Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 255
________________ २५२ प्रज्ञापनाउपाङ्गसूत्रम्-२-३३/-/-/५८१ उड्डे जाव सगाई विमाणाइंति ऊर्ध्वं यावत् स्वकीयानि विमानानि, स्वकीयविमानस्तूपध्वजादिकं यावदित्यर्थः, 'संभिन्नं लोगनालिं'ति परिपूर्णं चतुर्दशरज्वात्मिकां लोकनाडीमिति । संस्थानद्वारमाह मू. (५८२) नेरइयाणंभंते! ओही किंसंठिएपं०?, गो०! तप्पागारसंठिएपं०, असुरकुमाराणंपुच्छा, गो०! पल्लगसंठिते, एवं जाव थणियकुमाराणं, पंचिंदियतिरिक्खजोणियाणं पुच्छा, गो०! णाणासंठेणसं०, एवं मणूसाणवि, वाणमंतराणं पुच्छा, गो० ! पडहगसं०, जोतिसियाणं पुच्छा?, गो०! झल्लरिसंठाणसं० पं०, सोहम्मगदेवाणंपुच्छा, गो०! उड्मुयंगागारसंठिए पं०, एवंजाव अच्चुयदेवाणं, गेवेजगदेवाणंपुच्छा, गो०! पुप्फचंगेरिसंठिए पं०, अनुत्तरोववाइयाणपुच्छा, गो०! जवनालियासंठिते ओही, पं०। वृ. नेरइयाण'मित्यादि, तप्पागारसंठिएत्तितप्रोनाम काष्ठसमुदायविशेषोयोनदीप्रवाहेण प्लाव्यमानो दूरादानीयते स चायतस्त्र्यम्नश्च भवति, तदाकारसंस्थितोऽवधिर्नाकाणां, असुर कुमादारीनांसर्वेषामपि भवनपतीनांपल्लकसंस्थानसंस्थितः, पल्लको नाम लाटदेशेधान्याधारविशेषः, स चोवधि आयत उपरि च किञ्चित्सङ्क्षिप्तः, पञ्चेन्द्रियतिर्यग्योनिकानां मनुष्याणां च नानासंस्थानसंस्थितो, यथा स्वयम्भूरमणोदधौ मत्स्याः, अपि च तत्र मत्स्यानां वलयाकारं संस्थानं निषिद्धं तिर्यग्मनुष्यावधेस्तु तदपि भवति, उक्तंच॥१॥ “नाणागारो तिरियमणुएसु मच्छा सयंभूरमणेव्व । तत्थ वलयं निसिद्धं तस्स पुण तयंपि होजाहि॥" व्यन्तराणां पटहसंस्थानसंस्थितः, पटह आतोद्यविशेषः, स च किञ्चिदायत उपर्यधश्च समप्रमाणः, ज्योतिष्कदेवानां झल्लरीसंस्थानसंस्थितः, झल्लरी-चविनद्धविस्तीर्णवलयाकारा आतोद्यविशेषरूपादेशविशेषेप्रसिद्धा, सौधर्मदेवादीनामच्युतदेवपर्यन्तानांमृदङ्गसंस्थान-संस्थितः, मृदङ्गो वाद्यविशेषः, स चाधस्तात् विस्तीर्णं उपरि च तनुकः सुप्रतीतः, ग्रैवेयकदेवानां ग्रथितपुष्पसशिखाकरूपचङ्गेरीसंस्थानसंस्थितः अनुत्तरोपपातिकदेवानां कन्याचोलकापरपर्यायजनालकसंस्थानसंस्थितः, तथा च तप्राकारादीनां व्याख्यानमिदं भाष्यकृदाह॥१॥ “तप्पण समागारो तप्पागारो स चाययत्तंसो। उद्धायतो उ पल्लो उवरिंच स किंचि संखित्तो॥ ॥२॥ "नच्चायतो समोविय पडहो हेट्ठोवरि पईतो सो। चम्मामणवणद्धविच्छिन्नवलयरूवा उझल्लरिया॥ ॥३॥ उद्धायओ मुइंगो हेट्ठा रुंदो तहोवरिं तणुओ। पुप्फसिहावलिरइया चंगेरी पुष्फचंगेरी॥ -जीवनालओत्ति भण्णइ उब्भ सिरकंचुओ कुमारीए॥" इति, अनेन च संस्थानप्रतिपादनेनेदमावेदितं द्रष्टव्यं, भवनुपतिव्यन्तराणामूर्ध्वं प्रभूतोऽवधिर्वैमानिकानामधः ज्योतष्कनारकाणां तिर्यक् विचित्रो नरतिरश्चां, आह च॥१॥ "भवणवइवणयराणं उड्डे बहुगो अहो य सेसाणं। . नारगजोइसियाणं तिरियं ओरालिओ चित्तो॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342