Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२०४
उत्तराध्ययन-मूलसूत्रम्-२-३२/१२६६ तदुदीरकत्वाद् अतश्चायं न ब्रह्मचारिणः 'हिताय' हितनिमित्तं, ब्रह्मचर्यविघातकत्वेन कस्यचिद् अतिसुस्थिस्यापि, तदनेन प्रक्रमाभोजनस्य काक्वा परिहार्यत्वुक्तम् ।।
इत्थं रागमुद्धर्तुकामेन यत्परिहर्त्तव्यं तदभिधाय यदतियत्नेन कर्त्तव्यं तदाह-विविक्तास्त्र्यादिविकला शय्या-वसतिस्यस्यामासनम्-अवस्थानं तेन यन्त्रिता-नियन्त्रिता विविक्तशय्यासनयन्त्रितास्तेषाम् 'अवमाशनानाम्' न्यूनभोजनानां, पठन्ति च-'ओमासणाए'त्ति अवमंन्यूनमशनम्-आहारो येषां तेऽमि अवमाशनास्तभावोऽवमाशनता-अवमौदर्यरूपा तथा दमितानि-वशीकृतानि इन्द्रियाणि यैस्ते तथा तेषां दमितेन्द्रियाणां, पठ्यते च-'ओमासणाईदमिइंदियाणं'ति, अवममशनं यत्र तपसि तदवमशानं तदादिभिस्तपोभेदैर्दमितानीन्द्रियाणियैस्ते तथा तेषां, 'न' नैव रागः शत्रुरिवाभिमवहेतुतया रागशत्रुः ‘धर्षयति' पराभवति, किं तत्?-चित्तं, किन्तु स एवेत्थं पराधृष्यत इति भावः, क इव?-'पराजितः' पराभूतः 'व्याधिरिव' कुष्टादिः 'औपधैः' गडूच्यादिभिर्दीहमिति गम्यते, अनेनापि विविक्तशय्यासनादीनां काक्वा विधेयत्वमुक्तम्, इदानीं तु विवक्तशयनासने यत्नाधानाय विपर्यये दोषमाह-यथा बिडालामार्जारास्तेषामावसथ:-आश्रयो बिडालावसथस्तस्य 'मूले' समीपे न मूषकाणां वसतिः 'प्रशस्ता' शोभना, अवश्यं तत्र तदपायसम्भवात्, एवमेव स्त्रीणां-युवतीनां पण्डकाद्पलक्षणमेतत् निलयोनिवासः स्त्रीनिलयस्तस्य 'मध्ये' अन्तर्नब्रह्मचारिणः 'क्षमः' युक्तः, कोऽसौ ?निवास:वसतिः, तत्र ब्रह्मचर्यबाधासम्भवादिति भावः । विवक्तशय्यावस्थितावपि कदाचित्स्त्रीसंपाते यत्कर्त्तव्यं तदाह-'न' नैव रूपं-सुसंस्थानता लावण्यं-नयनमनसामाह्लादको गुणो विलासाविशिष्टनेपथ्यरचनादयो हासः-कपोलविकासादिरेषां समाहारे रूपलावण्यविलासहासं न जल्पितं-मन्मनोल्लापादि 'इंगिय'त्ति बिन्दुलोपाद् 'इङ्गितम्' अङ्गभङ्गादि 'वीक्षितं' कटाक्षवीक्षितादि 'वा' समुच्चये स्त्रीणां सम्बन्धि 'चित्तंसि'त्ति 'चित्ते' मनसि 'निवेश्य' अहो! सुन्दरमिदं चेति विकल्पतः स्थापयित्वा 'द्रष्टुं' इन्द्रियविषयतयां नेतुं 'व्यवस्येत्' अध्यवस्येत श्रमणस्तपस्वीति प्राग्वत, चित्ते निवेश्येत्यनेन च रागाद्यभिसन्धिं विनैतदर्शनमपि न दोषायेति ख्याप्यते, उक्तं हि-'न सकं रूवमटुं' इत्यादि, निवेश्येति च समानकालत्वेऽपि कत्वाप्रत्ययः अक्षिणी निमील्य हसतीत्यादिवत्।
किमित्येवमुपदिश्यते इत्याह-'अदर्शनम्' इन्द्रियाविषयीकरणं 'चः' समुच्चये 'एव:' अवधारणेऽदर्शनमेव च 'अप्रार्थनं च' अनभिलषणम् 'अचिन्तनं चैव' रूपाद्यपरिभावनम् 'अकीर्तनंच' असंशब्दनं, तच्च नामतो गुणतो वा स्त्रीजनस्यार्यध्यान-धादि तस्य योग्यंतद्धेतुत्वेनोचितमार्यध्यान योग्यं हितं' पथ्यं 'सदा' सर्वकालं ब्रह्मव्रते पाठान्तरतो ब्रह्मचर्ये 'रतानाम्' आसक्तानां, ततः स्थितमेतत्-स्त्रीणां रूपादि मनसि निवेश्य द्रष्टुं व्यवस्येत् ।। ननु 'विकारहेतौ सति विक्रियन्ते, येषां न चेतांसि त एव धीराः' तत्किमिति रागमुद्धर्तुकामेना विविक्तशयनासनताविधेयेत्युच्यते? इत्याशङ्कयाह-'कामंतु'त्ति अनुमतमेवैतद् यदुत देवीहिवि'त्ति देवीभिरपि' अप्पसभिरप्यास्तां मानुषीभिरत्यपिशब्दार्थः 'भूषिताभिः' अलंकृताभिः 'न' नैव चाइय'त्ति शकिताः क्षोभयितुं' चालयितुं संयमादिति गम्यते 'तिसृभिः' मनोगुप्त्यादिगुप्तिभिर्गुप्ताः अर्थान्मुनयः 'तथाऽपि' यदप्येवंविधाश्चालयितुं न शक्यन्ते तदप्येकान्त
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316