Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 323
________________ ३२० प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-/-/६२२ कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः॥" उपसंहारमाह-‘से एएणद्वेण मित्यादि, एतदेव सिद्धस्वरूपं परममङ्गलभूतं शास्त्रस्य शिष्यप्रशिष्यादिवंशगतत्वेनाव्यवच्छित्तिर्भूयादित्यन्तमङ्गलत्वेनोपसंहारव्याजत आहमू. (६२२) निच्छिन्नसव्वदुक्खा जाइजरामरणबंधनविमुक्का। सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता॥ (पन्नवणाए भगवतीए समुग्घायपयं छत्तीसतिमं पयं समत्त) वृ.निच्छिण्णे' त्यादि, निस्तीर्णसर्वदुःखंयैस्तेतथा, सकलसांसारिकदुःखपारगता इत्यर्थः, कुत इत्याह-'जातिजरामरणबन्धनविप्रमुक्ताः' जातिश्च जराच मरणंच बन्धनानिच-ज्ञानावरणीयादीनि कर्माणि तैर्विप्रमुक्ताः, अत्र हेतौ प्रथमा, यतो जातिजरामरणबन्धविप्रमुक्ताः ततो निस्तीर्णसर्वदुःखाः, तेइत्थंभूताः परमस्वास्थ्यरूपं 'शाश्वतं' शश्वद्भावि 'अव्याबाधं बाधारहितं, रामादयो हि न तद्बाधितुंप्रभविष्णवो न च तेषां ते सन्तीत्यनन्तरमेव भावितं, सुखं प्राप्ताः, अत एव सुखिनः सन्तस्तिष्ठन्ति॥ पदं -३६ - समाप्तम् "नमत नयभङ्गकलितंप्रमाणबहुलं विशुद्धसद्बोधम् । जिनवचनमन्यतीर्थिककुमतिनिरासैकदुर्ललितम् ॥ ॥२॥ जयति हरिभद्रसूरिष्टीकाकृद्विवृतविषमभावार्थः । यद्वचनवशादहमपि जातो लेशेन विवृतिकरः।। ॥३॥ कृत्वा प्रज्ञापनाटीकां पुण्यं यदवाप मलयगिरिरनधम् । तेन समस्तोऽपि जनो लभतां जिनवचनसद्बोधम् ॥" प्रज्ञापनाउपाङ्गसूत्र-२समाप्तम् પ્રજ્ઞાપનાઉપાસૂત્ર ૧થી૧૪“પદ માટે જુઓભાગ. ૧૦ ૧૫થી ૩૦“પદ માટે જુઓ ભા. ૧૧ - - | १५ चतुर्थ उपाङ्गसूत्रं प्रज्ञापना समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपागसूत्रस्य मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता। **** Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342