Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 220
________________ अध्ययनं - ३२, [ नि. ५३० ] मनयोः सूच्यते, ततश्च यदुक्तं युगपदुपयोगवादिना २१७ "मनपज्जवणाणतो नाणस्स य दंसणस्स य विसेसो । केवलनाणं पुन दंसणन्ति नाणंति य समाणं ॥ त्ति, तन्निराकृतं भवति, तथा प्रज्ञप्त्यामभिहितम्-"जं समयं जाणंति नो तं समयं पासंति, तथा केवली णं भंते! इम रयणप्पमं पुढवि आगरेहिं हेऊहिं पमाणेहिं संठाणेहिं परिवारेहिं जं समयं जाणइ नो तं समयं पासति ?, हंता गोयमा ! केवली न" मित्यादि, न चात्र केवलिशब्देन छद्मस्थ एव श्रुतकेवल्यादिविवक्षित इति वाच्यं, यत इहाद्यसूत्रे स्नातक एव प्रस्तुतः, स च धातिकर्मक्षयादेव भवतीति न तस्य छद्मस्थता संभवेत्, द्वितीयसूत्रे तु परमाणुदर्शनमेव प्रक्रान्तं, तस्य च केवलं विना परमावधेस्ततो वा किञ्चिन्यूनस्यैव सम्भवस्तत्र च तौ व्यवच्छेदिताविति केवलमेवावशिष्यते, उक्तं च पूज्यै: "ते दोऽवि विसेसेउं अन्नो छउमत्थकेवली को सो ? । जो पास परमाणुं गहणमिहं जस्स होज्जाहि ।। " न चैवमप्यस्मिन् विशेषवति सूत्रे परवक्तव्यतैवेयमित्युपगन्तुमुचितम् उक्तं हि" एवं विसेसियंमिवि परमयमेगंतरोवओगोत्ति । पुन उभओवओगा परवत्तव्वत्ति का बुद्धी ? ॥" इत्यादि कृतं प्रसङ्गेन प्रकृतमुच्यते तथा चामोहनः - मोहरहितो भवति, तथा निष्क्रान्तोऽन्तरायो (यात्) निरन्तरायोऽनाश्रवः प्राग्वत्, ध्यानं - शुक्लध्यानं तेन समाधिः - परमस्वाथ्यं तेन युक्तः सहितो ध्यानसमाधियुक्तः आयुष उपलक्षणत्वान्नामगोत्रवेद्यानां च क्षय आयुःक्षयस्तस्मिन् सति मोक्षम् 'उपैति' प्राप्नोति 'शुद्धः ' विगतकर्ममल इति सूत्रार्थः ॥ मू. (१३५६ ) सो तस्स सव्वस्स दुहस्स मुक्खो, जं बाहई सययं जंतुमेयं । दीहामयव्विप्पमुक्को पसत्थो, तो होइ अच्चंतसुही कयत्थो । वृ. 'सः' इति मोक्षप्राप्तो जन्तुः 'तस्मात्' इति जातिजरामरणरूपत्वेन प्रतिपादितात् 'सर्वस्मात् ' निरवशेषाद् दुःखात् सर्वत्र सुब्व्यत्ययेन षष्ठी 'मुक्तः ' पृथग्भूतः, यत् कीदृशगित्याह-'यद्' दुःखं 'बाधते' पीडयति 'सततम्' अनवरतं 'जन्तुं' प्राणिनम् 'एनं' प्रत्यक्षमनुभवोपदर्शनमेतत्, दीर्घाणि यानि स्थितितः प्रक्रमात्कर्माणि तान्यामया इव-रोगा इव विविधबाधाविधायितया दीर्घामयास्तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तः अत एव 'प्रशस्तः' प्रशंसार्हः, ततः किमित्याह-'तो' इति 'तत: ' दीर्घामयविप्रमोक्षाद् 'भवति' जायतेऽत्यन्तम्- -अतिक्रान्तपर्यन्तं सुखं शर्म तदस्यास्तीत्यत्यन्तसुखी तत एव च 'कृतार्थः ' कृतसकलकृत्य इति सूत्रार्थः ॥ मू. (१३५७ ) अनाइकालप्पभवस्स एसो, सव्वस्स दुक्खस्स पमुक्खमग्गो । वियाहिओ जं समुविच्च सत्ता, कमेण अच्चतसुही भवंति ॥ त्तिबेमि ॥ वृ. ‘अनादिकालप्रभवस्य' अनादिकालोत्पन्नस्य 'एष: ' अनन्तरोक्तः सर्वस्य दुःखस्य 'प्रमोक्षमार्गः ' प्रमोक्षोपायः, पाठान्तरतश्च संसारचक्रस्य विमोक्षामार्गो, व्याख्यातः, यः कीदृश: ? इत्याह-'यं' दुःखप्रमोक्षमार्गं 'समुपेत्य' सम्यक् प्रतिपद्य 'सत्त्वाः 'प्राणिनः 'क्रमेण' उत्तरोत्तरगुणप्रतिपत्तिरूपेणात्यन्तसुखिनो भवन्तीति सूत्रार्थः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316