Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 285
________________ २८२ प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-/-/६०४ वक्तव्यं, 'जोइसिय' इत्यादि, ज्योतिष्कत्वे वैमानिकत्वे चातीतास्तथैव, पुरस्कृता यदि सन्ति ततोजघन्यपदे असङ्खयेयाः उत्कृष्टपदे अनन्ताः, एवमकायिकस्ययावन्मनुष्यत्वेनेतव्यं, परस्थाने यथाअसुरकुमारस्य सूत्र, सूत्रपर्यन्तंदर्शयति-'जाववेमाणियस्सवेमाणियत्ते'इतियावद्वैमानिकस्य वैमनिकत्वे-वैमानिकत्वविषयं सूत्रं, एवमेते कषायसमुद्घातगतश्चतुर्विंशतिः-चतुर्विंशतिसङ्ख्याश्चतुर्विशतिदण्डकाः भणितव्याः २४। तदेवमुक्तश्चतुर्विंशत्या चतुर्विंशतिदण्डकसूत्रैः कषायसमुद्घातः, सम्प्रति चतुर्विंशत्यैव चतुर्विंशतिदण्डकसूत्रैमरिणान्तिकसमुद्घातमाह मू(६०५)मारणंतियसमुग्घातोसट्ठाणेविपरट्ठाणेविएगुत्तरियाए नेयव्वोजाववेमाणियस्स वेमाणियत्ते, एवमेते चउवीसं चउवीसदंडगा भाणियव्वा वेउब्वियसमुग्घातो जहा कसायस० तहा निरवसेसो भाणितब्बो, नवरं जस्स नत्थि तस्स न वुच्चति, एत्थवि चउवीसं चउवीसा दडंगा भाणियव्वा । तेयगसमु० जहा मारणंतियस०, नवरंजस्सऽत्थि, एवंएतेविचउव्वीसंचउव्वीसा दंडगा भाणितव्वा। एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया आहारसमुग्घाया अतीता?, गो०! नत्थि, केवइया पु०?, गो०! नत्थि, एवंजाव वेमाणियत्ते, नवरंमणूसत्ते अतीता कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि जह० एको वा दो वा उ० तिन्नि, केवइया पु०?, गो०! कस्सति अस्थि क० नत्थि, जस्सस्थि जह० एक्को वा दो वा तिन्नि वा उ० चत्तारि, एवं सव्वजीवाणं मणुस्साणं भाणियव्वं, मणूसस्समणूसत्ते अतीता कस्सति अस्थि कस्सति नत्थि, जस्सत्थिजह० एको वा दो वा तिन्नि वा उ० चत्तारि, एवं पुरेक्खडावि, एवमेते चउवीसंचउवीसा दंडगा जाव वेमाणियत्ते एगमेगस्सणं भंते ! नेरइयस्स नेरइयत्ते के० केवलिसमुग्घाया अतीता?, गो०! नत्थि, केवइया पुरेक्खडा?, गो०! नत्थि, एवंजाववेमाणियत्ते, नवरंमणूसते अतीता नत्थि, पुरेक्खडा क० अस्थि क० नत्थि, जस्सत्थि इक्को, मणूसस्स मणूसत्ते अतीता कस्सति अस्थि क० नत्थि, जस्सत्थि एक्को, एवं पुरेक्खडावि, एवमेते चउव्वीसं चउव्वीसा दंडगा वृ. 'मारणंतिए'त्ति मारणान्तिकसमुद्घातः पुरस्कृतचिन्तायां स्वस्थाने परस्थाने वा एकोत्तरिकया नेतव्यो यावद्वैमानिकस्य वैमानिकत्वे-वैमानिकत्वविषयं सूत्रं, तचैवम्___“एगमेगस्सणंभंते! नेरइयस्स नेरयत्ते केवइयामारणंतियसमुग्घायाअतीता?, गोयमा अनंता, केवइया पुरेक्खडा?, गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि जहन्नेणं एक्को वा दोवा तिन्निवाउक्कोसेणंसंखेज्जावाअसंखेज्जा वाअनंतावा' तत्रयोमारणान्तिकसमुद्घातमन्तरेण कालं कृत्वा नरकादुवृत्तः अनन्तरं पारम्पर्येण वा मनुष्यभवं प्राप्य सेत्स्यति न भूयो नरकगामी तस्य न सन्तिपुरस्कृतामारणान्तिकसमुद्घाताः,यः पुनस्तद्भवेवर्तमानोमारणान्तिकसमुद्घातेन कालं कृत्वा नरकादुवृत्तःसेत्स्यति तस्यैकः पुरस्कृतोमारणान्तिकसमुद्घातो, यः पुनर्भूयोऽपि नरकमागत्य सर्वसङ्ख्ययाद्वौमारणान्तिकसमुद्घातौगन्तातस्य द्वौ, एवं त्रिप्रभृतयोऽपिभावनीयाः, सङ्खयेयान् वारान् नरकमागन्तुः सङ्खयेयाः असङ्खयेयान् वारान् असङ्खयेयाः अनन्तान् वारान् अनन्ताः एवमसुरकुमारत्वे आलापको वाच्यः, नवरमत्रैवं भावनायो नरकादुद्वत्तो मनुष्यभवं प्राप्य सेत्स्यति यदिवा तस्मिन् भवेमारणान्तिकसमुद्घातमगत्वा मृत्युमासाद्य ततोऽयभवेसिद्धि गन्ता तस्यैव नसन्ति,शेषस्यत्वेकादिभावनाप्रागिव व्यन्तरज्योतिष्कवैमानिकेषुयथा नैरयिकस्य, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342