________________
२७२
उत्तराध्ययन-मूलसूत्रम्-२-३६/१५६२ मू.(१५६२) . लोहिणीहूयथीहू य, तुहगा य तहेव य।
कण्हे य वज्जकंदे य, कंदे सूरणए तह। मू. (१५६३) अस्सकन्नी य बोद्धव्वा, सीहकनी तहेव य।
मुसुंढी य हलिद्दा य, नेगहा एवमायओ। मू.(१५६४)
एगविहमनाणत्ता०॥ मू.(१५६५)
संतई पप्पऽनाईआ० ॥ मू.(१५६६) दस चेव सहस्साई, वासानुक्कोसिया भवे।
वणस्सईण आउंतु, अंतोमुत्त जहन्नयं ।। मू. (१५६७) अनंतकालमुक्कोसा, अंतोमुहुत्तं जहन्नयं।
कायठिई पनगाणं, तं कायं तु अमुंचओ। मू. (१५६८) अनंतकालमुक्कोसा, अंतोमुहुत्त जहन्नयं ।
विजदंमि सए काए, पनगजीवाण अंतरं। मू.(१५६९) एएसिं वनाओ चेव, गंधओ रसफासओ।
संठाणादेसओ वावि, विहाणाई सहस्ससो॥ वृ.सूत्राणि चतुर्दश, प्रायो व्याख्यातान्येव, नवरंसाधारणम्-अनन्तजीवानामपि समानमेकं शरीरं येषां तेऽमी साधारणशरीराः, उपलक्षणं चैतदाहारानपानग्रहणयोरपि तेषां साधारणत्वात्,
"साहारणमाहारो साहारणमाणपाणगहणं च।
साहारणजीवाणं साहरणलक्खणं एयं।" 'पत्तेगा य'त्ति प्रत्येकशरीराश्च' एकमेकं प्रति प्रत्येकम्-एकैकशो विभिन्नं शरीरमेषामिति प्रत्येकशरीराः, तेषा हि यदेकस्य शरीरं न तदन्यस्येति, यदुक्तम्
"जह सगलसरिसवाणं सिलेसमिस्साण वट्ठिया वत्ती।
पत्तेयसरीराणं तह होंति सरीरसंघाया॥१॥ जह वा तिलसकुलिया बहुएहि तिलेहिं मेलिया संतिी।
पत्तेयसरीराणं तह होंति सरीरसंघाया॥२॥" प्रक्रमाज्जीवा ये इति शेष: अनेकधा ते प्रकीर्तिताः, पठन्ति च-'बारसविहभेएणं पत्तेया उ वियाहिय'त्ति, वृक्षाः' चूतादयः 'गुच्छाः' वृन्ताकीप्रभृतयः 'गुल्माश्च' नवमालिकादयः 'लता:' चम्पकलतादयः 'वल्लयः' त्रपुष्यादयः 'तृणानि' जुञ्जकार्जुनादीनि ‘लतावलयानि' नालिकेरीकदल्यादीनि भण्यन्ते, तेषां च शाखान्तराभावेन लतारूपता त्वचो वलयाकारत्वेन च वलयता, पर्वाणि-सन्धयस्तेभ्यो जाता: पर्वजा: पाठान्तरतः पर्वगा वा इक्ष्वादयः 'कुहणाः' भूमिस्फोटकविशेषाः सर्पच्छत्रकादयो, जले रुहन्तीति जलरुहा:--पद्मादयः औषधयःफलपाकान्तास्तद्रुपाणि तृणानि औषधितृणानि-शाल्यादीनि हरितानि-तन्दुलेयकादीनि तान्येव कायाः-शरीराण्येषामिति हरितकायाः, चशब्द एषामेव स्वगतानेकभेदसंसूचकः। _ 'साधारणशरीरास्त्वि'ति तुशब्दस्यापिशब्दार्थत्वात् साधारणशरीरा अपि न केवलं प्रत्येकशरीरा इत्यपिशब्दार्थः, आलूकमूलकादय: हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तद्देश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org