Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं-३६,[ नि. ५५९]
२७३ प्रसिद्धाः 'एवमादयः' इत्येवंप्रकारा येषामिदं साधारणशरीरलक्षणमस्ति, तद्यथा
"चक्कागं भज्जमाणस्स, गंठी चुन्नघनो भवे। पुढवीसरिसेण भेएण, अनंतजीवं वियाणाहि॥१॥
गूढच्छिरागं पत्तं सच्छीरं जं च होइ निच्छीरं ।
जंपि य पणट्ठसंधि, अनंतजीवं वियाणाहि॥२॥" इत्यादि पनका-उल्लिजीवाः, इह च तदुपलक्षिताः सामान्येन वनस्पतयो गृह्यन्ते, तथा चान्ये पठन्ति'वणप्फईण आउंतु'त्ति, प्रत्येकशरीरापेक्षया चोत्कृष्टं दशवर्षसहस्रमानमायुरुक्तं, साधारणानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्त्तायुष्कमानं, उक्तं च-"निओयस्स णं भंते ! केवइयं कालं ठिइपन्नत्ता ?, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं" कायस्थितः पनकानाम्, इहापि सामान्येन वनस्पतिजीवानाम, अत एवासौ सामान्येन वनस्पतिजीवान्निगोदान् वाऽपेक्ष्योत्कृष्टतोऽनन्तकालमुच्यते, विशेषापेक्षायां हि प्रत्येकवनस्पतीनां तथा निगोदानां बादराणां सूक्ष्माणां चासङ्ख्येयकालोऽवस्थितिः, यदुक्तम्-"पत्तेयसरीरबादरवनप्फईकाइयाणं भंते ! केवइयं कालं कायठिई पन्नत्ता?, जहन्नेणं अंतोमुहुत्तं उक्कोसेण सत्तरिसागरोवमकोडाकोडीओ निओएणं भंते ! निओदेत्ति कालओ केच्चिरं होइ?, जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अनंतकालं अनंताओ ओसप्पिणीओ खेत्तओ अड्डाइज्जा पोग्गलपरियट्ठा वा। बायरनिओयपुच्छा, जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्तरिसागरोवमकोडाकोडीओ।
सुहुमनिगोयपुच्छा, जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखेज्जं कालं"ति । तथाऽसङ्ख्यकालमुत्कृष्टं पनकजीवानामन्तरं, तत उगत्य हि पृथिव्यादिषुत्पत्तव्यं, तेषु चासङ्ख्येयकालैव कायस्थितिरिहापि तथाऽभिधानादिति चतुर्दशसूत्रार्थः ।। प्रकृतमुपसंहरनुत्तरग्रन्थं च सम्बन्धयितुमिदमाहमू.(१५७०) इच्चेए थावरा तिविहा, समासेन वियाहिया।
इत्तो उतसे तिविहे, वुच्छामि अनुपुव्वसो॥ वृ. इति' इत्येवंप्रकाराः 'एते' पृथिव्यादयः स्थानशीला: स्थावराः 'त्रिविधाः' त्रिप्रकाराः, त्रयाणामप्यमीषां स्वयमवस्थितिस्वभावत्वात्, 'समासेन' सङ्केपेण व्याख्याताः, विस्तरतो ह्यमीषां बहुतरा भेदाः । 'अत:' स्थावरविभक्तेरनन्तरं 'तुः' पुनरर्थः त्रसांस्त्रिविदान् वक्ष्यामि 'अनुपुव्वसो'त्ति आनुपयेति सूत्रार्थः॥ मू.(१५७१) तेऊ वाऊ य बोद्धव्वा, ओराला य तसा तहा।
तच्चेए तसा तिविहा, तेसिं भेए सुणेह मे॥ वृ.'तेउ'त्ति तेजोयोगात्तेजांसि-आ[त्रा]ग्नयस्तद्वतिनो जीवा अपि तथोक्ताः, एवं 'वाऊ'त्ति वान्तीति वायवो-वातास्ते च बोद्धव्याः, ओराल'त्ति 'उदाराः' एकेन्द्रियापेक्षया प्रायः स्थूला द्वीन्द्रियादय इतियावत् 'चः समुच्चये त्रसाः 'तथे'ति तेनागमोक्तेन प्रकारेण, उपसंहारमाह'इती'त्यनन्तरोक्तास्त्रस्यन्ति-चलन्ति देशाद्देशान्तरंसंक्रामन्तीति त्रसाः 'त्रिविधाः' त्रिप्रकाराः, तेजोवाय्वोश्च स्थावरनामकर्मोदयेऽप्युक्तरूपं त्रसनमस्तीति त्रसत्वं, द्विधा हि तत्-गतितो 129/18
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316