Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पदं-३४, उद्देशकः-, द्वार
२५५ 'नवर मित्यादि, 'जहानेरइया' इतियथानैरयिकास्तथा वक्तव्याः, किमुक्तंभवति? - 'नैरयिकवत् विकुर्वणाऽप्येतेषांवक्तव्या, वैक्रियलब्धिसम्भवात्, साचप्रवीचारणायाः पश्चादिति, वाणमंतरजोइसवेमाणिया जहा असुरकुमारा' इति असुरकुमाराणामिव व्यन्तरादीनामपि पूर्वं विकुर्वणा पश्चात् परिचारणा वक्तव्येति भावः, सुरगणानां सर्वेषामपि तथास्वाभाव्यात्, उक्तं च मूलटीकायाम्॥५॥ "पुव्वं विउव्वणा खलु पच्छा परियारणा सुरगणाणं।
सेसाण पुव्वपरियारणा उ पच्छा विउव्वणया ॥" इति ।। सम्प्रति आहारविषयमाभोगं चिचिन्तयिषुरिदमाह
मू. (५८७) नेरइया णं भंते ! आहारे किं आभोगनिव्वत्तिते अनाभोगनि०?, गो०! आभोगनिव्वत्तिएवि अना०, एवं असुरकुमाराणं जाव वेमाणियाणं, नवरं एगिदियाणं नो आभोगनिव्वत्तिए अनाभोगनिव्वत्तिए।
नेरइया णं भंते! जे पोग्गले आहारत्ताए गिण्हंति ते किंजाणंति पा० आहारति उदाहुन याणंति न पासं० आहारेंति?, गो० ! न याणंति न पासंति आहारेति, एवं जाव तेइंदिया, चउरिदियाणं पुच्छा, गो० ! अत्यंगतिया न याणंति पासंति आहा० अत्थेगइया न याणंति न पासंति आहा०, पंचिंदियतिरिक्खजोणियाणं पुच्छा गो०! अत्थे० जा० पा० आहा० १ अत्थे० जा० न पा० आहा० अत्थे० न याणंति पासंति आहा०३ अत्थे० न जा० न पा० आ०४,एवं जाव मणुस्साणवि, वाणमंतरजोइसिया जहा नेरइया,
वेमाणियाणं पुच्छा, गो०! अत्थे० जा०पा० आ०, अत्ये० न जा० न पा० आ०, से केणटेणं भंते! एवं० वेमाणिया अत्थे० जा० पा० आ० अत्थे० न जा० न पा० आ०?, गो० वेमाणिया दुविहा पं०, तं०--माईमिच्छद्दिहि उववन्नगा य अमायिसम्मदिहिव०, एवं जहा इंदियउद्देसए पढमे भणितंतहा भाणितव्वं जाव से एएणडेणं गो० ! एवं वुचति,
नेरइया णं भंते केवतिया अज्झवसाणा पं०?, गो० ! असंखेजा अज्झवसाणा, ते णं भंते ! किं पसत्था अपसत्था?, गो०! पसत्थावि अप० एवं जाव वेमाणियाणं। ___ नेरइया णं भंते ! किं सम्मत्ताभिगमी मिच्छत्ताभिगमी सम्मामिच्छत्ताभिगमी ?, गो० ! सम्मत्ताभिगमीवि मिच्छत्ताभिगमीवि सम्मामिच्छताभिगमीवि, एवं जाव वेमाणियावि, नवरं एगिदियविगलिंदिया नो सम्मत्ताभिगमी मिच्छत्ताभिगमी नो सम्मामिच्छताभिगमी।।
वृ. 'नेरइयाण'मित्यादि, आभोगनिर्वतितो यदा मनःप्रणिधानपूर्वमाहारं गृह्णन्ति, शेषकालमनाभोगनिवर्तितः, स च लोमाहारोऽवसातव्यः, एवं शेषाणामपि जीवानामभोगनिर्वतितोऽनाभोगनिवर्तितश्चाहारो भावनीयः, नवरमेकेन्द्रियाणामतिस्तोकापटुमनोद्रव्यलब्धिसम्पन्नत्वात्, पटुतर आभोगो नोपजायते इति तेषां सर्वदाऽनाभोगनिर्वर्तित एवाहारो न पुनः कदाचिदप्याभोगनिवर्तितः।
अधुना आहार्यमाणपुद्गलविषये ज्ञानदर्शनेचिन्तयति-'नेरइयाणंभंते' इत्यादि, नैरयिका णमिति वाक्यालङ्कारे भदन्त ! यान् पुद्गलान् आहारतया गृहन्ति तान् किं जानन्ति पश्यन्ति उत नेति?, भगवानाह-गौतम! नजानन्दवधिज्ञानेन, लोमाहारतया तेषामतिशूक्ष्मत्वेन नारकावधेरविषयत्वात्, न च पश्यन्ति चक्षुरिन्द्रियविषयाभावात्, द्वीन्द्रिया न जानन्ति, मिथ्याज्ञानतया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ea5964369f1c2ce5ebee470bc1c985e6b33d3e467473f60dc21bb1d4787bc051.jpg)
Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342