Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 302
________________ पदं- ३६, उद्देशकः, द्वारं - २९९ सम्भवति, चतुर्द्दशपूर्वाधिगमाभावोत भवप्रत्ययाच्च तेषामाहारकलब्ध्यभावात्, वायुकायवर्जेकेन्द्रियविकलेन्द्रियाणामाद्या वेदनाकषायमरणलक्षणास्त्रयः समुद्घाताः, तेषां वैक्रियहारकतेजोलब्ध्यभावतस्तत्समुद्घातासम्भवात्, वायुकायिकानां पूर्वे त्रयो वैक्रियसमुद्घातसहिताश्चत्वारः समुद्घाताः, तेषां बादरकपर्याप्तानां वैक्रियलब्धिसम्भवतो वैक्रियसमुद्घातस्यापि सम्भवात्, पञ्चेन्द्रियतिर्यग्योनिकानामाहारकसमुद्घातवर्जाः शेषाः पञ्च छाद्मस्थिकाः समुद्घाता;, यस्त्वाहारकसमुद्घातः स तेषां न सम्भवति, चतुर्द्दशपूर्वाधिगमाभावतस्तेषामाहारकलब्ध्यसम्भवात्, मनुष्याणं षडपि, मनुष्येषु सर्वभावसम्भवात् । तदेवं यति येषां छाद्मस्थिकाः समुद्घातास्तति तेषां निरूपिताः सम्प्रति यस्मिन् समुद्घातेन वर्त्तमानो यावत् क्षेत्रं समुद्घातवशतस्तैस्तैः पुद्गलैव्याप्नोति तदेतन्निरूपयति मू. (६१२) जीवे णं भंते! वेदनासमुग्धाएणं समोहते समोहणित्ता जे पोग्गले निच्छुभति तेहिणं भंते! पोग्गलेहिं केवइते खेत्ते अफुण्णे केवतिते खेत्ते फुडे ?, गो० ! सरीरप्पमाणमेत्ते विक्खंभबाहल्लेणं नियमा छद्दिसिं एवतिते खेत्ते अफुण्णे एवतिते खेत्ते फुडे, से णं भंते ! खित्ते केवतिकालस्स अप्फुडे केव० फुडे ?, गो० ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गणं एवतिकालस्स अफुण्णे एवइयकालस्स फुडे, ते णं भंते! पोग्गले केवतिकालस्स निच्छुभति गो० ! जहन्नेणं अंतोमुहुत्तस्स उक्को० वि० अंतो०, ते णं भंते! पोग्गला निच्छूढा समाणा जातिं तत्थ पाणातिं भूयातिं जीवातिं सत्तातिं अभिहणंति वत्र्त्तेति लेसेंति संघाएंति संघट्टेति परितावेति किलामेति उद्दवेति तेहिंतो णं भंते! से जीवे कतिकिरिए ?, गो० ! सिय तिकिरिए स्त्रिय चउकिरिए सिय पंचकिरिए, ते णं भंते! जीवा तातो जीवाओ कतिकिरिया ?, गो० ! सिय तिकिरिया सिय चउकिरिया सिय पंचकिरिया, संणं भंते! जीवे ते य जीवा अन्नेसिं जीवाणं परंपराधाएणं कतिकिरिया ?, गो० ! तिकिरियावि चउकिरियावि पंचकिरियावि, नेरइए णं भंते! वेदनासमुग्धाएणं समोहते, एवं जहेव जीवे, नवरं नेरइयाभिलावो, एवं निरवसेसं जाव वेमाणिते । एवं कसायसमुग्घातोवि भाणितव्वो । जीवे णं भंते! मारणंतियसमुग्घातेणं समोहणइ समोहणित्ता जे पोग्गले निच्छुभति तेहिं णं भंते ! पोग्गलेहिं केवतिते खेत्ते अप्फुण्णे केवतिते खेत्ते फुडे ?, गो० ! सरीरप्पमाणमेत्ते विक्खंभबाहल्लेणं आयामेणं जहन्नेणं अंगुलस्स असखेज्जतिभागं उक्कोसेणं असंखेज्जातिं जोयणातिं एगदिंसि एवतिते खेत्ते अफुण्णे एवतिए खेत्ते फुडे, से णं भंते! खेत्ते केवतिकालस्स अफुण्णे केवतिकालस्स फुडे ?, गो० ! एगसमइएण वा दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं एवतिकालस्स अफुण्णे एवतिकालस्स फुडे, सेसं तं चेव जाव पंचकि०, एवं नेरइएवि, नवरं आयामेणं जहन्नेणं साइरेगं जोयणसहस्सं उक्को० असंखेज्जातिं जो अनातिं एगदिसिं एवतिते खेत्ते अप्फुण्णे एवतिते खित्ते फुडे, विग्गहेणं एगसमइएण वा दुसमइएण वा तसमइएण वा चउसमतिएण वा भन्नति, सेसं तं चेव जाव पंचकिरियावि, असुरकुमारस्स जहा जीवपदे, नवरं विग्गहो तिसमइओ जहा नेरइयस्स, सेसं तं चेव जाव पंचकिरियावि, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342