Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 291
________________ २८८ प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-/-/६०७ मेवानन्तानां विग्रहगत्यापन्नेभ्योऽसङ्घयेयगुणानां कषायसमुद्घातसमुद्धतानां सदा प्राप्यमाणत्वात्, तेभ्योऽपि वेदनासमुद्घातेन समुद्धता विशेषाधिकाः तेषामेव निदोगजीवानामनन्तानां कषायसमुद्घातसमुद्धतेभ्यो मनाक् विशेषाधिकानां सदा वेदनासमुद्घातेन समुद्घाततयऽवाप्यमानत्वात्, तेभ्योऽपि एकेनापि समुद्घातेनासमुद्घाता असङ्घयेयगुणाः, वेदनाकषायमरणसमुद्घातसमुद्धतेभ्यो निगोदजीवानामेवासङ्घयेयगुणानामसमवहतानां सदा लभ्यमानत्वात् । मू. (६०८) एतेसि णं भंते ! नेरइयाणं वेदनासमुग्धाएणं कसायस० मारणंतियस० वेउव्वियस० समोहयाणं असमोहयाण य कतरे२ हिंतो अप्पा वा ४, गो० ! सव्वत्थोवा नेरइया मारणंतियसमुग्धातेणं समोहया वेउव्वियसमुग्घातेणं समोहया असं० कसायसमुग्धाएणं समोहता संखे० वेदणासमुग्धा० समो० संखे० असमोहया० संखे० । एतेसि णं भंते! असुरकुमाराणं वेदनासमुग्घातेणं कसायस० मारणंतियस० वेउव्वियस० तेयगस० समोहताणं असमोहताण य कयरे २ हिंतो अप्पा वा ४?, गो० ! सव्वत्थोवा असुरकुमारा तेयगसमुग्धाएणं समोहया मारणंतियस० सं० असं० वेदणास० सं० असं० कसायसमु० स० सं० वेउब्वियमु० स० संखे० असमोहया असंखेज्जगुणा एवं जाव धणियकुमारा । एएसि णं भंते! पुढविकाइयाणं वेदणास० ३?, गो० ! सव्वत्थोवा पुढविकाइया मारणंतियसमुग्धाएणं समोहया कसायसमुग्धाएणं समोहया सं०, वेदनासमु० सं० विसेसाहिया असमोहया असं०, एवं जाव वणस्सइकाइया, नवरं सव्वत्थोवा वाउक्काइया वेउव्वियसमुग्धाएणं समोहया मारणंतियसमु० समो० असंखेज्जगुणा कसायसमुग्घा० स० सं० वेदनास० स० विसेसाहिया असमोहया असंखेज्जगुणा । बेइंदियाणं भंते! वेदनासमुग्धायएणं कसायस० मारणंतियस० समोहयाणं असमोहयाण य कतरे २ हिंतो अप्पा वा ४ ?, गो० ! सव्वत्थोवा बेइंदिया मारणंतियसमुग्धाएणं समोहया वेदनासमुग्धातेणं समोहया असंखे० कसायस० समो० असंखे० असमोहया संखे०, एवं जाव चउरिदिया। पंचिंदियतिरिक्खजोणियाणं भंते! वेदनास० समो० कसायसमुग्घातेणं मारणंतियस० वेउव्वियस० तेयासमु० समोहयाणं असंमोहयाण य कतरेर हिंतो अप्पा वा ४?, गो० ! सव्वत्थोवा पंचिंदियतिरि० तेयासमु० समोहया वेउ० समु० समो० असं० मारणंतियस० समो० असं० वेदनास० समो० असं० कसायस० समो० संखे० असमवहता संखे० । मणुस्साणं भंते! वेदनासमुग्घातेणं समोहयाणं कसायसमु० मारणंतियस० वेउव्वियस० तेयगस० आहारगसमुग्धाएणं केवलिस० समोहयाणं असमोहयाण य कयरे २ हिंतो अप्पा वा ४?, गो० ! सव्वत्थोवा मणुस्सा आहारगस० समोहया केवलिस० स० संखे० तेयगस० समो० संखे० वेडव्वियस० समो० संखे० मारणंतियस० समो० असं० वेदनास० स० असं० कसायस० स० संखे० असमोहया असं० । वाणमंतरजोइसियवेमाणियाणं जहा असुरकुमाराणं वृ. सम्प्रत्येतदेवाल्पबहुत्वं जीवविशेषेषु नैरयिकादिषु चतुर्विंशतिदण्डकक्रमेण यथायोगं चिचिन्तयिषुराह - 'नेरइयाण' मित्यादि प्रश्नसूत्रं, भगवानाह - सर्वस्तोका नैरयिका मारणान्तिकसमुद्घातेन समुद्धताः, मारणान्तिको हि समुद्घातो मरणकाले भवति, मरणं च शेषजीवनन्नारकराशयपेक्षयाऽतिस्तोकानां, न च सर्वेषां म्रियमाणानामविशेषेण माराणान्तिकसमुद्घातः, किन्तु कतिपयानां, 'समोहयावि मरंति असमोहयावि मरंति' ति वचनात्, अतः सर्वस्तोका मारणान्तिक For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342