Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
उत्तराध्ययन- मूलसूत्रम् - २-३६ / १५४१ एगविहमनाणत्ता, सुहुमा तत्थ वियाहिया ।।
वृ. एते स्वरपृथिव्यास्तदविभागाच्च तत्स्थजीवानां भेदाः पट्त्रिंशदाख्याताः, 'एगविहमनाणत्त' त्ति आर्पत्वादेकविधाः किमित्येवंविधाः ? - यतोऽविद्यमानं नानात्वं-नानामावो भेदो येषां तेऽमी अनानात्वाः सूक्ष्माः 'तत्रे'त्ति तेषु सूक्ष्मबादरपृथिवीजीवेषु मध्ये व्याख्याता इति सूत्रार्थः ॥ एतानेव क्षेत्रत आह
२७०
मू. (१५४२ / १ )
सुहुमा य सव्वलोगंमि, लोगदसे य. बायरा ।
वृ. सूक्ष्मा: 'सर्वलोके' चतुर्दशरज्ज्वात्मके तत्र सर्वदा तेषां भावात्, लोकस्य देशो - विभागो लोकदेशस्तस्मिन् 'चः' पुनरर्थे बादरास्तेषां क्वचित्कदाचिदसत्त्वेन सकलव्याप्त्यसम्भवात् ॥ अधुनैतत्कालतोऽभिधित्सुः प्रस्तावनामाह
मू. ( १५४२ / २ ) एत्तो कालविभागं तु, तेसिं वुच्छ चउव्विहं ॥ वृ. प्राग्वदिति सूत्रार्थः ॥ यथाप्रतिज्ञातमाह-
मू. ( १५४३ )
मू. ( १५४४ )
संतइं पप्पऽणाईया, अपज्जवसिया वि य । ठिइं पडुच्च साईया, सपज्जवसियावि य ॥ बावीससहस्साई, वासानुक्कोसिया भवे । आउठिई पुढवीणं, अंतोमुहुत्तं जहन्निया ॥ असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्नयं । कार्यठिई पुढवीणं, तं कायं तु अमुंचओ ॥
मू. (१५४५)
मू. ( १५४६ )
अनंतकालमुक्कोसं, अंतोमुहुत्त जहन्नयं । विजढंमि सए काए, पुढविजीवाण अंतरं ॥
1
वृ. 'सन्ततिं' प्रवाहं प्राप्यानादिका अपर्यवसिता अपि च, तेषां प्रवाहतः कदाचिदप्यभावासम्भवात् 'स्थितिं' भवस्थितिरूपां 'श्रतीत्य' आश्रित्य सादिकाः सपर्यवसिता अपि च, द्विविधाया अपि तस्या नियतकालत्वात् । यथा चैततथाऽऽह- द्वाविंशतिसहस्राणि वर्षाणाम् 'उक्कोसिय'त्ति उत्कृष्टा भवेत्, काऽसौ ? इत्याह- आयुः - जीवितं तस्य स्थिति :- अवस्थानमायुःस्थिति: 'पृथिवीना'मिति पृथिवीजीवानामन्तर्मुहूर्त्तं जघन्यिका, असङ्ख्यकालमुत्कृष्टा अन्तर्मुहूर्त्तं जघन्यिका, काऽसौ ? - काय इति पृथिवीकायस्तस्मिन् स्थितिः- ततोऽनुद्वर्त्तनेनावस्थानं कायस्थितिः ‘पृथिवीनां' पृथ्वीजीवानां 'तम्' इति पृथ्वीरूपं 'कार्य' निकायं 'तुः' अवधारणे भिन्नक्रमश्च तत: 'अमुंचतो 'त्ति 'अमुञ्चतामेव' अत्यजताम्, इत्थं द्विविधाया अपि स्थिनेनैयत्यदर्शनेन सादिसपर्यवसितत्वमेषां, सामर्थ्यकालस्य प्रक्रान्तत्वादन्तरकालमाहअनंतकालमुत्कृष्टमन्तर्मुहूर्त्तं जघन्यकं 'विजढंमि' त्ति त्येक्ते 'स्वके' स्वकीये 'काये' निकाये पृथ्वीजीवानामन्तरं, किमुक्तं भवति ? - यत्पृथिवीकायादुद्वर्त्तनं या च पुनस्तत्रैवोत्पत्तिरनयोर्व्यवधानमिति सूत्रचतुष्टयार्थः ॥ एतानेव भावत आह
मू. ( १५४७ )
एएसिं वण्णओ चेव, गंधओ रसफ़ासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥
वृ. नवरं वर्णादीनां भावरूपत्वात्तेषां च संङ्ख्याभेदेनाभिधीयमानत्वादस्य भावाभिधायिता,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316