Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२५०
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३३/-/-/५८० नारका रत्नप्रभादिपृथिवीभेदात् सप्तविधाः, चशब्दौ प्रत्येकं स्वगतानेकभेदसूचकौ, ते चानेकभेदा विषयसंस्थानचिन्तायामग्रे स्वयमेव सूत्रकृतैवोपदर्शयिष्यन्ते, आह-नन्ववधिज्ञानं क्षायोपशमिके भावे वर्तते नारकादिभवस्त्वौदयिके तत्कथं देवादीनामवधिज्ञानं भवप्रत्ययमिति व्यपदिश्यते?,नैषदोषो, यतस्तदपिपरमार्थतः क्षायोपशमिकमेव, केवलंसक्षयोपशमोदेवनारकभवेष्ववस्यंभावी पक्षिणां गगनगमनलब्धिरिव ततो भवप्रत्ययमिति व्यपदिश्यते, आह च नन्धध्ययनचूर्णिकृते-“ननु ओही खओवसमिओ चेव नारगादिभवो से उदइए भावे तओ कहं भवपञ्चइओ भण्णइ?, उच्यते, सोऽविखवसमिओचेव, किंतु सोखओवसमो देवनारगभवेसु अवस्संभवइ, को दिटुंतो?-पक्खीणं आगासगमणंव, तओ भवपञ्चइओ भण्णइत्ति,
तथा द्वयोःक्षायोपशमिकस्तद्यथा-मनुष्याणांच पञ्चेन्द्रियतिर्यग्योनिजातानांच, अत्रापि चशब्दीप्रत्येकं स्वगतानकभेदसूचकौ, मनुष्याणां तिर्यक्पञ्चेन्द्रियतिरश्चांचावधिज्ञानंनावश्यंभावि ततः सामान्येऽपिक्षायोपशमिकत्वे भवप्रत्ययादिदं भद्यते, परमार्थतः पुनः सकलमप्यवधिज्ञानं क्षायोपशमकमेवेति । तदेवमुक्तो भेदः, सम्प्रति विषयप्रतिपादनार्थमाह
म. (५८१) नेरइया णं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति?, गो० ! जह० अद्धगाउयं उक्को० चत्तारि गाउयाइं ओहिणा जाणंति पासंति, रयणप्पभापुढविनेरइया णं भंते! केवतियंखेत्तंओहिणाजाणंति पासंति?, गो० ज० अछुट्टाइंगाउयाइंउक्को० चत्तारिगाउयाइं०, सक्करप्पभापुढविनेरइया जह० तिण्णि गा० उक्को० अछुट्टाई गाउ०, वालुयप्पभापुढविनेरइया ज० अद्धाइजाइं गाउ० उ० तिण्णि गाउयाइंओहिणा जाणंति पासंति, पंकप्पभापुढविनेरइया ज० दोन्नि गाउ० उ० अद्धाइज्जाइंगा० ओहिणा जा० पा०, धूमप्पभाषु० नेर० जह० दिवद्धं गाउको० दो गाउ० ओहिणा जा० पा०, तमापु० ने० ज० गाउयंउ० दिव्दं गाउयंओहिना जा० पा०, अधेसत्तमाए पुच्छा, गो० ! जह० अद्धं गाउयं उ० गाउयं ओहिणा जा० पा०।
असुरकुमाराणंभंते! ओहिणा केवइयं खेत्तंजा० पा०?, गो० ज० पणवीसंजोअनाई उक्को० असंखेजे दीवसमुद्दे ओहिणा जा० पा०, नागकुमारा णं ज० पणवीसं जोअनाई उ० संखेज्जे दीवसमुद्धे ओहिणा जा० पा०, एवं जाव थणियकुमारा । पंचिंदियतिरिक्खजोणिया णं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति?, गो० ! ज० अंगुलस्स असंखेजतिभागं उ० असंखेने दीवसमुद्दे, मणूसाणंभंते ! ओहिणा केवतितं खेत्तंजा० पा०?, गो०! ज० अंगुलस्स असंखेजितिभागं उक्को० असंखेजाइं अलोए लोयप्पमाणमेत्ताइं खंडाइं ओहिणा जा० पा०।
वाणमंतरा जहा नागकुमारा, जोइसिया णं भंते ! केवतितं खेत्तं ओ० जा० पा०? गो० ज० संखेज्जे दीवसमुद्दे उक्कोसेणवि संखेजे दीवसमुद्दे, सोहम्मगदेवा णं भंते ! केव० खेतं ओ० जा० पा०?, गो० ज० अंगुलस्सअसंखेजतिभागंउक्को० अहे जाव इमीसे रयणप्पभाए हिडिल्ले चरमंते तिरियं जाव असंखिज्जे दीवसमुद्दे उटुंजाव समाई विमाणाइं ओहिणा जाणंति पासंति, एवे ईसाणगदेवावि,
सणंकुमारदेवावि एवं चेव, नवरंजाव अहे दोच्चाए सक्करप्पभाए पुढवीए हिडिल्ले चरमंते, एवं माहिंददेवावि, बंभलोयलंतगदेवा तचाए पुढवीए हिडिल्ले चरमंते, महासुक्कसहस्सारगदेवा चउत्थीए पंकप्पभाए पुढवीए हेहिले चरमंते, आणयपाणयआरणचुयदेवा अहे जाव पंचमाए धूमप्पभाए हेडिल्ले चरमंते, हेट्ठिमम्झिमगेवेज्जगदेवा अधे जाव छट्ठाए तमाए पुढवीए हेडिल्ले जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342