Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 241
________________ २३८ उत्तराध्ययन-मूलसूत्रम्-२-३४/१४३१ मू.(१४३१) जा किण्हाई ठिई खलु उक्कोसा सा उ समयमब्भहिया। __जहन्नेणं नीलाए पलियमसंखं च उक्कोसा।। मू. ( १४३२) जा नीलाइ ठिई खलु उक्कोसा सा उ समयमब्भहिया। जहन्नेणं काऊएपलियमसंखं च उक्कोसा। मू.(१४३३) तेन परंवुच्छामी तेऊलेसा जहा सुरगणाणं। भवणवइवाणमंतरजोइसवेमानियाणंच॥ मू. (१४३४) पलिओवमं जहन्ना उक्कोसा सागरा उदुण्हऽहिया। पलियमसंखिज्जेणं होई भागेण तेऊए। मू.(१४३५) दसवाससहस्साई तेऊइ ठिई जहनिया होइ। दुन्नुदही पलिओवमअसंखभागं च उक्कोसा। मू.(१४३६) जा तेऊइ ठिई खलु उक्कोसा उ समयब्भहिया। जहन्त्रेण पम्हाए दस मुहत्तऽहियाई उक्कोसा। मू.(१४३७) जा पम्हाइ ठिई खलु उक्कोसा उसमयब्भहिया। जहन्त्रेण सुक्काए तित्तीसमुहत्तमन्भहिया। वृ.दशवर्षसहस्राणि कापोतायाः स्थितिर्जघन्यका भवति, त्रय उदधयः ‘पलियमसंज्ज्जभागंच'त्ति सूत्रत्वात् पल्योपमासङ्ख्येयभागंचोत्कृष्टा, पठन्ति च-'उक्कोसा तिन्नुदही पलियमसंखेज्जभागऽहिय'त्ति स्पष्टम्, इयं च जघन्या रत्नप्रभायां, तस्यां हि जघन्यतोऽपि दशवर्षसहस्राण्यायुरिति, उत्कृष्टा च वालुकाप्रभायां, तत्राप्युपरितनप्रस्तटनारकाणामेव, तेषामेतावत्स्थितिकानामसाविति भावनीयम्।। त्रय उदधयः पल्योपमाख्येयभागश्च मकारस्यालाक्षणिकत्वात् चस्य गम्यमानत्वाज्जघन्या नीलायाः स्थितिर्दशोदधय: पल्योपमासङ्ख्येयभागश्चोत्कृष्टा, इहापि जघन्या वालुकाप्रभायामेतावत्स्थितिकानामेव, उत्कृष्टा च धूमप्रभायामुपरितनप्रस्तटनारकाणां, तत्रापि येषामेतावती स्थितिरिति मन्तव्या, इहोत्तरत्र च पाठान्तरं दृश्यते, तत्र च जघन्यस्थितिः समयाधिकत्वमुक्तं तच्च न बुध्यत इति न तद्याख्या, दशोदधयः पल्योमासङ्ख्येयभागो जघन्यिका भवति प्रक्रमात्स्थितिः कृष्णाया इति सम्बन्धः, अस्याश्च धूमप्रभायामेतावत्स्थितिकेष्वेव नारकेषु सम्भवः, त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टा भवति कृष्णायाः, स्थितिरितीहापि प्रक्रमः, इयं च महातमःप्रभायां, तत्रैवैतावत्प्रमाणस्यायुषः सम्भवात्, इह च नारकाणामुत्तरत्र च देवानां द्रव्यलेश्यास्थितिरेवैवं चिन्त्यते, तद्भावलेश्यानां परिवर्त्तमानतयाऽन्यथाऽपि स्थितेः सम्भवात्, उक्तं हि ___ "देवाण नारयाण य दव्वलेसा भवंति एयाओ। भावपरावत्तीए सुरणेरइयाण छल्लेसा।।" पूर्वोक्तं निगमयन्नुत्तरं च ग्रन्थं प्रस्तावयन्निदमाह-'एषा' अनन्तरोक्ता निरये भवा नैरयिकास्तेषां सम्बन्धिनीनां लेश्यानां 'स्थितिः' अवस्थिति: 'तुः' पूरणे 'वर्णिता' आख्याता बवति, 'तेन'त्ति सूत्रत्वात्ततः 'परम्' इत्यग्रतो वक्ष्यामि प्रक्रमाल्लेश्यानां स्थिति तिर्यग्मनुष्याणां तथा देवानाम् ।। यथाप्रतिज्ञातमेवाह-'अंतोमुत्तमद्ध'त्ति 'अन्तर्मुहूर्ताद्धाम्' अन्तर्मुहूर्त्तकालं Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316