Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 254
________________ २५१ पदं-३३, उद्देशकः-, द्वारंचरमंते, उवरिमगेविजगदेवाणं भंते! केवतियं खेत्तंओहिणा जा० पा०?, गो०!ज० अंगुलस्स असंखेजतिभागं उ० अधे सत्तमाह हे० च०तिरियं जाव असंखेज्जे दीवसमुद्दे उर्बुजाव सयाई विमाणाइं ओ० जा० पा०, अनुत्तरोववाइयदेवाणं भंते ! के खेत्तं ओ० जा० पा०?, गो०! संभिन्न लोगनालिं ओ० जा० पा० वृ. 'नेरइया ण'मित्यादि सुगम, नवरं जघन्येनार्द्धगव्यूतमिति सप्तमपृथिव्यां जघन्यपदमपेक्ष्य, उत्कर्षतश्चत्वारि गव्यूतानि रत्नप्रभायामुत्कृष्टपदमाश्रित्य, अधुना प्रतिपृथिवीषयं चिन्तयन्नाह-‘रयणप्पभे'त्यादि, सुगम, जघन्यपदोत्कृष्टपदविषयसङ्गाहिके इमे गाथे "अछुट्ट । तिन्नि अद्धाइयाई॥दोन्नि य दिवड्ड मेगं च । अद्धं च गाउ कमसो जहन्नतो रयणमाईसुं। चत्तारि गाउयाइं अद्भुट्ठाई तिगाउयं चेव । अद्धाइजा दोन्नि दिवड्ड । मेगं च नरएसुं।॥२॥" भवनपतिव्यन्तराणां जघन्यपदे यानि पञ्चविंशतियोजनानि तानि येषां सर्वजघन्यं दशवर्षसहस्रप्रमाणमायुस्तेषां द्रष्टव्यानि, न शेषाणां, आह च भाष्यकृत्-'पणवीसजोयणाई दसवाससहस्सिया ठिई जेसि'मिति, मनुष्य चिन्तायामुत्कृष्टपदे यान्यलोके लोकप्रमाणमात्राणि खण्डानि असङ्खयेयानि तानि परमावधिमपेक्ष्य द्रष्टव्यानि, तस्यैवैतावद्विषयसम्भवात्, एतत्सामर्थ्यमात्रमुपवण्यते, यद्येतावति क्षेत्रे द्रष्टव्यं भवतितर्हि पश्यतियावतातन्त्र विद्यते, अलोके रूपिद्रव्याणासम्भवात्, रूपिद्रव्यविषयश्चावधिः, केवलमयं विशेषो-यावदद्यापिपरिपूर्ण लोकं पश्यति तावदिह स्कन्धानेव पश्यति, यदा पुनरलोकेऽपिप्रसरमवधिरधिरोहति तदा यतायथाऽभिवृद्धिमासादयति तथा तथालोके सूक्ष्मान् सूक्षमतरान् स्कन्धान् पश्यति यावदन्ते परमाणुमपि, उक्तंच॥१॥ “सामत्थमेत्तमुत्तं दट्ठव्वं जइ हवेज्ज पेच्छज्जा । उतं तत्थत्थि जओ सो रूविनिबंधणो भणिओ। ॥२॥ वढतो पुन बाहिं लोगत्थं चेव पासई दव्वं । सुहुमयरं सुहुमयरं परमोही जाव परमाणुं॥" इत्थंभूतपरमावधिकलितश्च नियमादन्तर्मुहूर्तेन केवलालोकलक्ष्मीमालिङ्गति, यत उक्तं“परमोहीनाणविऊ केवलमंतोमुत्तमेत्तेणं" इति, वैमानिकानां यज्जधन्यपदे अङ्गुलासङ्खयेयभागप्रमाणं क्षेत्रंउक्तंतत्र परआह-नन्वङ्गुलासङ्खयेयभागमात्रक्षेत्रपरिमितोऽवधिः सर्वजघन्यो भवति, सर्वजघन्यश्चावधिस्तिर्यग्मनुष्येष्वेव नशेषेषु, यत आह भाष्यकृत् स्वकृतटीकायाम्-"उत्कृष्टो मनुष्येष्वेव नान्येषु, मनुष्यतिर्यग्योनिष्वेव जघन्यो नान्येषु, शेषाणां मध्यम एवेति" तत्खथमिह सर्वजघन्य उक्तः ?, उच्यते, सौधर्मादिदेवानां पारभविकोऽप्युपपातकालेऽवधिः सम्भवति, स च कदाचित्सवेजघन्योऽपि, उपपातानन्तरंतुतद्मद्भजः, ततो न कश्चिद्दोषः,आहचदुष्ष,मान्धकारनिमग्नजिनप्रवचनप्रदीपो जिनभद्रगणिक्षमाश्रमणः॥१॥ “वेमाणियाणमंगुलभागमसंखं जहन्नओ होइ। उववाए परभविओ तब्भवजो होइ तो पच्छा।" Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342