Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३१६
प्रज्ञापनाउपाङ्गसूत्रम्--२- ३६/-//६२१
न समेइ परमसुक्कं स निराकारणं परमं ।।" -अत एवाह
मू. (६२१) से णं भंते ! तहा सजोगी सिज्झति जाव अंतं करेति ?, गो० ! नो इणट्टे समट्टे, सेणं पुव्वमेव सण्णिस्स पंचिंदियपञ्जत्तयस्स जहन्नजोगिस्स हेट्ठा असंखेज्जगुणपरिहीणं पढमं मनजोगं निरुंभति, ततो अनंतरं बेइंदियपञ्जत्तगस्स जहन्नजोगिस्स हेट्ठा असंखिञ्ज-गुणपरिहीणं दोच्चं बतिजोगं निरुंभति, ततो अनंतरं च णं सुहुमस्स पणगजीवस्स अपजत्तयस्स जहन्नजोगिस्स हेट्ठा असंखेजगुणपरिहीणं तच्चं कायजोगं निरुंभति,
सेणं एतेण उवाएणं-पढमं मनजोगं निरुंभति मनजोगं निरुंभित्ता वतिजोगं निरुंभति वयजोगं निरुंभित्ता कायजोगं निरुंभइ कायजोगं निरुंभित्ता जोगनिरोहं करेति जोगनिरोहं करेत्ता अजोगतं पाउणति अजोगयं पाउणित्ता ईसिं हस्सपंचक्खरुच्चारणद्धाए असंखेज्जसमइयं अंतोमुहुत्तियं सेलेसिं पडिवज्जइ, पुव्वरइयगुणसेढीयं च णं कम्पं, तीसे सेलेसिमद्धाए असंखेज्जाहिं गुणसेढीहिं असंखेज्जे कम्मखंधे खवयति खवइत्ता वेदनिज्जाउनामगोत्ते इच्छेते चत्तारि कम्मंसे जुगवं खवेति, जुगवं खवेत्ता ओरालियतेयाकम्मगाई सव्वाहिं विप्पजहण्णाहिं विप्पजहति, विप्पजहित्ता उज्जुसेढीपडिवण्णो अफुसमाणगतीए एगसमएणं अविग्गहेणं उहुं गंता सागारोवउत्ते सिज्झइ बुज्झइ० तत्थ सिद्धो भवति,
ते णं तत्थ सिद्धा भवंति असरीरा जीवघना दंसणनाणोवउत्ता निट्ठियट्ठा नीरया निरेयणा वितिमिरा विसुद्धा सासयमनागयद्धं कालं चिट्ठति, से केणट्टेणं भंते! एवं वुच्चइ ते णं तत्थ सिद्धा भवंति असरीरा जीवधना दंसणणनणोवउत्ता निट्ठियट्ठा नीरया निरेयणा वितिभिरा विसुद्धा सासयमनागयद्धं कालं चिट्ठति ?,
गो० ! से जहानामए बीयाणं अग्गिदड्डाणं पुनरपि अंकुरुप्पत्तीण भवति, एवामेव सिद्धाणवि कम्मबीएस दड्ढेसु पुनरपि जम्मुप्पत्ती न भवति, से तेणट्टेणं गोतमा ! एवं वु० -ते णं तत्थ सिद्धा भवंति असरीरा जीवघना दंसणनाणोवउत्ता निट्ठियट्ठा नीरया निरेयणा वितिमिरा विसुद्धा सासयमनागतद्धं कालं चिट्ठतित्ति
वृ. 'से णं भंते! तहा सजोगी सिज्झइ' इत्यादि, सुगमं, योगनिरोधं कुर्वन् प्रथमं मनोयोगं निरुणद्धि, तच्च पर्याप्तमात्रसंज्ञिपञ्चेन्द्रियस्य प्रथमसमये यावन्ति मनोद्रव्याणि यावन्मात्रश्च तद्वयापारः तस्मादसङ्घयेयगुणहीनं मनोयोगं प्रतिसमयं निरुन्धानोऽसङ्घयेयैः समयैः साकल्येन निरुणद्धि, उक्तं च
119 11
“पजत्तमेत्तसण्णिस्स जत्तियाइं जहन्नजोगिस्स । होति मनोदव्वाइं तव्वावारो य जम्मत्तो ॥ तदसंखगुणविहीणं समए समए निरुंभमाणो सो । मनसो सव्वनिरोहं करे असंखेज्जसमएहिं ।।"
एतदेवाह - 'से णं भंते!' इत्यादि, सः - अधिकृतकेवली योगनिरोधं चिकीर्षन् पूर्वमेव संज्ञिनः पर्याप्तस्य जघन्ययोगिनः सत्कस्य मनोयोगस्येति गम्यतेऽधस्तात् असङ्घयेयगुण परिहीनं समये २ निरुन्धानोऽसङ्खयेयैः समयैः साकल्येनेति गम्यते प्रथमं मनोयोगं निरुणद्धि, 'ततोऽनंतरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
॥२॥
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5296fc23ba97eaa6e26ab5bf54f1f632b3e943fa3f0a9b0e750fd3eea3c12557.jpg)
Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342