Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
उत्तराध्ययन-मूलसूत्रम्-२-३६/१५२६ __वृ. योजनस्य 'तुः' वाक्यालङ्कारोपन्यासे यः तत्रे' त्येवं व्यवस्थिते सुळ्यत्ययेन वा 'तत्थ'त्ति तस्य' इषत्प्राग्भारोपरिवर्त्तिनः पठन्ति च-'तस्स'त्ति, 'क्रोशः' गव्यूतम् ‘उवरिम'त्ति उपरिवर्ती भवेत् 'तस्ये'ति प्रक्रान्तस्य क्रोशस्य ‘पङ्भागे' सत्रिभागत्रयस्त्रिंशदधिकधनुःशतत्रितयरूपे सिद्धानाम् ‘अवगाहना' अवस्थितिर्भवेदिति सूत्रार्थः ।। अवगाहना च ततश्चलनसम्भवेऽपि परमाण्वादीनामिवैकादिप्रदेशेषु भवेदत आह-तत्थ सूत्रम्। केचिदनन्तरसूत्रोत्तराद्धमधीयते-'कोसस्सवि य जो तत्थ, छब्भागो उवरिमो भवे'त्ति स्पष्टं। तत्र च किम् ? इत्याहमू. (१५२७) तत्थ सिद्धा महाभागा, लोगग्गमि पइट्ठिया।
भवप्पवंचउम्मुक्का, सिद्धिं वरगइंगया। वृ.'तो' त्यनन्तरमुपदर्शितरूपे 'सिद्धाः' उक्तरूपाः 'महाभागाः' अतिशयाचिन्त्यशक्तयो लोकाग्रे 'प्रतिष्ठिताः' सदावस्थिताः, एतच्च कुतः? इत्याह-भवा-नरकादयस्तेषां प्रपञ्चोविस्तरस्तेनोन्मुक्ताः-त्यक्ताः सन्तः ‘सिद्धि' सिद्धिनाम्नी वरा चेतरगत्यपेक्षया गतिश्च गम्यमानतया वरगतिस्तां गताः--प्राप्ताः, अयमाशयः-भवप्रपञ्च एव-चलने हेतुः स च सिद्धानां नास्तीति कुतस्तेषां तत्सम्भवः? इति सूत्रार्थः । तत्र गतीनां कस्य कियत्यवगाहना? इत्याहमू.(१५२८) उस्सेहो जस्स जो होइ, भवंमि चरमंमि उ।
तिभागहीना तत्तो य, सिद्धानोगाहणा भवे॥ ___ वृ. 'उत्सेध:' उच्छ्रयः प्रक्रमाच्छरीरस्य 'जस्स'त्ति 'येषां' सिद्धानां 'यः' इति यत्परिमानो
भवति भवे' जन्मनि चरमे' पर्यन्तवत्तिनि 'तु' विशेषणे इदमपि प्राग्भावप्रज्ञापनीयनयापेक्षयेति विशेषयति, 'त्रिभागहीना' त्रिभागोना ततश्चे'ति तत: पुनश्चरमभवोत्सेधात्सिद्धानां यत्तदोनित्याभिसम्बन्धात्तेषामवगाहन्तेऽस्यामिति अवगाहना-स्वप्रदेशसन्निचितः, निश्चयाभिप्रायेण सर्वस्य स्वनिष्ठत्वात्, इयं च शरीरविवरापूरणत एतावतीत्यवगन्तव्यम्, उक्तं हि-"देहतिभागो झुसिरं तत्पूरणतो तिभागहीण"त्ति, इति सूत्रार्थः ॥ एतानेव कालतः प्ररूपयितुमाहमू.(१५२९) एगत्तेण साइया, अपज्जवसियाविय।
पुहुत्तेन अनाइया, अपज्जवसियावि य॥ वृ. एकत्वेन' असहायत्वेन विवक्षिताः सादिका अपर्यवसिता अपि च, यत्र हि काले ते सिद्धन्ति स तेषामादिरस्ति न तु कदाचिन्मुक्तेर्धस्यन्तीति न पर्यवसानसम्भवः 'पृथक्त्वेन' महत्त्वेन बहुत्त्वेन सामस्त्यापेक्षयेतियावत्, किमित्याह- अनादिका अपर्यवसिता अपि च, न हि कदाचित्ते नाभूवन् न भविष्यन्ति चेति सूत्रार्थः ।। सम्प्रत्येषामेवोपाधिनिरपेक्ष स्वरूपमाहमू.(१५३०) अरूविणो जीवघना, नाणदंसणसनिया।
अउलं सुहसंपत्ता, उवमा जस्स नत्थि उ॥ वृ. रूपिणः-उक्तन्यायेन रूपरसगधस्पर्शवन्त: तद्विपरीता अरूपिणस्तेषां रूपाद्यभावात्, उक्तं ह्यागमे-“से न किण्हे न नीले" इत्यादि, जीवाश्च ते सततोप्युक्ततया घनाश्च-शुषिरपूरणतो निरन्तरनिचितप्रदेशतया जीवघना गमक त्वादिशेषणस्य परनिपात: ज्ञानदर्शने उक्तरूपे ते एव सञ्जा-सम्यग्वोधरूपा सञ्जातैषामिति तारकादेराकृतिगणत्वादितचि ज्ञानदर्शनसञ्जिताःज्ञानदर्शनोपयोगवन्तो न विद्यते तुलेव तुला-इयत्ता परिच्छेदहेतुरस्येति अतुलम्, अपरिमितत्वात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316