Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२८४
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-/-/६०५ नत्थि, केवइया पुरेक्खडा ?, गो० ! नत्थि, एगमेगस्स णं भंते! नेरइयस्स असुरकुमारत्ते केवइया तेयगसमुग्धाया अतीता ?, गो० ! अनंता, केवइया पुरेक्खडा ?, गो० ! कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि जहन्त्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा अनंता वा' इत्यादि सूत्रोक्तं विशेषमुपजीव्य स्वयं परि भावनीयं, अत्रापि सूत्रसङ्घयामाह - 'एव' मित्यादि, एवं - मारणान्तिकसमुद्घातगतेन क्वचित् सर्वथा निषेधरूपेण च प्रकारेण एतेऽपि तैजसमुद्घातगता अपि चतुर्विंशतिः चतुर्विंशतिका - दण्डका भणितव्याः । सम्प्रत्याहारकसमुद्घातं चिन्तयन्नाह - ‘एगमेगस्स ण' मित्यादि, इह सर्वेष्वपि स्थानेषु मनुष्यत्वचिन्तायामतीता जघन्यत एको द्वौ वा उत्कर्षतस्त्रयश्च, पुरस्कृता जघन्यत एको वा द्वौ वा त्रयो वा उत्कर्षतश्चत्वारः, शेषेषु स्थानेषु अतीताः पुरस्कृताश्च प्रतिषेद्धव्याः मनुष्य स्य मनुष्यत्वचिन्तायामतीताः पुरस्कृताश्च जघन्यतएको वा द्वौ वा त्रयो वा उत्कर्षतश्चत्वारः, अत्रार्थे च कारणं प्रागेवोक्तं, अत्रापि सूत्रसङ्ख्यामाह
'एवमित्यादि, एवम् उपदर्शितेन प्रकारेण एते आहारकमुद्घातविषयाश्चतुर्विंशतिसङ्ख्याकाः दण्डका वक्तव्याः, कियद्दूरं यावदित्याह - यावद्वैमानिकस्य वैमानिकत्वे - वैमानिकत्वविषयं सूत्रं, तच्चैवम्- 'एगमेगस्स णं भंते! वेमाणियस्स वेमाणियत्ते केवइया आहारगसमुग्धाया अतीता ?, गो० ! नत्थि, केवइया पुरेक्खडा ?, गो० ! नत्थि' इति । अधुना केवलिसमुद्घातमभिधित्सुराह - 'एगमेगस्स णं भंते ! इत्यादि, अत्राप्ययं तात्पर्यार्थः- सर्वेष्वपि स्थानेषु मनुष्यत्वचिन्ताव्यतिरेकेणातीताः पुरस्कृताश्च प्रतिषेद्धव्याः, मनुष्यवर्जेषु मनुष्यत्वचिन्तायामतीताः प्रतिषेद्धव्याः, पुरस्कृतस्तु कस्याप्यस्ति कस्यापि नास्ति, यस्याप्यस्ति तस्याप्येक एवेति वक्तव्यः, मनुष्यस्य मनुष्यत्वचिन्तायामतीतः कस्यापि अस्ति कस्यापि नास्ति, यस्याप्यस्ति तस्याप्येक एव, एतच्च प्रश्नसमये केवलिसमुद्घातादुत्तीर्णं केवलिनमधिकृत्य, पुरस्कृतोऽपि कस्यापि अस्ति कस्यापि नास्ति, यस्याप्यस्ति तस्याप्येक इति वक्तव्यं, अत्रापि सूत्रसङ्ख्यायमाह
'एव 'मित्यादि एवम् उपदर्शितेन प्रकारेण एते केवलिसमुद्घातविषयाश्चतुर्विंशतिश्चतुरिवंशतिसङ्ख्याका दण्डका भवन्ति, तदेवं सर्वसङ्ख्यया एकत्वविषयाणां चतुर्विंशतिदण्डकसूत्राणामष्टषष्ट्यधिकं शतं जातं, एतावत्सङ्ख्याकान्येव बहुत्वविषयाण्यपि सूत्राणि भवन्ति, तानुयपदिदर्शयिषुराह
मू. (६०६) नेरइयाणं भंते! नेरइयत्ते० के० वेदनास० अतीता ?, गो० ! अनंता, के० पुरे० ?, गो० ! अनंता, एवं जाव वेमाणियत्ते, एवं सव्वजीवाणं भाणितव्वं जाव वेमाणियाणं वैमाणियत्ते, एवं जाब तेयगस० नवरं उवउज्जिऊण नेयव्यं जस्सत्थि वेउब्वियतेयगा
नेरइयाणं भंते! नेरइयत्ते केवतिता आहारगस० अतीता?, गो० ! नत्थि, केवतिता पु० गो० ! नत्थि एवं जाव वेमाणियत्ते, नवरं मणूसत्ते अतीता असं० पुरेक्खडा असंखेज्जा एवं जाव वेमाणियाणं, नवरं वणस्सइकाइयाणं मणूसत्ते अतीता अनंता पुरेक्खडा अनंता, मणूसाणं मणूसत्ते अतीता सिय संखेज्जा सिय असंखेजा, एवं पुरेक्खडावि, सेसा सव्वे जहा नेरइया, एवं एते चउवीसं चउवीसा दंडगा ।
नेरइयाणं भंते! नेरइयत्ते केव० केवलिसमुग्धाया अतीता ?, गो० ! नत्थि, के० पु० ?, गो० ! नत्थि, एवं जाव वेमाणियत्ते, नवरं मणूसत्ते अतीता णत्थि, पुरे० असंखेज्जा, एवं जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/bfc17d8fca97e59f69b4d285f0f8faa00bf39817388dfed08d379ddb3f78a345.jpg)
Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342