Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२९४
प्रज्ञापनाउपाङ्गसूत्रम्-२-३६/-/-/६०९ अधुना लोभसमुद्घातमतिदेशत आह–'लोभसमुग्घातो जहा कसायसमुग्घातो, नवरं सव्वजीवाअसुराई नेरइएसुलोभकसाएणंएगुत्तरियाएनेतव्वा' इति, यथाप्राक् कषायसमुद्घात उक्तस्तथा लोभकषायोऽपि वक्तव्यः, नवरं तत्रासुरकुमारादीनं नैरयिकत्वे पुरस्कृतचिन्तायां स्यात् सङ्खयेयाः स्यादसङ्ख्येया स्यादनन्ता इत्युक्तं अत्र तु सर्वेजीवाअसुरुकमारादयो नैरयिकेषु पुरस्कृतचिन्तायांचिन्त्यमानाएकोत्तरिकया ज्ञातव्याः, एकोत्तरस्य भावएकोत्तरिका द्वन्द्वचुरादिभ्यो 'जिति चौरादेराकृतिगणतया वुजिति, एको द्वौ त्रय इत्यादिरूपा तया, एकोत्तरतया इत्यर्थः, नैरयिकाणां निरतिशयदुःखवेदनाभिभूततया नित्यमुद्विग्नानां प्रायो लोभसमुद्घातासम्भवात्, सूत्रालापकश्चैवम्
____ “एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केव० लोभसमु० अतीता?, गो०! अनंता, के० पु०!, गो०! कस्सइ अस्थि कस्सइ नत्थि, जस्स अस्थि एगो वा दो वा तिन्नि वा उक्कोसेणं संखेजा वा, असं० अनंता वा, एगमेगस्स णं भंते ! नेरइयस्स असुरकुमारत्ते केव० लोभस० अतीता?, गो०! अनंता, ते० पु०?, गो०!क० अत्थिक नत्थि, जस्सत्थि सिय संखेज्जासिय असं० सिय अनंता, एवं जावनेरइयस्स थणियकुमारत्ते,
एगमेगस्स णं भंते ! नेरइयस्स पुढविकाइयत्ते के० लोभस० अतीता?, गो०! अनंता, के० पुरे०?, गो०! क० अस्थि क० नत्थि, जस्स अत्थिजह० एक्को वा दो वा तिन्नि वा उक्को० संखे० असं० अनंता वा, एवं जाव मणूसत्त, वाणमंतरत्तेजहाअसुरकुमारत्ते, एगमेगस्सणंभंते नेरइयस्स जोइसियत्ते के० लोभस० अतीता?, गो० ! अनंता, केवइया पुरे०?, गो० ! कस्सइ अस्थि कस्सइनस्थिजस्सस्थि जह-एको वा दो वा तिन्निवा उक्कोसेणं सियसंखेज्जा सियअसंखेज्जा सिय अनंता, एवंजाव वेमाणियत्तेऽविभामियव्वं, एगमेगस्सणं भंते! असुरकुमारस्स नेरइयत्ते के० लोभस० अतीता?, गो० ! अनंता, केवइया पुरे०?, गो० ! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि जह० एक्को वा दो वा तिन्नि वा उक्को० सं० असं० अनंता वा,
एगमेगस्स णं भंते ! असुरकुमारस्स असुरकुमारत्ते के० लोभस० अतीता ?, गो० ! अनंता, के० पु०?, गो०! क० अ० क० नत्थि, जस्सस्थि जह० एको वा दो वा तिन्नि वा उक्को० सं० असं० अनंता वा, एगमेगस्सणं भंते! असुरकुमारस्स नागकुमारत्ते पुच्छा, गो० ! अनंता, के० पु०?, गो०! क० अस्थि कस्सइ नत्यि, जस्सत्थि सिय सं० सिय असं० सिय अनंता, एवं जाव थणियकुमारत्ते।पुढविकाइयत्तेजाव वेमाणियत्तेजहा नेरइयस्स भणितं तहेव भाणियव्वं, एवं जाव थणियकुमारस्स वेमाणियत्ते।
एगमेगस्सणंभंते! पुढविकाइयस्स नेरइयत्ते केव० लोभस० अतीता?, गो०! अनंता, केवइ० पु०?, गो० ! क० अस्थि क० नत्थि, जस्सस्थि जह० एक्को वा दो वा तिन्नि वा उक्को० संखेज्जा वा असं० अणं०, पुढवि० असुरकुमारत्ते अतीता अनंता, केव० पु०?, गो० ! कस्सइ अस्थि क० नत्थि, जस्स अस्थि सिय सं० सिय असं० सिय अनंता, एवं जाव थणियकुमारत्ते, पुढविकाइयत्ते अतीता अनंता, पुरेक्खडा कस्सइ अत्थिक० नत्थि, जस्सस्थि जह० एक्को वा दो वा तिन्निवा उक्को० सं० असं० अनंता वा, एवं जावमणूसत्ते, वाणमंतरत्तेजहा असुरकुमारत्ते, जोइसियत्तेवेमाणियत्तेअतीता अनंता, पुरेक्खडा० क० अत्थिक० नत्थि, जस्सस्थि सिय संखे० सिय असं० सिय अनंता, एवं जाव मणूसस्स वेमाणियत्ते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4c5fca684adee3e20393e5701ba80e6dbf8118226e56b80ec59039203a686752.jpg)
Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342