Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२२४
प्रज्ञापनाउपाङ्गसूत्रम्-२-२८/२/१/५५९ विग्रहगत्योत्पद्यमानानां लभ्यमानतया अनाहारकपदेऽपि सदैव तेषु बहुवचनसम्भवात्, तथा चाह-‘एवं जाव वेमाणिया नवरं एगिदिया जहा जीवा' इति,
एवं-नैरयिकोक्तभङ्गप्रकारेण शेषा अप्यसुरकुमारादयस्तावद्वक्तव्या यावद्वैमानिकाः, नवरमेकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिरूपाःप्रत्येकंयथाउभयत्रापिबहुवचने जीवाउक्तास्तथा वक्तव्याः, सिद्धेष्वेक एव भङ्गोऽनाहारक इति, सकलशरीरप्रहाणतस्तेषामाहारासम्भवात्, बहूनां च सदा भावात् इति, गतंप्रथमं द्वारं ॥
-:पदं-२८-उद्देशकः-२दारं-२ "भव":मू. (५६०) भवसिद्धिएणंभंते! जीवे किं आहारते अनाहारते?, गो०! सिय आहारते सिय अनाहारए, एवं जाव वेमाणिए भवसिद्धिया णंभंते! जीवा किं आहारगा अना०? गो०! जीवेगिंदियवज्जो तियभंगो, अभवसिद्धिएविएवं चेव,
नोभवसिद्धिएनोअभवसिद्धिए णं भंते ! जीवे किं आहारए अनाहारए?, गो० ! नो आहारएअनाहारए, एवं सिद्धेवि, नोभवसिद्धियनोअभवसिद्धियाणंभंते! जीवा किंआहारगा अनाहारगा?, गो० ! नो आहारगा अनाहारगा, एवं सिद्धेवि ।
वृ.द्वितीयंभव्यद्वारभिधित्सुराह-"भवसिद्धिएणंभंते!' इत्यादि, भवैः सङ्ख्यातैरसङ्ख्यायतैरनन्तैर्वा सिद्धिर्यस्यासौ भवसिद्धिको भव्य;, स कदाचिदाहारकः कदाचिदनाहारकः, विग्रहगत्याद्यवस्थायां अनाहारकः शेषकालं त्वाहारकः, एवं चतुर्विंशतिदण्डकेऽपि प्रत्येकं वाच्यं, तथा चाह-“एवं जाव वेमाणिए' अत्र च सिद्धविषयं सूत्रं न वक्तव्यं, मोक्षपदप्राप्ततया तस्य भवसिद्धिकत्वायोगात्, अत्रैव बहुवचननेनाहारकानाहारकत्वचिन्तां चिकीर्षुराह
‘भवसिद्धियाणंभंते!' इत्यादि, अत्राप्याहारकद्वारइवजीवपदेएकेन्द्रियेषुचप्रत्येकमुभयत्र बहुवचनेनैक एव भङ्गो, यथा आहारका अपि अनाहारका अपि, शेषेषु नैरयिकादिषु स्थानेषु भङ्गत्रिकं, कदाचित्केवलाआहारका एवन त्वेकोऽप्यनाहारकः, अथवा कदाचिदाहारकाएकोऽनाहारकः, अथवाआहारकाअपिअनाहारकाअपिउभयत्रापिबहुवचनं, तथाचाह-'जीवेगिंदियवज्जो तियभंगो' इति, यथा च भवसिद्धिके एकस्मिन् बहुषु चाहारकानाहारकत्वचिन्ता कृत तथा अभवसिद्धिकेऽपि कर्तव्या, उभयत्राप्येकवचने बहुवचने च भङ्गसङ्ख्यायाः सर्वत्रापि समानत्वात्, तथा चाह
'अभवसिद्धिए एवं चेव' अभवसिद्धिकेऽपि भवसिद्धिक इव एकवचने बहुवचने च वक्तव्यमिति, यस्तु न भवसिद्धिको नाप्यभवसिद्धिकः स सिद्धः, स हि भवसिद्धिको न भवति, भवातीतत्वात्, अभवसिद्धिकस्तु रूढ्या यः सिद्धिगमनयोग्यो न भवति स उच्यत, ततोऽभवसिद्धिकोऽपिन भवति, सिद्धिप्राप्तत्वात्, तथाचसतिनोभवसिद्धिकनोअभवसिद्धिकत्वचिन्तायां द्वे एव पदे, तद्यथा-जीवपदं सिद्धिपदं च, उभयत्राप्येकवचने एक एव भङ्गोऽनाहारक इति, बहुवचनेऽप्येक एवानाहारका इति।
-: पदं-२८, उद्देशकः-२-दारं-३ “संजी":मू. (५६१) सण्णी णं भंते ! जीवे किं आहारए अनाहारए?, गो० ! सिय आ० सिय अना०, एवं जाव वेमाणिए, नवरं एगिंदियविगलिंदिया नो पुच्छिजंति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342