Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 259
________________ २५६ प्रज्ञापनाउपाङ्गसूत्रम्-२- ३४/-/-/५८७ तेषां सम्यक् परिज्ञानाभावात्, द्वीन्द्रियाणां हि मत्यज्ञानं तदपि चास्पष्टमतः प्रक्षेपाहारमपि न ते स्वयं गृह्यमाणमपि सम्यक् जानन्ति चक्षुरिन्द्रियाभावात् न च पश्यन्ति, एवं त्रीन्द्रिया अपि ज्ञानदर्शनवलिकला भावनीयाः, चतुरिन्द्रियाः ‘अत्थेगइय'त्ति सन्त्यककेये स्वयंगृह्यमाणमप्याहारंप्रक्षेपरूपमपिनजानन्ति, मिथ्याज्ञानित्वात्, तेषामपि हिद्वीन्द्रियाणामिवमत्यज्ञानंतदपिचाविश्पष्टमिति, चक्षुषापुनःपश्यन्ति चक्षुरिन्द्रियसद्भावात्, तथाहि-पश्यन्ति मक्षिकादयो गुडादिकमिति एवमाहारयन्ति, तथा सन्त्येकके चतुरिन्द्रियाये नजानन्ति, मिथ्याज्ञानित्वात्, न पश्यन्तिचअन्धकारादिना चक्षुर्दर्शनस्य व्याहतत्वात् अनाभोगसम्भवाद्वा, तिर्यक्पञ्चेन्द्रियतिरस्वां चतुर्भङ्गी प्रक्षेपाहारं लोमाहारं चाधिकृत्य भावनीया, तत्र प्रक्षेपाहारमधिकृत्यैवंभावना-स्त्येकके तिर्यक्पञ्चेन्द्रिया येप्रक्षेपमाहारंजानन्ति, सम्यग्ज्ञानितया तेषां यथावस्थितपरिज्ञानात्, पश्यन्ति चक्षुरिन्द्रियभावात् एवमाहारयन्ति १, तथा सन्त्येकके ये जानन्ति पूर्ववत् न च पश्यन्ति चक्षुर्दर्शनस्यान्धकारादिना अनाभोगेन च व्याहतत्वात् २, तथा सन्त्येककेयेनजानन्ति मिथ्याज्ञानितया सम्यक्परिज्ञानाभावात् पश्यन्तिपुनश्चक्षुरिन्द्रियोपयोगात् ३ तथा सन्त्येकके ये नजानन्तिमिथ्याज्ञानित्वान्न च पश्यन्तिपूर्ववत् एवमाहारयन्ति ४ लोमाहारापेक्षया त्वेवं भावना-सन्त्येकके तिर्यक्पञ्चेन्द्रिया ये लोमाहारमपि जानन्ति, विशिष्टावधिज्ञानपरिकलितत्वात्, .. पश्यन्ति तथाविधक्षयोपशमभावत इन्द्रियपाटवस्यातिविशुद्धत्वात् एवमाहारयन्ति १ तथा सन्त्येकके ये न जानन्ति पूर्ववत् न तु पश्यन्ति तथाविधस्येन्द्रियपाटवस्याभावात् २ तथा सन्त्येकके ये न जानन्ति पश्यन्ति पुनस्तद्विषयेन्द्रियपाटवस्य भावात् ३ तथा सन्त्येकके ये न जानन्ति मिथ्याज्ञानित्वात् अवधिविकलत्वात् अवधिविषयातीतत्वाद्वा, नचपशयन्ति तथारूपपाटवाभावात् ४ इति, एवं मनुष्याणामपि लोमाहारप्रक्षेपाहारौ प्रतीत्य चतुर्भङ्गी भावनीया, 'वाणमंतरजोइसियाजहा नेरइया' इति, नैरयिकावधिरिवव्यन्तरज्योतिष्कावधिरपिमनोभक्षित्वेऽप्याहारपुद्गलानामविषयत्वात्, 'वेमाणियाणं पुच्छ' त्ति, वैमानिकानां पृथक् सूत्रं वक्तव्यं, 'वेमाणिया णं भंते !' जे पोग्गले आहारत्ताए गेण्हंति ते किंजाणंतिपासंतिआहारेंति उदाहुनजाणंतिनपासंतिआहारेंति' इति, भगवानाह-'गोयमे'त्यादि, माया पूर्वभवकृता विद्यते येषां ते मायिनो, मायया हि यया तया वा बादररूपकृतया कलुषकर्मप्रादुर्भावः, कलुषे च कर्मण्युदयमागते भवप्रत्ययादप्युपजायमानोऽवधिर्नातिसमीचीनो भवति, एतेचसम्यग्दशो न वेदितव्याः, तथा मिथ्या-विपर्यास्ता दृष्टिः-जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्येषां ते मिथ्याध्ष्टयः, मायिनश्च मिथ्याष्टश्चमायिमिथ्यादृष्टयस्ते च ते उपपन्नाश्च मायिमथ्यादृष्टयुपपन्नास्त एव स्वार्थिककप्रत्ययविधानात् मायिमिथ्यादष्टयुपपन्नकास्तेचोपरितनोपरितनग्रैवेयकपर्यवसाना विज्ञेयाः, तेषांयथायोगमवश्यंमिथ्याष्टित्वस्य मायित्वस्य च भावात्, तद्विपरीता अमायिसम्यग्दृष्टयुपपन्नकाः, ते चानुत्तरविमानवासिनः, तेषामवश्यं सम्यग्दृष्टित्वं, पूर्वानन्तरभवेनितरांप्रतनुक्रोधमानमायालोभत्वस्योपशान्तकषायत्वस्य च भावात्, आहच मूलटीकाकारः-“वेवाणियामायिमिच्छद्दिवीउववण्णगा जाव उवरिमगेवेजा, अमायिसम्मद्दिट्टिउववन्नगा अनुत्तरसुरा एव गृह्यन्ते' इति, ‘एवंजहे'त्यादि, एवमुक्तेन प्रकारेण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342