Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पदं- ३६, उद्देशक:-, द्वारं -
अट्ठमे समए दंडं पडिसाहरति, दंडं पडिसाहरेत्ता तओ पच्छा सरीरत्थे भवति ।
से णं भंते! तहा समुग्धायगते किं मनजोगं जुंजति वइजोगं जुंजति कायजोगं जुंजति ?, गो० ! नो मनजोगं जुंजति नो वइजोगं जुंजति कायजोगं जुंजति,
कायजोगे णं भंते! जुंजमाणे किं ओरालियकायजोगं जुंजति ओरालियमीसासरीकायजो० किं वेउव्वियसरीरकाययोगं वेउव्वियमीसासरीरकायजोगं० किं आहरगसरीरका० आहारगमीसासरीका ० किं कम्मगसरीरका० ?,
गो० ! ओरालियसरीरकायजोगंपि जुंजति ओरालियमीसासरीकायजोगंपि जुंजइ, नो वे उव्वियसरीरका ०: नो वेउव्वियसरीरका० नो वेउव्वियमीसा० नो आहारसरीका० नो आहारगमीसा० कम्मगसरीरकायजोगंपि जुंजति, पढमट्टमेसु समएसु ओरालियसरीरकायजोगं जुंजति बितियछट्ठसत्तमेसु ओरालियमीसासरीरकायजोगं जुंजति, ततियचउत्थपंचमेसु समएसु कम्मगसरीरकायजोगं जुंजति
वृ. 'कइसमइएण 'मित्यादि सुगमं, आवर्जीकरणानन्तरं चाव्यवधानेन केवलिसमुद्घातमारभते, स च कतिसामयिक इत्याशङ्कायां तत्समयनिरूपणार्थमाह - 'कइसमइए ण' मित्यादि सुगमं, तत्र यस्मिन् समये यत्करोति तद्दर्शयति- 'तंजहा- पढमे समए' इत्यादि, इदमपि सुगमं, प्रागेव व्याख्यातत्वात्, नवरमेवं भावार्थो - यथाऽऽधैश्चतुर्भिः समयैः क्रमेणात्मप्रदेशानां विस्तारणं तथैव प्रतिलोमं क्रमेण संहरणमिति, उक्तं चैतदन्यत्रापि
119 11
॥२॥
॥२॥
३१३
"उडअहो य लोगंतगामिणं सो सदेहविक्खंभं । पढमे समयंमि दंडं करेइ बिइयंमि य कवाडं । तइयसमयंमि मंथं चउत्थए लोगपूरणं कुणइ । पडलोमं साहरणं काउं तो होइ देहत्थो ।”
अस्मिंश्च समुद्घाते क्रियमाणे सति यो योगो व्याप्रियते तमभिधित्सुराह - 'से णं भंते!' इत्यादि, तत्र मनोयोगं वाग्योगं वा न व्यापारयति, प्रयोजनाभावात्, आह च धर्म्मसारमूलटीकायां हरिभद्रसूरि :- "मनोवचसी तदा न व्यापारयति, प्रयोजनाभावात्" काययोगं पुनर्युआन औदारिककाययोगमौदारिकमिश्रकाययोगं कार्मणकाययोगं वा युनक्ति, न शेषं लब्ध्युपजीवनाभावेन शेषस्य काययोगस्यासम्भवात्, तत्र प्रथमे अष्टमे च समये केवलमौदारिकमेव शरीरं व्याप्रियते इत्यौदारिककाययोगः, द्वितीये षष्ठे सप्तमे च समये कार्मणशरीरस्यापि व्याप्रियमाणत्वात् औदारिकमिश्रकाययोगः, तृतीयचतुर्थपञ्चमेषु तु समयेषु केवलमेव कार्मणशरीरव्यापारभागिति कार्मणकाययोगः, आह च भाष्यकृत्
119 11
"न किर समुग्घातगतो मनवइजोगप्पयोयणं कुणइ । ओरालियजोगं पुण जुंजइ पढमट्ठमे समए ॥ उभयव्वावाराओ तम्मीसं बीयछट्ठसत्तमए । तिचउत्थपंचमे कम्मगं तु तम्मत्तचेट्ठाओ ॥"
Jain Education International
-अत्रैव विशेषपरिज्ञानायाह
मू. (६२०) से णं भंते! तहा समुग्घातगते सिज्झति बुज्झति मुच्चति परिनिव्वाति
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342