________________
प्रज्ञापनाउपाङ्गसूत्रम् -२-१६/-/-/४४१ नावागती ७ नयगई ८ छायागती ९ छायानुवातगती १० लेसागई ११ लेसाणुवातगती १२ उद्दिस्सपविभत्तगती १३ चउपुरिसपविभत्तगती १४ वंकगती १५ पंकगती १ ६ बंधणविमोयणगती १७, से किं तं फुसमाणगती ?, २ जण्णं परमाणुपोग्गले दुपएसिए जाव अनंतपएसियाणं खंधाणं अन्नमन्नं फुसंताण गती पवत्तइ सेत्तं फुसमाणगती १,
से किं तं अफुसमाणगती ?, २ जन्नं एतेसिं चेव अफुसंताणं गती पवत्तति से तं अफुसमाणगती २, से किं तं उवसंपजमाणगती ?, २ जण्णं रायं वा जुवरायं वा ईसरं वा तलवरं वा माडंबितं वा कुटुंबितं वा इब्भं वा सिद्धिं वा सेनावतिं वा सत्थवाहं वा उवसंपज्जित्ता णं गच्छति, से तं उवसंपज्ञ्जमानगती ३, से तं अनुवसंपज्जमानगती ? २ जण्णं एतेसिं चेव अन्नमन्नं अनुवसंपञ्जित्ता णं गच्छति, से तं अनुवसंपजमाणगती ४, से किं तं पोग्गलगती ?, २ जं णं परमाणुपोग्गलाणं जाव अनंतपएसियाणं खंधाणं गती पवत्तति सले तं पोग्गलगती ५, से किं तं मंडूयगती ?, २ जण्णं मंडूओ पिडित्ता गच्छति, से तं मंडूयगती ६, से किं तं नावागती ?, जण्णं नावा पुव्ववेताली ओ दाहिणवेयालिं जलपहेणं गच्छति, दाहिणवेतालिओ वा उवरवेतालिं जलपहेणं गच्छति, से तं नावागती ७, से किं तं नयगती ?, २ जण्णं नेगमसंगहववहारउज्जुसुयसद्दसमभिरूढएवंभूयाणं नयाणं जा गती अहवा सव्वनयावि जं इच्छंति, से तं नयगती ८,
से किं तं छायागती ?, २ जं णं हयछायं वा गयछायं वा नरछायं वा किन्नरछ्यं वा महोरगछायं वा गंधव्वछायं वा उसहछायं वा रहछायं वा छत्तछायं वा उवसंपज्जित्ताणं गच्छति, से तं छायागती ९, से किं तंछायानुवायगती ?, २ जेणं पुरिसं छाया अनुगच्छति नो पुरिसे छायं अनुगच्छति, से तं छाया अनुवायगती १०। से किं तं लेस्सागती ?, २ जण्णं किण्हलेसा नीललेसं पप्प तारूवत्ताए तावन्नत्ताए तागंधत्ताए तारसत्ताए ताफासत्ताते भुज्जो २ परिणमति, एवं नीललेसा काउलवेसं पप्प तारूवत्ताए जाव ता फासत्ताए परिणमति, एवं काउलेसावि तेउलेसं तेउलेसावि पम्हलेसं पम्हलेसावि सुक्कलेसं पप्प तारूवत्ताते जाव परिणमति, से तं लेसागती ११, से किं तं सानुवायगती ?, २ जलेसाइं दव्वाइं परियाइत्ता कालं करेइ तल्लेसेसु उववज्जति, तं०-- किण्हलेसेसु वा जाव सुक्कलेसेसु वा, से तं लेसानुवायगती १२,
से किं तं उद्दिस्सपविभत्तगती ?, २ जण्णं आयरियं वा उवज्झायं वा थेरं वा पवत्तिं वा गणि वा गणहरं वा गणावच्छेदं वा उद्दिसिया २ गच्छति, से तं उद्दिस्सियपविभत्तगती १३, से किं तं चउपुरिसपविभत्तगती ?, से जहानामए चत्तारि पुरिसा समगं पज्जवट्ठिया समगं पट्ठिता 9 समगं पज्जवट्ठिया विसमगं पट्टिया २ विसमं पज्जवट्ठिया विसमं पट्टिया ३ विसमं पज्जवट्ठिया समगं पट्ठिया ४, से तं चउपुरिसपविभत्तगती १४, से किं तं वंकगती ?, २ चउव्विहा पं०, तं०- धट्टनया थंभणया लेसणया पवडणया, से तं वंकगती १५, से किं तं पंकगती ?, २ से जहानामते केइ पुरिसे पंकंसि वा उदयंसि वा कार्य उव्विहिया गच्छति, से तं पंकगती १६
से किं तं बंधनविमोयणगती ?, २ जण्णं अंबाण वा अंबाडगाण वा माउलुंगाण वा बिल्ला वा कविट्ठाण वा [ भव्वाण वा ] फणसाण वा दालिमाण वा पारेवताण वा अक्खोलाण वा चाराण वा वोराण वा तिंडुयाण वा पक्काणं परियागयाणं बंधणातो विप्पमुक्काणं निव्वाघातेणं अधे वीससा गती पवत्तइ, से तं बधनविमोयणगती पन्नवणाए भगवईए पओगपदं समत्तं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
४०