Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२७६
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-/-/६०२ भाविसंसारावस्थानभावात्, एवं चतुर्विंशतिदण्डकक्रमेणतावद्वक्तव्यंयावद्वैमानिकानां, यथा च वेदनासमुदअघातश्चतुर्विंशतिदण्डकक्रमेण चिन्तितः तथा कषायमरणवैक्रियतजस समुद्घाता अपि चिन्तनीयाः, तथा चाह
‘एवंजावतेयगसमुग्धाए' एवं च सति एतान्यपिबहुत्वाविषयाणि पञ्च चतुर्विंशतिदण्डकसूत्राणि भवन्ति, एतदेवाह-'एवमेएतियपंच चउव्वीसदंडगा' इति, आहारकसमुद्घातचिन्तां कुर्वन्नाह-'नेरइयाण मित्यादि, अत्र प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! असङ्खयेयाः, इयमत्र भावना-इह नैरयिकाः सर्वदाऽपि प्रश्नसयभाविनः सर्वसङ्ख्ययाऽप्यसङ्ख्येयाः, तेषामपि मध्ये कतिपयाः सङ्ख्यातीताःकृतपूर्वाहारकसमुद्घातास्ततोऽसङ्ख्येयाएव तेषामतीताहारसमुद्घाता घटन्ते, नानन्ताव नापि सङ्खयेयाः, एवं पुरस्कृता अपि भावनीयाः, एवं चतुर्विंशतिदण्डकक्रमेण तावद्वाच्यं यावद्वैमानिकानां, आह च
_“एवं जाव वेमाणियाणं' अत्रैव यो विशेषस्तं दिदर्शयिषुराह-'नवर'मित्यादि, नवरं वनस्पतिकायिकचिन्तायांमनुष्यचिन्तायांचनैरयिकापेक्षया नानात्वमवसेयं, तदेवनानात्वमाह'वणप्फइकाइयाण मित्यादि, अत्र प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! अनन्ताः, अनन्तानामधिगतचतुर्दशपूर्वाणांकृताहारकसमुद्घातानांप्रमादवशतःउपचितसंसाराणांवनस्पतिषुभावात, पुरस्कृता अनन्ताः, अनन्तानां वनस्पतिकायादुद्धृत्य चतुर्दशपूर्वाधिगमपुरस्सरं कृताहारकसमुद्घातानां भाविसिद्धिगमनभावात्,
'मणुस्साणं भंते !' इत्यादि, अत्रापि प्रश्नसूत्रं प्रतीतं, भगवानाह-गौतम ! स्यादिति निपातोऽनेकान्तद्योती, ततोऽयमर्थः-कदाचित् सङ्ख्येयाः कदाचिदसङ्खयेयाः, कथमिति चेत्, उच्यते, इह सम्मूर्छिमगर्भव्युत्क्रान्तसमुदायचिन्तायां उत्कृतष्टपदे मनुष्याअङ्गुलमात्रक्षेत्रेयावान् प्रदेशराशिस्तस्ययप्रथमवर्गमूलं तत्तृतीयवर्गमूलेन गुणितंसत्यावप्रमाणंभवतिएतावप्रदेशप्रमाणानि खण्डानि धनीकृतस्य लोकस्य एकपादेशिक्यां श्रेणी यावन्ति भवन्ति एतावप्रमाणा एकहीनाः,तेचातीवशेषनारकादिजीवराश्यपेक्षयास्तोकाः, तत्रापियेपूर्वमवेषुकृताहारकशरीरास्ते कतिपयाः, तेच कदाचित् विवक्षितप्रश्नसमये सङ्खयेया; कदाचिदसङ्खयेयाः, तत उक्तम्-'सिय संखेज्जा सिय असंखेज्जा' इति, अनागतेऽपि काले विवक्षितप्रश्नसमयभाविनांमध्ये कतिसङ्ख्या वाहारकशरीरमारप्यन्ति तेऽपि कदाचित् सङ्ख्याः कदाचिदसङ्खयेयाः, तत आह
‘एवंपुरेकाखडावित्तिएवंअतीतगतेन प्रकारेणवनस्पतिकायिकानांमनुष्याणांचपुरस्कृता अपि आहारकसमुद्घाता वेदितव्याः, ते चैवम्-'वणप्फइकाइयाणं भंते ! केवइया आहारगसमुग्घाया पुरेक्खडा?, गो० ! अनंता, मणुस्साणं भंते ! केवइया आहारगसमुग्घाया पुरेक्खडा?,गो० ! सिय संखेज्जा सिय असंखेज्जा' इति, केवलिसमुद्घातविषयं प्रश्नसूत्रमाह'नेरइयाणं भंते!' इत्यादिसुगम, भगवानाह-गौतम!न सन्ति केचनातीतानैरयिकाणां केवलिसमुद्घाताः, कृतकेवलिसमुद्घातानां नारकादिगमनासम्भवात्, कियन्तः पुरस्कृता इति प्रश्नः, भगवानाह-गौतम ! असंख्येयाः, सर्वदा विवक्षितप्रश्नसमयभाविनां मध्येऽसङ्ख्यातानां माविकेवलिसमुद्घातत्वात्, तथा केवलवेदसोपलब्धः, एवं चतुर्विंशतिदण्डकक्रमेण निरन्तरं तावद् वाच्यं यावद् वैमानिकानां सूत्रं, तथा चाह
“एवं जाव वेमाणियाणं' अत्रैव विशेषमाह-'नवर मित्यादि, नवरं-वनस्पतिकायिकेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/cf8a7241d60212c8a4c0d85d6d76edb85b8890c461e002f85eedfd7a14a7225b.jpg)
Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342