Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पदं-३६, उद्देशकः-, द्वार
२७५
स्यात्ततस्तदपनोदार्थमाह-“जस्स अत्थि' एको यस्यास्ति पुरस्कृतः केवलिसमुद्घातस्तस्यएको, भूयः संसाराभावात्,
‘एवं जाव वेमाणियस्स'त्ति एवं-नैरयिकगताभिलापप्रकारेण चतुर्विंशतिदण्डकक्रममनुसृत्यतावद्वक्तव्यं यावद्वैमानिकस्य सूत्र, तच्चैदम्-‘एगमेगस्सणंभंते! वेमाणियस्स केवइया केवलिसमुग्घाया अतीता?, गोयमा ! नत्थि, केवइया पुरेक्खडा ?, गोयमा ! कस्सइ अस्थि कस्सइनस्थि,जस्सत्थि एक्को इति, तत्रैव विशेषमाह-'नवर'मित्यादि, नवरमयं विशेषः-मनुष्यस्य केवलिसमुद्घातस्य चिन्तायामतीताः कस्याप्यस्ति कस्यापि नास्तीति वक्तव्यः, तत्र यः केवलिसमुदअघातात् प्रतिनिवृत्तो वर्ततेनचाद्यापिमुक्तिपदमवाप्नोति तस्यास्त्यतीतः केवलिसमुद्घातः, तेच सर्वसङ्ख्यया उत्कर्षपदे शतपृथकत्वप्रमाणावेदितव्या;, कस्यापि नास्ति अतीतः केवलिसमुद्घातो, यो न समुद्घातं गतवान्, तेच सर्वसङ्ख्यया असङ्घयेया द्रष्टव्याः शतपृथकत्वव्यतिरेकेणान्येषां सर्वेषामप्यसम्प्राप्तकेवलिसमुद्घातत्वात्, अत्राप्यस्तीति निपातस्य सर्वलिङ्गवचनत्वात्,
“कस्सइ अस्थि कस्सइ नत्थि' इत्युक्तौ बहुत्वाशङ्कास्यात् ततस्तद्वयवच्छेदार्थमाह-यस्य मनुष्यस्यातीतः केवलिसमुद्घातस्तस्य नियमादेको न द्वित्राः, एकेनैव समुद्घातेन प्रायः समस्तघातिकर्मणां निर्मूलकाषंकषितत्वात्, ‘एवंपुरेक्खडावित्तिएवं अतीतगतेनप्रकारेणपुरस्कृता अपि केवलिसमुद्घाता वाच्याः, ते चैवम्-'कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि एक्को' इति, अत्र भावनापूर्वोक्तानुसारणस्वयं भावनीया।।तदेवमीततमनागतंच कालमधिकृत्य एकैकस्य नैरयिकादेर्वेदनादिसमुद्घातचिन्ता कृता, सम्प्रपति नैरयिकादेः प्रत्येकं समुदायरूपस्य तच्चिन्तां चिकीर्षुराह
मू. (६०२) नेरइयाणंभंते! केवइया वेदणासमुग्घाया अतीता? गो०! केवइयापुरेक्खडा गो०! अनंता, एवंजाव वेमाणियाणं, एवंजावतेयगसमुद्घायए, एवंएतेविपंच चउवीसदंडगा,
नेरइयाणं! भंते ! केवइया आहारगसमुग्धाया अतीता?, गो० ! असंखेजा, केवइया पु०?, गो०! असंखेजा, एवंजाव वेमाणियाणं, नवरंवणस्सइकाइयाण मणूसाणय इमंनाणतंवणस्सइकाइयाणं भंते ! केवइया आहारसमुग्घाया अईया ?, गो० ! अनंता, मणूसाणं भंते ! केवइया आहारसमुग्घाया अईया?, गो० ! सिय संखेजा सिय असं०, एवं पुरेकखडावि।
नेरइयाणं भंते ! केवइया केवलिसमुग्घाया अतीता? गो०! नत्थि, केवइया पुरेक्खडा?, गो०! असंखेज्जा, एवंजाव वेमाणियाणं, नवरं वणस्सइमणूसेसुइमं नाणत्तं-वणस्सइकाइयाणं भंते ! केवइया केवलिसमुग्धाया अतीता?, गो० ! नत्थि, केवइया पुरे०?, गो० ! अनंता, मणूसाणं भंते ! केवइया केवलिस० अतीता?, गो० ! सिय अस्थि सिय नत्थि, जइ अस्थि जहन्नेणं एक्कोवादो वा तिन्निवा, उक्कोसेणंसतपुहुत्तं, केवति० पुरेक्खडा?, सियसंखेजा सिय असं०
वृ. 'नेरइयाण'मित्यादि, नैरयिकाणांविवक्षितप्रश्नसमयभाविनां सर्वेषासमुदायेन भदन्त कियन्तो वेदनासमुद्घाता अतीताः ?, भगवानाह-गौतम ! अनन्ताः, बहूनामन्तकालसंव्यवहारराशेरुद्व त्तत्वात्, कियन्तःपुरस्कृताः?,अत्रापिप्रश्नसूत्रपाठः परिपूर्णएवंद्रष्टव्यः-'नेरइयाणं भंते! केवइया वेयणासमुग्धायापुरेक्खडा' इति, भगवानाह-गौतम! अनन्ताः, बहूनामनन्तकाल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/3d5f1465b821e083744bedd685982f9a3aac7f6be2b9efbda202e4aaf18eb9b2.jpg)
Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342