Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
प्रज्ञापनाउपाङ्गसूत्रम् - २- ३३/-//५७९ सफडगावहि एगदिसोवलंभाओ अंतगयमोहिनाणं भन्नई, अहवा सव्वप्पएऐसेसु विसुद्धेसुवि ओरालियसरीरगंतेण एगदिसि पासणा गयंति अंतगयंति भण्णइ' इति, एष द्वितीयः, तृतीयः पुनरयं - एगदिग्भाविना तेनावधिना यदुद्योतितं त्रक्षेत्रं तस्यान्ते वर्त्तते अवधिरवधिज्ञानवतस्तदन्ते वर्त्तमानत्वात्, ततोऽन्ते एकदिग्गतस्यावधिविषयलस्य पर्यन्ते गतः - स्थितोऽन्तगत इति,
अन्तगतश्चावधिः त्रिधा, तद्यथा- पुरतोऽन्तगतः पृष्ठतोऽन्तगतः पार्श्वतोऽन्तगतः, तत्र यथा कश्चित्पुरुषो हस्तगृहीतया दीपिकया पुरतः प्रेर्यमाणया पुरत एव पश्यति, नान्यत्र, एवं येनावधिना तथाविधक्षयोपशमभावतः पुरत एव सङ्घयेयान्यसङ्घयेयानि वा योजनानि पश्यति नान्यत्र सोऽवधिः पुरतोऽ न्तगत इत्यभिधीयते, तथा स एव पुरुषो यथा पृष्ठतो हस्तेन ध्रियमाणया दीपिकया पृष्ठत एव पश्यतेयंव येनावधिना पृष्ठत एव सङ्घयेयान्यसङ्घयेयानि वा योजनानि पश्यति
२४८
पृष्ठतोऽन्तगतो, येन तु पार्श्वत एकतो द्वाभ्यां वा सङ्घयेयान्सङ्घयेयानि वा योजनानि पश्यति स पार्श्वतोऽन्तगत इति, उक्तं च नन्द्यध्ययनचूर्णी - "पुरतोऽतगएणं पुरतो चेव संखेज्जाणि वा असंखेजज्जाणि वा जोयणाई जाणइ पासइ,
मग्गतोऽतगणं ओहिनाणेणं मग्गतो चेव' इत्यादि, मध्यगत इत्यात्रि त्रिधा व्याख्यानं, इह मध्यं प्रसिद्धं दण्डादिमध्यवत्, तत्रात्मप्रदेशानां मध्ये मध्यवर्त्तिष्वात्मप्रदेशेषु गतः - स्थितो मध्यगतः अयं च स्पर्द्धकरूपः सर्वदिगुपलम्भकारणं, मध्यवर्त्तिनामात्मप्रदे ज्ञानामवधिरवसेयः, अथवा सर्वेषामप्यात्मप्रदशानां क्षयोपशमभावेऽपि औदारिकशरीरमध्यभागेनोपलब्धिः स मध्ये गतो मध्यगतः, उक्तं च नन्द्यध्ययनचूर्णौ - " ओरालियसरीरमज्झे फड्डगविसुद्धीओ सव्वायप्पएसविसुद्धीओ वा सव्वदिसोवलंभत्तणओ मज्झगतोत्ति भण्णइ' इति, अथवा तेनवधिना यदुद्योतितं क्षेत्रं सर्वासु दिक्षु तस्य मध्ये-मध्य भागे स्थितो मध्यगतः अवधिज्ञानिस्तदुद्योतितक्षेत्रमध्यवर्त्तित्वात्, आहच नंदिचूर्णिकृदेव - " अहवा उवलद्धिखेत्तस्स अवहिपुरिसो मज्झगतोत्ति अतो वा मज्झगतो ओही भण्णइ' इति, इह व्याख्यनत्रेऽपि यदाऽवधिना द्योतितं क्षेत्रमवधिमता सम्बद्धं भवति तदा सोऽभ्यन्तराधिर्मतः, सर्वदिगुपलब्धिक्षेत्रमध्यवर्त्तित्वात्, एष चेह न ग्राह्येोऽभ्यन्तरावधावस्यान्तर्भावात्,
यदा तु तदुद्योतितं क्षेत्रमपान्तराले व्यवच्छिन्नत्वादवधिमता सम्बद्धं न भवति तदा बाह्योऽवधिः एष चेह ग्राह्य, प्रस्तुतत्वात, तथा 'देसोही' इति देशावधिर्वक्तव्यः, उपलक्षणमेतत्, प्रतिपक्षभूतः सर्वावधिश्च, अथ किंस्वरूपो देशावधिः किंस्वरूपो वा सर्वावधिरिति चेत्, उच्यते, इहावधिस्त्रिविधो भवति, तद्यथा - सर्वजघन्यो मध्यमः सर्वोत्कृष्टश्च तत्र यः सर्वजघन्यः स द्रव्यतोऽनन्तानि तैजसभाषापा- न्तरालवर्त्तीनि द्वयाणि क्षेत्रतौऽङ्गुलसङ्घयेयभागं क्षेत्रं कालतोऽतीतमनागतं चावलिकाया असङ्खयेयभागं, इहावधिः क्षेत्रं कालं च स्वरूपतः साक्षान्न जानाति, तयोरमूर्त्तत्वात्, अवधेश्च रूपिविषयत्वात् 'रूपिष्ववधे' रिति वचनात्,
इह क्षेत्रकालदर अशनमुपचारतो वेदितव्यं किमुक्तं भवति ?- एतावति क्षेत्रे काले च यानि द्रव्याणि तानि जानातीति, भावोतोऽनन्तान् पर्यायान् जानाति, प्रतिद्रव्यं जघन्यपदेऽपि चतुर्णां रूपरसगन्धस्पर्शरूपाणां पर्यायाणमवगमात्, 'दो पञ्जवे दुगुणिए सव्वजहणणे उ पिच्छए (ओही)। 'ते उ वन्नाईया चउरो' द्वौ पर्यवौ द्विगुणितौ सर्वजघन्यौ तु प्रेक्षतेऽवधिः । ते तु वर्णादिकाश्चत्वारः इति वचनात्, द्रव्याणां चानन्तत्वात्, अत ऊर्ध्वं तु प्रदेशवृध्या समयवृध्या पर्यायवृध्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342