________________
पदं-३४, उद्देशकः-, द्वार
२५५ 'नवर मित्यादि, 'जहानेरइया' इतियथानैरयिकास्तथा वक्तव्याः, किमुक्तंभवति? - 'नैरयिकवत् विकुर्वणाऽप्येतेषांवक्तव्या, वैक्रियलब्धिसम्भवात्, साचप्रवीचारणायाः पश्चादिति, वाणमंतरजोइसवेमाणिया जहा असुरकुमारा' इति असुरकुमाराणामिव व्यन्तरादीनामपि पूर्वं विकुर्वणा पश्चात् परिचारणा वक्तव्येति भावः, सुरगणानां सर्वेषामपि तथास्वाभाव्यात्, उक्तं च मूलटीकायाम्॥५॥ "पुव्वं विउव्वणा खलु पच्छा परियारणा सुरगणाणं।
सेसाण पुव्वपरियारणा उ पच्छा विउव्वणया ॥" इति ।। सम्प्रति आहारविषयमाभोगं चिचिन्तयिषुरिदमाह
मू. (५८७) नेरइया णं भंते ! आहारे किं आभोगनिव्वत्तिते अनाभोगनि०?, गो०! आभोगनिव्वत्तिएवि अना०, एवं असुरकुमाराणं जाव वेमाणियाणं, नवरं एगिदियाणं नो आभोगनिव्वत्तिए अनाभोगनिव्वत्तिए।
नेरइया णं भंते! जे पोग्गले आहारत्ताए गिण्हंति ते किंजाणंति पा० आहारति उदाहुन याणंति न पासं० आहारेंति?, गो० ! न याणंति न पासंति आहारेति, एवं जाव तेइंदिया, चउरिदियाणं पुच्छा, गो० ! अत्यंगतिया न याणंति पासंति आहा० अत्थेगइया न याणंति न पासंति आहा०, पंचिंदियतिरिक्खजोणियाणं पुच्छा गो०! अत्थे० जा० पा० आहा० १ अत्थे० जा० न पा० आहा० अत्थे० न याणंति पासंति आहा०३ अत्थे० न जा० न पा० आ०४,एवं जाव मणुस्साणवि, वाणमंतरजोइसिया जहा नेरइया,
वेमाणियाणं पुच्छा, गो०! अत्थे० जा०पा० आ०, अत्ये० न जा० न पा० आ०, से केणटेणं भंते! एवं० वेमाणिया अत्थे० जा० पा० आ० अत्थे० न जा० न पा० आ०?, गो० वेमाणिया दुविहा पं०, तं०--माईमिच्छद्दिहि उववन्नगा य अमायिसम्मदिहिव०, एवं जहा इंदियउद्देसए पढमे भणितंतहा भाणितव्वं जाव से एएणडेणं गो० ! एवं वुचति,
नेरइया णं भंते केवतिया अज्झवसाणा पं०?, गो० ! असंखेजा अज्झवसाणा, ते णं भंते ! किं पसत्था अपसत्था?, गो०! पसत्थावि अप० एवं जाव वेमाणियाणं। ___ नेरइया णं भंते ! किं सम्मत्ताभिगमी मिच्छत्ताभिगमी सम्मामिच्छत्ताभिगमी ?, गो० ! सम्मत्ताभिगमीवि मिच्छत्ताभिगमीवि सम्मामिच्छताभिगमीवि, एवं जाव वेमाणियावि, नवरं एगिदियविगलिंदिया नो सम्मत्ताभिगमी मिच्छत्ताभिगमी नो सम्मामिच्छताभिगमी।।
वृ. 'नेरइयाण'मित्यादि, आभोगनिर्वतितो यदा मनःप्रणिधानपूर्वमाहारं गृह्णन्ति, शेषकालमनाभोगनिवर्तितः, स च लोमाहारोऽवसातव्यः, एवं शेषाणामपि जीवानामभोगनिर्वतितोऽनाभोगनिवर्तितश्चाहारो भावनीयः, नवरमेकेन्द्रियाणामतिस्तोकापटुमनोद्रव्यलब्धिसम्पन्नत्वात्, पटुतर आभोगो नोपजायते इति तेषां सर्वदाऽनाभोगनिर्वर्तित एवाहारो न पुनः कदाचिदप्याभोगनिवर्तितः।
अधुना आहार्यमाणपुद्गलविषये ज्ञानदर्शनेचिन्तयति-'नेरइयाणंभंते' इत्यादि, नैरयिका णमिति वाक्यालङ्कारे भदन्त ! यान् पुद्गलान् आहारतया गृहन्ति तान् किं जानन्ति पश्यन्ति उत नेति?, भगवानाह-गौतम! नजानन्दवधिज्ञानेन, लोमाहारतया तेषामतिशूक्ष्मत्वेन नारकावधेरविषयत्वात्, न च पश्यन्ति चक्षुरिन्द्रियविषयाभावात्, द्वीन्द्रिया न जानन्ति, मिथ्याज्ञानतया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org