Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३०४
प्रज्ञापनाउपाङ्गसूत्रम्-२-३६/-/-/६१२ अंतोमुहुत्तस्से' त्यादि तावद्वक्तव्यं यावदन्तिमं पदं 'पंचकिरियावि' इति, असुरकुमारविषये अतिदेशमाह-'असुरकुमारस्स जहा जीवपदे' इति यथा सामान्यतो जीवपदेऽभिहितं तथा असुरकुमारस्याप्यभिधातव्यं, एतावता किमुक्तं भवति ?-यथा जीवपदे आयामत; क्षेत्रं जघन्यतोऽङ्गुलालसङ्घयेयभागमात्रं उत्कर्षतोऽसङ्ख्येयानि योजनानि तथाऽत्रापि वक्तव्यं, कथं जघन्यतोऽङ्गुलासङ्खयेयभागमात्रमिति चेत्, उच्यते, इहासुरकुमारादय ईशानदेवपर्यन्ताः पृथिव्यम्बुवनस्पतिष्वप्युत्पद्यन्ते, ततोयदाकोऽप्यसुरकुमारःसङ्लिष्टाध्यवसायी स्वकुण्डालाधेकदेशे पृथिवीकायिकत्वेनोत्पित्सुर्मरणसमुद्घातमादधाति तदा जघन्येनायामतः क्षेत्रमङ्गुलासङ्खयेयभागप्रमाणमवाप्यते इति यथा जीवपदे इत्युक्तं, ततोऽत्रावि विग्रहगतिश्चतुःसामायिकी प्राप्नोति तत आह-नवरं विग्रहस्त्रिसामयिको यथा नैरयिकस्य, शेषं सूत्रं तदेव यत् सामान्यतो जीवपदे, नागकुमारादिष्वतिदेशमाह
'जहाअसुरकुमारे' इत्यादि, यथाअसुरकुमारेऽभिहितमेवंनागकुमारादिषुतावद्द्वक्तव्यं यावद्वैमानिकविषयं सूत्रं, नवरमेकेन्द्रिये पृथिव्यादिरूपे यथा जीवे-सामान्यतो जीवपदे तथा निरवशेष वक्तव्यं, किमुक्तं भवति ?-यथा जीवपदे चतुःसामयिकोऽपि विग्रह उक्तः तथा पृथिव्यादिष्वपि पञ्चसु स्थानेषु वक्तव्यः । शेषं तथवेति, तदेवमुक्तो मारणान्तिकसमुद्घातः,
साम्प्रतं वैक्रियसमुद्घातमभिधित्सुराह
मू. (६१३)जीवेणं भंते! वेउब्बियसमुग्घाएणंसमोहते समोहणित्ताजे पुग्गले निच्छुभति तेहि णं भंते ! पोग्गलेहिं केवतिते खेत्ते अफुण्णे केवतिए खित्ते फुडे ?, गो० ! सरीरप्पमाणमेते विक्खंभबाहल्लेणंआयामेणंजह० अंगुलस्स संखेजतिभागंउक्को० संखिजातिजोअनातिएगदिसिं विदिसिं वा एवइए खित्ते अफुण्णे एवतिते खेत्ते फुडे,
से णं भंते ! केवतिकालस्स अफुण्णे केवतिकालस्स फुडे ?, गो० ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं एवतिकालस्स अफुण्णे एवतिकालसस फुडे, सेसं तं चेवजाव पंचकिरियावि, एवं नेरइएवि, नवरंआयामेणंजह० अंगुलस्स असंखेजतिभागंउक्को० संखिजाइंजोअनाईएगिदिसिं, एवतिते खेत्ते, केवतिकालस्स?,तंचेव जहा जीवपदे, एवं जहा नेरइयस्सतहाअसुरकुमारस्स, नवरंएगदिसिंविदिसिंवा, एवंजावणियकुमारस्स, वाउकाइयस्स जहाजीवपदे, नवरं एगदिसिं, पंचिंदियतिरिकखजोणियस निरवसेसंजहा नेरइयस्स, मणूसवाणमंतरजोइसियवेमाणियस्स निरवसेसं जहा असुरकुमारस्स।
जीवेणं भंते! तेयगसमुग्घाएणंसमोहते समोहणित्ताजे पोग्गले निच्छुडभति तेहि णं भंते पोग्गलेहिं केवतिते खेत्ते अफुण्णे केवइए खित्ते फुडे, एवं जहेव वेउविते समुग्घाते तहेव, नवरं आयामेणंजह० अंगुलस्स असंखेजतिभागं सेसंतं चेव एवं जाव वेमाणियस्स, नवरं पंचिंदियतिरिक्खजोणियस्स एगदिसिं एवतिते खेत्ते अफुण्णे एवइखित्तस्स फुडे।
जीवे णं भंते! आहारगसमुग्घातेणं समोहते समोहणित्ताजे पोग्गले निच्छुब्भति तेहिणं भंते! पोग्गलेहिं केवइए खित्तेअफुण्णे केवइएखेत्तेफुडे?, गो०! सरीरप्पमाणमेत्तेविक्खंभबाहल्लेणं आयामेणंजहन्नेणं अंगुलस्स असंखेजतिभागं उक्को० संखेज्जाइंजोयणाईएगदिसिंएवतिते खेत्ते एगसमतिएण वा दुसम०, तिसम० विग्गहेणं एवतिकालस्स अफुण्णे एवतिकालस्स फुडे,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342