Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं-३६, [ नि. ५५२ ]
२४९ भा. [१३] सो तिह आहे नामे सोत्तालावे य होइ बोद्धव्यो।
तत्थोहो अविसेसो अज्झयणस्सवि य सो चउहा।। भा. [१४] वन्नेउ तहा विहिणा तयणंतरमित्थ नामणिप्फन्नो ।
तत्थ य नामं अस्स उ जीवाजीवाण य विभत्ती।" अत्र च जीवाजीवविभक्तिरिति पदत्रयं वर्तत इत्येतन्निक्षेपायाह नियुक्तिकृत्नि. [५५२] निक्खेवो जीवंमि अ चउव्विहो दुविह होइ नायव्वो। नि. [५५३] जाणगभवियसरीरे तव्वइरित्ते अ जीवदव्वं तु।
भावंमि दसविहो खलु परिणामो जीवदव्वस्स ।। नि. [५५४] निक्खेवो अ(5)जीवंमि चउव्विहो दुविह होइ नायव्वो। नि. [५५५] जाणगभवियसरीरे तव्वइरित्ते अजीवदव्वं त्।
भावमि दसविहो खल परिणामो अ(5)जीवदव्वस्स ।। नि. [५५६] निक्खेवो विभत्तीए'चउव्विहो दुविह होइ दव्वमि । नि. [५५७] जाणगभवियसरीरे तव्वइरित्ते य से भवे दुविहा।
जीवाणमजीवाण य जीवविभत्ती तहिं दुविहा॥ नि. [५५८] सिद्धाणमसिद्धाण य अज्जीवाणं तु होइ दुविहा उ।
रूवीणमरूवीण य विभासियव्वा जहा सुत्ते ।। नि. [५५९] भावंमि विभत्तीखलु नायव्वा छव्विहिंमि भावंमि।
अहिगारो इत्थं पुण दव्वविभत्तीइ अज्झयणे ।। वृ.निक्खेवेत्यादि गाथा अष्ट व्याख्यातप्राया एव, नवरं तद्यतिरिक्तश्च 'जीवद्रव्यं' द्रव्यजीव उच्यत इति प्रक्रमः 'तुः' विशेषद्योतकः, स चायं विशेष:-यथा न कदाचित्तत्पर्याययियुक्तं द्रव्यं तथाऽपि च यदा तद्वियुक्ततया विवक्ष्यते तदा तद्रव्यप्राधान्यतो द्रव्यजीवः, भावे तु दशविध: 'खलः' अवधारणे दशविध एव परिणामः कर्मक्षयोपशमोदयापेक्षपरिणतिरूपो जीवद्रव्यस्य सम्बन्धी जीवादनन्यत्वेन जीवतया विवक्षितो जीव इति प्रक्रमः, तत्र च क्षायोपशमिका: षट् पञ्चेन्द्रियाणि षष्ठं मनः औदयिकाः क्रोधादयश्चत्वारो मीलिता दश भवन्ति । __एवमजीवनिक्षेपेऽपि यदा पुद्गलद्रव्यमजीवरूपं सकलगुणपर्यायविकलतया कल्प्यते तदा तद्यतिरिक्तो द्रव्याजीवः, भावे चाजीवद्रव्यस्यपुद्गलस्य दशविधः परिणामोऽजीव इति प्रक्रमः, स च शब्दादयः पञ्च शुभाशुभतया भेदेन विवक्षिताः, तथा च सम्प्रदाय:-शब्दस्पशरसरूपगन्धाः शुभाश्चाशुभाश्चे'ति । तथा विभक्तिनिक्षेपे सति विभक्तिर्भवेत् 'द्विविधा' द्विप्रकारा, द्वैविध्यं चास्याः सम्बन्धिभेदादेवेति तमाह-जीवानामजीवानां च, कोऽर्थः ?जीवविभक्तिः-जीवानां विभागेनावस्थापनम्, एवमजीवविभक्तिश्च, उत्तरत्राप्येवमेव सम्बन्धिभेदाभेदो व्याख्येयः, 'तहिति वचनव्यत्ययात् 'तयोः' जीवाजीवविभक्त्योर्मध्ये द्विविधा सिद्दानामसिद्धानां च, अज्जीवाणं तुं'त्ति 'तुः' अपिशब्दार्थस्ततोऽजीवानामपि भवति 'दुविहा उ'त्ति, 'तुः' अवधारणे ततो द्विविधैव रूपिणामरूपिणां च 'विभापितव्या' विशेषेण व्यक्तं वक्तव्या यथा 'सूत्रे' प्रक्रान्ताध्ययनरूपे, इह तु प्रक्रमायाताऽपि पौनरुक्त्यप्राप्तेरंसौ न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316