Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 210
________________ पदं-२६, उद्देशकः-, द्वारं २०७ अहवासत्तविहबंधगायअट्ठवि० एगवि० छब्बिहबंधगेय, अहवा सत्तविहबंधगाय अट्टविहबंध० एगविहबंध० छविहबंधगा य, अबंधगेणवि समंदो भंगा भाणितव्वा, अहवा सत्तविहबंधगा य अट्ठविहबंध० एगविहबंध० छब्बिहबंधगेय अबंधगे य चउभंगो, एवं एए नव भंगा, एगिदियाणं अभंगतं, नारगादीणं तियभंगा जाव वेमाणियाणं, नवरं मणूसाणं पुच्छा, सव्वेवि ताव होजा सत्तविहबंधगा एगविहबंधगा य अहवा सत्तविहबंधगा य एगविहबंधगा य छव्विहबंधते य अट्ठविहबंधधते य अबंधते य, एवं एते सत्तावीसं भंगा भाणितव्वा, एवं जहा वेदणिजंतहा आउयं नामं गोयं च भाणितव्वं, मोहणिजं वेदेमाणे जहा नाणावरणिजंतहा भाणियव्वं ।। वृ. 'कति णं भंते ! इत्यादि गतार्थं, सम्प्रति किं कर्म वेदयमानः काः कर्मप्रकृतीबंधातीत्युदयेन सह बन्धस्य सम्बन्धं चिचिन्तयिषुरिदमाह ‘जीवे णं भंते ! नाणावरणिनं कम्मं वेएमाणे कइ कम्मपगडीओ बंधइ' इत्यादि सुगम, नवरं ज्ञानावरणीयं कर्म वेदयमान एकविधबन्धकः उपशान्तमोहः क्षीणमोहो वा न तु सयोगिकेवली, तस्य ज्ञानावरणीयोदयाभावात्, बहुवचनचिन्तायां षड्विधबन्धकाः सूक्ष्मसम्पराया एकविधबन्धकाउपशान्तमोहक्षीणमोहाः कादाचित्का एकत्वादिनाचभाज्या इत्युभयेषामप्यभावे सप्तविधबन्धकाअपिअष्टविधबन्धका अपीत्येको भङ्गो, द्वयानामपि सदैव बहुत्वेन लभ्यमानत्वात्, ततः षड्विधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वौ भङ्गी, एवमेव द्वौ भङ्गावेक विधबन्धकप्रक्षेपेऽपि, उभयोरपि युगपत् प्रक्षेपे पूर्ववञ्चत्वार इति सर्वसङ्घयया नव, नैरयिकादिषुतुपदेष्वकेन्द्रियमनुष्यवर्जेषुबहुवचनचिन्तायां भङ्गत्रिकं, अष्टविधबन्धकानां कादाचित्कतया एकत्वादिना भाज्यतया च लभ्यमानत्वात्, एकेन्द्रियेष्वभङ्गक, सप्तविधबन्धका अष्टविधबन्धका अपीति, उभयेषामपि सदा बहुत्वेन प्राप्यमाणत्वात्, मनुष्येषुतुसप्तविंशतिर्भङ्गाः अष्टविधबन्धकषड्विधवन्धकएकविधबंधकानां कादाचित्कतया एकत्वादिना भाज्यमानतया लभ्यमानत्वात्, तत्रामीषामभावे सप्तविधबन्धका इत्येको भङ्गः, ततोऽष्टविधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वौ द्वौ, षट्विधबन्धकप्रक्षेपेद्वौ, एकविधबन्धकप्रक्षेपेसति सप्त, ततोऽष्टविधबन्धकषड्विधबन्धकपदप्रक्षेपे चत्वारः, अष्टविधबन्धकैकविधबन्धकपदप्रक्षेपे चत्वारः, षड्विधबन्धकएकविधबन्धकपदप्रक्षेपेऽपि चत्वारः, एकोनविंशतिः, ततोऽष्टविधबन्धकषविधबन्धकैकविधबन्धकपदानां युगपत् प्रक्षेपेऽष्टाविति सप्तविंशतिः, वेदनीयसूत्रे एकविधबन्धकः सयोगिकेवल्यपि, तस्यापि वेदनीयोदयबन्धसम्भवात्, अबन्धकोऽयोगिकेवली, तस्य योगाभावतो वेदनीयंवेदयमानस्यापितद्वन्धासम्भावाद्, वेदनीयसूत्रे एकवचनबहुवचनचिन्तायां जीवपदे नव भङ्गाः, तत्र सप्तविधबनअधकाष्टविधबन्धकैकविधबन्धकानां सदैव बहुत्वेन लभ्यमानत्वात् बहुवचनात्मके इतरपदद्वयाभावे एकः, ततः षड्विधबन्धकपदप्रक्षेपे एकवचनबहुवचनाभ्यां द्वौ एवमेव द्वावेकविधबन्धकपदप्रक्षेप चत्वार उभयपदप्रक्षेपे इति। ___ मनुष्यपदेसप्तविंशतिः, तत्र हिसप्तविधबन्धका एकविधबनधका एकेन बहुत्वेन सदावस्थिता इतरे तु त्रयोऽप्यष्टविधबन्धकाः षड्विधबन्धकाः अबन्धकाश्च कादाचित्का एकत्वादिना च www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342