Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 310
________________ पदं-३६, उद्देशकः-, द्वार ३०७ सोलस सहस्साइंदोन्निसत्तावीसेजोयणसते तिन्नियकोसे अट्ठावीसंचधनुसतं तेरसय अंगुलाई अद्धंगुलं च किंचिविसेसाहिते परिक्खेवेणं पं०, देवेणंमहिड्डीतेजाव महासोक्खे एगंमहंसविलेवणंगंधसमुग्गतंगहायतं अवदालेतितं महं एगं सविलेवणं गंधसमुग्गतं अवदालइत्ता इणामेव कट्ठ केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छराणिवातेहिं तिसत्तखुत्तो अणुपरियट्टित्ताणं हव्वमागच्छेज्जा, से नूनं गो०! से केवलकप्पे जंबुद्दीवे दीवेतेहिं घाणपोग्गलेहिं फुडे ?, हंता! फुडे, छउमत्थेणंगोतमा! मणूसेतेसिंघाणपुग्गलाणं किंचि वण्णेणंवण्णंगंधेणं गंधरसेणंरसंफासेणंफासंजाणति पासति?, भगवं! नोइणटेसमटे, से एएणडेणं गोयमा ! एवं वुइ-छउमत्ये णं मणूसे तेसिं निजरापोग्गलाणं नो किंचि वण्णेणं वण्णं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणति पासति, सुहुमा णं ते पोग्गला पं० समणाउसो !, सव्वलोगंपिय णं फुसित्ताणं चिट्ठति वृ.अनगारस्सणंभंते!' इत्यादि, इह केवलिसमुद्घातः केवलिनोभवति, नछद्मस्थस्य, केवली निश्चयनयमतेनानगारो न गृहस्थो नापि पाखण्डी, स च नियमाद् भावितात्मा विशिष्टशुभाध्यवसाययकलितत्वात्, अन्यथाकेवलित्वानुपपत्ते;, ततउक्तमनगारस्य भावितात्मनइति, केवलिसमुद्घातेन-उक्तस्वरूपेणसमवहतस्ययेचरमाः-चरमसमयभाविनश्चतुर्थसमयमाविन इत्यर्थः, तैरेव सकललोकापूरणात्, 'निर्जरापुद्गला' इति निर्जरागुणयोगात् निर्जराः-निर्जीर्णा इत्यर्थः ते च ते पुद्गलाश्चेति विशेषणसमासः, किमुक्तं भवति ?-ये लोकापूरणसमये पुला आत्मप्रदेशेभ्यो विश्लिष्टाः परित्यक्तकर्मत्वपरिणामा इति, 'सुहुमा णं ते पुग्गला' इति णमिति निश्चये नियतमेतत् सूक्ष्माः-चक्षुरादीन्द्रियपथमतिक्रान्तास्तेपुद्गलाः प्रज्ञप्ताः भगवद्भिर्हे श्रमण हे आयुष्मन् ।, गौतमकृतंभगवतः सम्बोधनमेतत्, तथाणमिति निश्चितमेतत् सर्वलोकमपिते पुद्गलाः स्पृष्टाणमिति वाक्यालङ्कारे तिष्ठन्ति इति गौतमेन प्रश्ने कृते भगवानाह-“हंता गोयमा!' इत्यादि, हन्तेति प्रीती, यदाह शाकटायनः'हन्तेतिसम्प्रदानप्रीतिविषादादिष्विति, प्रीतिश्चात्रयथावस्थितस्वरूपप्रतिपादकत्वात्प्रश्नसूत्रस्य साम्मत्यलक्षणा वेदितव्या, नतुहर्षरूपा, क्षीणमोहत्वेन भगवतोहर्षविषादातीतत्वात्, साम्मत्यमेव ख्यापयति, यदुक्तं गौतमेन तदेवानुवदति 'अनगारस्से त्यादि भावितार्थं । सूक्ष्माः पुद्गला इत्युक्तं, तच्चसूक्ष्मत्वमापेक्षिकमपि भवति यथा बदरादीनामामलकाद्यपेक्षया, ततश्चक्षुरादीन्द्रियगोचरातिक्रान्तरूपं तातिपिपादयिषुरिदमाह-'छउमत्थे णं भंते !' इत्यादि, छद्मस्थो भदन्त ! मनुष्यः तेषां अनन्तरोद्दिष्टानां निर्जरापुद्गलानां किञ्चिदिति प्रथमतः सामान्येन प्रयुक्तं जानाति पश्यतीति सम्बध्यते, एतदेव विशेषतो व्याचष्टे-'वर्णेन’ वर्गग्राहकेण चक्षुरिन्द्रियेण वर्ण्यते-यथावस्थितं वस्तुस्वरूपं निर्णीयते अनेनेति वर्णं इति व्युत्पत्तेः वर्ण-कृष्णादिरूपं गन्धेन' गन्धग्राहकेण नासिकेनद्रियेण गन्धआघ्राणे 'चुरादिभ्योणिच् गन्ध्यते-आध्रायतेशुभोऽशुभोवागन्धोऽनेनेति गन्धइतिव्युत्पादनात् गन्धं शुभमशुभंवा रसेन रसग्राहकेणरसेन्द्रियेणरस्यते-आस्वाद्यतेऽनेनेति शब्दार्थत्वात् रसं तिक्तादिरूपं, 'स्पर्शेन' स्पर्शग्राहकेण स्पर्शनन्द्रियेण स्पृश्यते कर्कशादिरूपः परिच्छेद्यवस्तुगतः स्पर्शाऽनेनेति स्पर्शइति व्युत्पादनात् 'स्पर्श' कर्कशादिरूपंजानाति पश्यतीति For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342