Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१९६
प्रज्ञापनाउपाङ्गसूत्रम्-२-२३/२/-/५४२ कोहसंजलणाएवि जाव लोभसंजलणाएवि,
इथिवेदस्सजहा सातावेदणिज्जस्स, एगिंदिया पुरिसवेदस्स कम्मस्स जह० सागरोवमस्स एगं सत्तभागं पलितोवमस्स असंखेजतिभागेणं ऊणयं उक्को० तं चेव पडिपुन्नं बंधंति, एगिंदिया नपुंसगवेदस्स कम्मस्सजह० सागरोवमस्सदो सत्तभागे पलितोवमस्स असंखेजतिभागेणं ऊणए उक्को० ते चेव पडिपुन्नं बंधंति, हासरतीते जहा पुरिसवेदस्स, अरतिभयसोगदुगुंाए उक्को० ते चेव पडिपुन्ने बंधति, हासरतीते जहा पुरिसवेदस्स अरतिभयसोगदुगुंछाए जहा नपुंसगवेयस्स,
नेरइयाऊ देवाऊ य निरयगतिनाम देवगतिनाम वेउब्बियसरीरनाम आहारगसरीरनाम नेरइयानुपुब्बिनामदेवानुपुब्विनाम तित्थगरनाम एताणि पदाणि नबंधंति, तिरिक्खजोणियाउयस्स जह० अंतो० उक्कोसेणं पुव्वकोडी सत्तहिं वाससहस्सेहिं वाससहस्सतिभागेण य अहियं बंधति, एवं मणुस्साउयस्सवि, तिरियगतिनामाए जहा नपुंसगवेदस्स, मणुयगतिनामाए जहा सातावेदणिजस्स,
एगिदियनामाए पंचिंदियजातिनामाएय जहानपुंसगवेदस्स, बेइंदियतेइंदियजातिनामाए पुच्छा, जह० सागरोवमस्स नव पणतीसतिभागे पलितोवमस्स असंखेजतिभागेणं ऊणए उक्को० तेचेवपडिपुण्णेबंधंति, चउरिदियनामाएविजह० सागरोवमस्स नवपणतीसतिभागेपलितोवमस्स असंखेजतिभागेणंऊणए उ० ते चेव पडिपुण्णे बंधति, एवं जत्थरिथ जहन्नगंदो सत्तभागा तिन्नि वा चत्तारि वा सत्तभागा अट्ठावीसतिभागा भवंति, तत्थ णं जहन्नेणं ते चेव पलितोवमस्स असंखेजतिभागेणं ऊणगा भाणितव्वा, उ० ते चेव पडिपुन्ने बंधंति, तत्थ णं जहन्नेणं एगो वा दिवडो वा सत्तभागो तत्थ जह० तं चेव भाणितव्वं उ० तं चेव पडिपुन्नं बंधंति,
जसोकित्तिउच्चागोताणंज० सागरोवमस्स एगं सत्तभागं पलितोवमस्स असं० ऊणं उ० तं चेव पडिपुन्नं बंधंति, अंतराइयस्स णं भंते ! पुच्छा, गो० ! जहा नाणावरणिजं उ० ते चेव पडिपुन्ने बंधंति।
वृ. 'एगिदियाणंभंते! जीवाणं नाणावरणिज्जस्स कम्मस्स किंबंधंति?' इत्यादि, अत्रेयं परिभाषा–यस्य यस्य कर्मणो या या उत्कृष्टा स्थितिः प्रागभिहिता तस्याः २ मिथ्यात्वस्थित्या सप्ततिसागरोकोटीकोटीप्रमाणया भागेहृतेयल्लभ्यतेतत्पल्योपमासङ्खयेयभागहीनंजघन्या स्थितिः, सैव पल्योपमासङ्खयेयभागसहिता उत्कृष्टेति, एतत्परिभाव्य सकलमप्येकेन्द्रियगतं सूत्रं स्वयं परिभावनीयं, तथापि विनेयजनानुग्रहाय किञ्चिल्लिख्यते
ज्ञानावरणपञ्चकदर्शनावरणनवकासातवेदनीयान्तरायपञ्चकानांजघन्यत एकेन्द्रियाणां स्थितिबन्धस्त्रयः सागरोपमस्य सप्तभागाः पल्योपमासङ्घयेयभागहीनाः, उत्कृष्टतस्त एव परिपूर्णस्त्रयः सागरोपमस्य सप्तभागाः,सातवेदनीयस्त्रीवेदमनुष्यगतिमनुष्यानुपूर्वीणांजघन्यतः सार्द्ध सागरोपमस्य सप्तभागः पल्योपमासङ्खयेयभागहीनः, उत्कर्षतस्तु स एव सार्द्धः सप्तभागः परिपूर्णः, मिथ्यात्वस्यजघन्यतएकंसागरोपमंपल्योपमासङ्ख्येयभागहीनमुत्कर्षतः तदेव परिपूर्ण,
सम्यकत्ववेदनीयस्य सम्यग्मिथ्यात्ववेदनीयस्य च न किञ्चिदपि बध्नन्ति, न किञ्चिदपि वेद्यमानतयाऽऽत्मप्रदेशैः सम्बन्धयन्तीतिभावः, एकेन्द्रियाणां सम्यकत्ववेदनीयस्यसम्यग्मिथ्यात्ववेदनस्य चासम्भवात्, यस्तु साक्षाद्वन्धःससम्यकत्वसम्यग्मिथ्यात्वयोर्नघटतएवेतिप्रागेवाभिहितं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9e0b4dc560543c959aa7040ffaea1fbcf0f6627dc12abb226486ce99da0805d7.jpg)
Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342