Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 261
________________ २५८ प्रज्ञापनाउपासूत्रम्-२- ३४/-1-1५८७ मिथ्यात्वभिमुखा इति सदपि तन्न विवक्षितं । सम्प्रति परिचारणां प्रतिपिपादयिषुरिदमाह मू. (५८८) देवाणंभंते! किंसदेवीया सपरियारा सदेवीया अपरियाराएदेवीया सपरियारा अदेवीया अपरियारा?, गो०! अत्यंगतियादेवा सदेवीया सपरियारा अत्यंगतियादेवा अदेवीया सपरियारा अत्थे० देवा अदेविया अपरिचारा नो चेवणं देवा सदेवीया अपरिचारा, सेकेणटेणं भंते ! एवं वुधति-अत्थे० देवा सदेवीया सपरिचारातं चेव जाव नो चेवणं देवा सदेवीया अप०?, गो०! भवणपतिवाणमंतरजोतिससोहम्मीसाणेसु कप्पेसुदेवा सदेवीया सपरियारा, सणंकुमारमाहिंदबंभलोगलंतगमहासुक्कसहस्सारआणयपाणयआरणचुएसु कप्पेसु देवा अदेवीया सपरिचारा गेवेजअणुत्तरोववाइया देवा अदेवीया अपरियारगा, नो चेवणं देवा सदेवीया अपरिचारा, से तेणडेणं गो० ! एवंवु० अत्थे० देवा सदेवीया सपरिचारातंचेव नोचेव णं देवा सदेवीया अपरियारा वृ. 'देवा णमित्यादि, सुगम, नवरं भवनपतिव्यन्तरज्योतिष्कसौधर्मशानकल्पेषु देवा सदेवीकाः, देवीनां तत्रोत्पादात्, अत एवन सपरिचाराः-परिचारणासहिताः, देवीनां तत्परिग्रहे यथायोगंभावतःकायप्रवीचारभावात्, सनत्कुमारमाहेन्द्रयोर्ब्रह्मलोकलान्तकयोमहाशुक्र सहस्रारयोरानतादिचतुषु कल्पेषु देवा अदेवीकाः, तत्र देवीनामुत्पादाभावात्, ___ अथ च सपरिचाराः-परिचारणासहिताः सौधर्मेशानगतदेवीभिः सह यथाक्रम स्पर्शरूपशब्दमनःप्रवीचारभावात्, ग्रैवेयकानुत्तरोपपातिनो देवा अदेवीकाः, देवीनां तत्रोत्पादाभावात् अपरिचाराः-अप्रवीचाराः,अत्यन्तमन्दपुरुषवेदोदयतया मनसापिप्रवीचारासम्भवात, नपुनस्ते देवाः सदेवीका अपरीचाराः, तथाभवस्वाभाव्यात्, ‘से एएण'मित्यादि निगमनवाक्यं । देवाः सदेवीकाःसपरिचारा इत्युक्तं, तत्र परिचारणामेव जिज्ञासुः पृच्छति मू. (५८९) कतिविहाणं भंते ! परियारणा पं०?, गो० ! पंचविहा परियारणा पं०, तं०-कायपरियारणा फासपरियारणा रूवप० सद्दपरि० मणपरियारणा ।, से केणटेणं भंते ! एवं वु० पंचविहा परि० पं०, तं०-कायप० जाव मणप०?, गो०! भवणवइवाणमंतरजोइससोहम्मीसाणेसु कप्पेसुदेवा कायपरि० सणंकुमारमाहिदेसुकप्पेसुदेवा फासपरि० बंभलोयलंतगेसु देवा रुवपरिया० महासुक्कसहस्सारेसु देवा सद्दप० आणयपाणयआरणचुएसु कप्पेसुदेवा मणप०, गेवेजअनुत्तरोववाइया देवा अपरियारगा, से तेणटेणं गो० तंचेव जाव मणपरियारगा, तत्थणंजे ते कायपरियारगा देवा तेसिणंइच्छामणे समुप्पजति-इच्छामोणं अच्छराहिं सद्धिं कायपरियारंकरेत्तए, तएणंतेहिं देवेहिएवंमणसीकएसमाणे खिप्पामेवताओअच्छराओ ओरालातिं सिंगारइंमणुण्णाईमणोहराईमणोरमाइं उत्तरवेउब्वियरूवाइं विउव्वंति विउव्वित्ता तेसिं देवाणं अंतियं पाउब्मवंति, तते णं ते देवा ताहिं अञ्चराहिं सद्धिं कायपरियारणं करेंति वृ.'कइविहाणमित्यादि, सुगमं, भगवानाह-गोतमे त्यादिगतार्थं, नवरं कायपरिचारगा' इति कायेन-शरीरेणमनुष्यस्त्रीपुंसानामिवपरिचारोमैथुनोपसेवनं येषांतेकायपरिचारकाः किमुक्तं भवति?-भवनपत्यादयईशानदेवलोकदेवपर्यन्ताः सङ्किलष्टोदयपुरुषवेदकर्मप्रभावतोमनुष्यवत् मैथुनसुखप्रलीयमाना; सर्वाङ्गीणं कायक्लेशजं संस्पर्शसुखमवाप्य प्रीतिमासादयन्ति नान्यथेति, सनत्कुमारमाहेन्द्रयोः कल्पयोर्देवाः स्पर्शपरिचारकाः, स्पर्शेन-स्तनभुजोरुजधनादिगात्रसंस्पर्शेन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342