Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२७२
उत्तराध्ययन-मूलसूत्रम्-२-३६/१५६२ मू.(१५६२) . लोहिणीहूयथीहू य, तुहगा य तहेव य।
कण्हे य वज्जकंदे य, कंदे सूरणए तह। मू. (१५६३) अस्सकन्नी य बोद्धव्वा, सीहकनी तहेव य।
मुसुंढी य हलिद्दा य, नेगहा एवमायओ। मू.(१५६४)
एगविहमनाणत्ता०॥ मू.(१५६५)
संतई पप्पऽनाईआ० ॥ मू.(१५६६) दस चेव सहस्साई, वासानुक्कोसिया भवे।
वणस्सईण आउंतु, अंतोमुत्त जहन्नयं ।। मू. (१५६७) अनंतकालमुक्कोसा, अंतोमुहुत्तं जहन्नयं।
कायठिई पनगाणं, तं कायं तु अमुंचओ। मू. (१५६८) अनंतकालमुक्कोसा, अंतोमुहुत्त जहन्नयं ।
विजदंमि सए काए, पनगजीवाण अंतरं। मू.(१५६९) एएसिं वनाओ चेव, गंधओ रसफासओ।
संठाणादेसओ वावि, विहाणाई सहस्ससो॥ वृ.सूत्राणि चतुर्दश, प्रायो व्याख्यातान्येव, नवरंसाधारणम्-अनन्तजीवानामपि समानमेकं शरीरं येषां तेऽमी साधारणशरीराः, उपलक्षणं चैतदाहारानपानग्रहणयोरपि तेषां साधारणत्वात्,
"साहारणमाहारो साहारणमाणपाणगहणं च।
साहारणजीवाणं साहरणलक्खणं एयं।" 'पत्तेगा य'त्ति प्रत्येकशरीराश्च' एकमेकं प्रति प्रत्येकम्-एकैकशो विभिन्नं शरीरमेषामिति प्रत्येकशरीराः, तेषा हि यदेकस्य शरीरं न तदन्यस्येति, यदुक्तम्
"जह सगलसरिसवाणं सिलेसमिस्साण वट्ठिया वत्ती।
पत्तेयसरीराणं तह होंति सरीरसंघाया॥१॥ जह वा तिलसकुलिया बहुएहि तिलेहिं मेलिया संतिी।
पत्तेयसरीराणं तह होंति सरीरसंघाया॥२॥" प्रक्रमाज्जीवा ये इति शेष: अनेकधा ते प्रकीर्तिताः, पठन्ति च-'बारसविहभेएणं पत्तेया उ वियाहिय'त्ति, वृक्षाः' चूतादयः 'गुच्छाः' वृन्ताकीप्रभृतयः 'गुल्माश्च' नवमालिकादयः 'लता:' चम्पकलतादयः 'वल्लयः' त्रपुष्यादयः 'तृणानि' जुञ्जकार्जुनादीनि ‘लतावलयानि' नालिकेरीकदल्यादीनि भण्यन्ते, तेषां च शाखान्तराभावेन लतारूपता त्वचो वलयाकारत्वेन च वलयता, पर्वाणि-सन्धयस्तेभ्यो जाता: पर्वजा: पाठान्तरतः पर्वगा वा इक्ष्वादयः 'कुहणाः' भूमिस्फोटकविशेषाः सर्पच्छत्रकादयो, जले रुहन्तीति जलरुहा:--पद्मादयः औषधयःफलपाकान्तास्तद्रुपाणि तृणानि औषधितृणानि-शाल्यादीनि हरितानि-तन्दुलेयकादीनि तान्येव कायाः-शरीराण्येषामिति हरितकायाः, चशब्द एषामेव स्वगतानेकभेदसंसूचकः। _ 'साधारणशरीरास्त्वि'ति तुशब्दस्यापिशब्दार्थत्वात् साधारणशरीरा अपि न केवलं प्रत्येकशरीरा इत्यपिशब्दार्थः, आलूकमूलकादय: हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तद्देश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316