Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 222
________________ २१९ अध्ययनं-३३,[नि.५३६ ] मू. (१३५८) अट्ठ कम्माई वुच्छामि, आनुपुब्बिं जहक्कम। जेहिं बद्धे अयं जीवे, संसारे परिवत्तए । वृ. 'अष्ट' इत्यष्टसङ्खयानि क्रियन्ते मिथ्यात्वादिहेतुभिर्जीवेनेति कर्माणि 'वक्ष्यामि' प्रतिपादयिष्वे 'आनुपुब्धि'न्ती प्राग्वत्सुब्यत्ययादानुपूर्व्या, इयं च पश्चानुपूर्व्यादिरपि संभवत्यत आह-'यथाक्रमं' क्रमानतिक्रमेण पूर्वानुपूर्येतियावत्, पठन्ति च 'सुणेह मे' इति प्राग्वत्, यानि कीदृशीत्याह-'यैः' कर्मभिः ‘बद्धः' श्लिष्ट: 'अय'मिति प्रतिप्राणिस्वसंवेद्यो जीवः संसारे परिवर्त्ततेऽज्ञतादिविविधपर्यायानुभवनतोऽन्यथा च अन्यथा च भवति परिभ्रमति वा पाठान्तरत इति सूत्रार्थः ।। यथाप्रतिज्ञातमाहमू. (१३५९) नाणस्सावरनिजं, सणावरणं तहा। वेयनिज्जंतहा मोहं, आउकम्मं तहेव य॥ मू. (१३६०) नामकम्मं च गोयं च, अंतरायं तहेव य। एवमेयाइं कम्माई, अट्रेव य समासओ। वृ.ज्ञायतेऽनेनेति ज्ञानम्-अवबोधस्तस्य आवियते-सदप्याच्छाद्यतेऽनेन पटेनेव विवस्वत्प्रकाश इत्यावरणीयं कृत्यल्युटो बहुल' मिति वचनात्करणेऽनीयः, दृश्यतेऽनेनेति दर्शनंसामान्यावबोधस्तदावियते वस्तुनि प्रतीहारेणेव नृपतिदर्शनमनेनेति दर्शनावरणं, तथा वेद्यतेसुखदुःखतयाऽनुभूयते लिह्यमानमधुलिप्तासिधारावदिति वेदनीयं, तथा मोहयति जानानमपि मद्यपानवद्विचित्तताजननेनेति मोहस्तम्, आयाति-आगच्छति स्वकृतकर्मावाप्तनरकादिकुगतेनिष्क्रमितुमनसोऽप्यात्मनो निगडवत्प्रतिबन्धकतामित्यायुः तदेव कर्म आयुःकर्म तथैव च। नमयतिगत्यादिविविधभावानुभवनं प्रत्यात्मानं प्रवणयति चित्रकर इव करितुरगादिभावं प्रति रेखाकृतिमिति'नामकर्म, 'च:' समुच्चये, गीयते-शब्द्यते उच्चावचैः शब्दैः कुलालादिव मृद्रव्यमत आत्मेति गोत्रं तच्च अन्तरा-दातृप्रतिग्राहकयोरन्तर्भाण्डागारिकवद्विघ्नहेतुतयाऽयतेगच्छतीत्यन्तरायं तथैव च सर्वत्रासदपि कर्मेति संबध्यते, उपसंहारमाह-'एवम्' अमुना प्रकारेणैतानि कर्माण्यष्टदेव 'तुः' पूरणे 'समासातः' सङ्केपेण, विस्तरतस्तु यावन्तो जन्तुभेदास्तान्यपि तावन्तीत्यनन्तान्येवेति भावः॥ ___ अत्र च ज्ञानदर्शनस्वतत्त्वोऽयमात्मेत्यन्तरङ्गत्वात्तयोरादितस्तदावरणोपादानं, समानेऽपि च तयोरन्तरङ्गत्वे ज्ञानोपयोग एव सर्वलब्धीनामवाप्तिः, यदुक्तम्-"सव्वाओ लद्धीओ सागारोवओगाउत्तस्स"त्ति, अतो ज्ञानस्य प्राधान्यमिति तदावरणस्य प्रथमस्तदनु दर्शनावरणस्य ततः केवलिनोऽप्येकविधबन्धकस्य सातबन्धोऽस्तीति व्यापित्वाद्वेदनीयस्स ततोऽपि प्रायः संसारिणामिष्टानिष्टविषयसम्बन्धात्सुखदुःखे इष्टानिष्टता च रागद्वेषाभ्यां तद्रूपं च प्रायो मोहनीयमिति तस्य ततश्चैतत्प्रकर्षापकर्षभावित्वादायुर्निबन्धनानांबह्वारम्भपरिग्रहत्वाल्पारम्भ- . परिग्रहत्वादीनां तदुद्भवं चायुष्कमिति तस्य तदुदयश्च प्रायो गत्यादिनामोदयाविनाभावीति ततो नाम्नः ततोऽपि च नरकादिनामोदयसहभाव्येय गोत्रकर्मोदय इति गोत्रस्य ततश्चोच्चनीचभेदभिन्नात्प्रायो दानादिलब्धिभावाभावौ तयोश्चान्तरायक्षयोदयावन्तरङ्गहेतू इति तदनन्तरमन्तरायस्येति सूत्रद्वयार्थः । इत्थं कर्मणो मूलप्रकृतीरभिधायोत्तरप्रकृतीराह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316