Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 197
________________ १९४ उत्तराध्ययन-मूलसूत्रम्-२-३१/१२४१ तथा रूपम्-एकस्तेनाधिकाः प्रक्रमात्सूत्रकृताध्ययनेभ्यो रूपाधिकाश्चतुर्विंशतिरित्यर्थस्तेषु, केषु? इत्याह-सुरेषु, पठन्ति च-देवेषु, तत्र चदीव्यन्ति-क्रीडन्तीति देवा-भवनपत्यादयस्तेषु, यदिवा दीव्यन्ते, स्तूयन्ते जगत्रयेणापीति देवाः- अर्हन्तस्तेषु ऋषभादितीर्थकरेषु, उक्तं हि “भवणवणजोइवेमाणिया य दस अट्ठ पंच एगविहा। इति चउवीसं देवा केई पुन वेंति अरहता।" यो भिक्षुर्यतते यथावत्प्ररूपणादिना । मू.(१२४२) पणवीसा भावनाहिं च, उद्देसेसु दसाइणं । जे भिक्खु जयई निच्चं, से न अच्छइ मंडले ।। ७. पणवीस'त्ति 'पञ्चविंशतौ" पञ्चविंशतिसङ्ख्यासु भावणाहिं'ति भाव्यन्त इति भावनाः, ताश्चेह महाव्रतविषया ईर्यासमितियत्नादयः परिगृह्यन्ते, सुब्ब्यत्ययात्तासु, उक्तं हि-"पणवीसं भावनाओ पन्नत्ताओ, तं०-इरियासमिति १ मनगुत्ती २ वयगुत्ती ३ आलोइऊण पानभोयणं ४ आयाणभंडनिक्खेवणासमिई ५, अनुवीइभासणया १ कोहविवेगे २ लोहविवेगे ३ भयविवेगे ४ हासविवेगे ५, उग्गहमणुन्नवणया १ उग्गहसीमं जाननया २ सयमेव उग्गहं अनुनविय परिभुंजणया ४ साहारणभत्तपाणं अनुन्नविय परिभुंजणया ५, इत्थिपसुपंडयसंसत्तसयणासणवज्जणया १ इत्थिकहविवज्जणया २ इत्थीणं इंदियाणि आलोयणवज्जणया ३ पुव्वरयपुव्वकीलियाणं विसयाणं असरणया ४ पणीयाहारविवज्जणया ५, सोइंदियरागोवरई, एवं पंचवि इंदिया।" 'उद्देशेष्वि'त्युपलक्षणत्वादुद्देशनकालेषु दशादीनांदशाश्रुतस्कन्धकल्पव्यवहाराणां ष्ड्विंशतिसङ्घयेष्विति शेषः, उक्तं हि "दस उद्देसणकाला दसाण कप्पस्स होंति छच्चेव। दस चेव य ववहारस्स हुंति सव्वेऽपि छव्वीसं ॥" यो भिक्षुर्यततो सर्वदा परिभावना-प्ररूपणाकालग्रहणादिभिः। मू.(१२४३) अनगारगुणेहिं च, पगप्पंमि तहेव य। जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ वृ.अनगारः प्राग्वत्तस्य गुणा:-व्रतष्ट्केन्द्रियनिग्रहादयः सप्तविंशति-सुब्ब्यत्ययात्तेषु च, "वयछक्क ६ मिंदियाणं च निग्गहो ११ भाव १२ करणसच्चं च १३ । खमया १४ विरागयाविय १५ मणमाईणं निरोहो य १८ ॥१॥ कायाण छक्क २४ जोगम्मि जुत्तया २५ वेयणाहियासणया २६ । तह मारणंतियहियासणया २७ एएऽनगारगुणा ॥२॥" प्रकृष्टः कल्पो-यतिव्यवहारो यस्मिन्नसौ प्रकल्पः स चेहाचाराङ्गमेव शस्त्रपरिज्ञाद्यष्टाविंशत्यध्ययनात्मकं तस्मिन्, उक्तं च "सत्थपरिन्ना १ लोगविजओ २ सीओसनिज्ज ३ सम्मत्तं ४ । आवंति ५ धुव ६ विमोहा ७ उवहाणसुयं ८ महपरिना ९ ।।१।। पिंडसेण १० सेज्जि ११ रिय १२ । भासा १३ वत्थेसणा य १४ पाएसा १५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316