Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२२०
प्रज्ञापनाउपाङ्गसूत्रम्-२- २८/9/-/५५६
मू. (५५६) नेरइयाणंभंते! किंएगिदियसरीराइंआहारेतिजावपजिंदियसरीराइंआहारेति गो०! पुव्वभावपन्नवणंपडुच्च एगिदियसरीराइंपिआहारेतिजावपंचंदिय०, पडुप्पन्न-भावपन्नवणं पडुच्च नियमा पंतिदियसरीराति आ०, एवं जाव थणियकुमारा,
पुढविकाइयाणं पुच्छा, गो० ! पुव्वभावपन्नवणं पडुच्च एवं चेव, पडुप्पण्णभावपन्नवणं पडुच्च नियमाएगिदियसरीरातिं, बेइंदियापुब्वभावपन्नवणं पडुच्च एवंचेव, पडुप्पन्नभावपन्नवणं प० नियमा बेइंदियाणं सरीरातिं आ०, एवं जाव चउरिंदिया ताव पुव्वभावपन्नवणं पडुच्छ, एवं पडुप्पन्नभावपन्नवणं पडुच्च नियमा जस्स जति इंदियाइं तइंदियाई सरीरइं आहारेति सेसं जहा नेरइया, जाव वेमाणिता,
नेरइयाणं भंते! किं लोमाहार पक्खेवाहारा!, गो०! लोमाहारा नो पक्खोवाहारा, एवं एगिदिया सव्वदेवा य भाणितव्वा, बेइंदि० जाव मणूसा लोभाहारावि पक्खेवाहारावि ।
दृ. 'नेरइया णं भंते !' इत्यादि प्रश्नसूत्रं सुगमं, निर्वचनसूत्रामाह-'गोयमे' इत्यादि, पूर्वः-अतीतोभावःपूर्वभावःतस्यप्रत्रापना-प्ररूपणातांप्रतीत्य एकेन्द्रियशरीराण्यपियावत्करणात् द्वित्रिचतुरिन्द्रियशरीरपरिग्रहः, पञ्चेन्द्रियशरीराण्यप्याहारयन्ति, इयमत्र भावना-यदा तेषामाहार्यमाणानांपुद्गलानामतीतोभावः परिभाव्यतेतदातेकेचितकदाचित्एकेन्द्रियशरीरतया परिणता आसीरन् कदाचित् द्वीन्द्रियशरीरतया कदाचित् त्रीन्द्रियशरीरतया कदाचिच्चतुरिन्द्रियशरीरतया कदाचित् पञ्चेन्द्रियशरीरतया, ततो यदि पूर्वभावं इदानीमध्यारोप्य विवक्ष्यते तदा नैरयिका एकेन्द्रियशरीराण्यपि यावत्पढ्चेन्द्रियशरीराण्यप्याहारयन्तीति भवति,
'पडुप्पन्नभावपन्नवणंपडुच्चे' त्यादि, प्रत्युत्पन्नो-वार्तमानिकः सचासौ भावश्चप्रत्युत्पन्नभावस्तस्य प्रज्ञापना तां प्रतीत्य नियमाद्-अवश्यतया पञ्चेन्द्रियशरीराण्याहरयन्ति, कथमिति चेत्, उच्यते, इह प्रत्युपन्नभावप्रज्ञापनां करोति नयः ऋजुसूत्रो न शेषा नैगमादयः, ऋजुसूत्रश्च क्रियमाणंकृतंअभ्यवह्यिमाणमभ्यावहतंपरिणम्यमाणंपरिणतमभ्युपगच्छति, अभ्यवह्यिमाणाश्च पुद्गलास्ते उच्यन्तेयेस्वशरीरतयापरिणम्यमानावर्तन्ते, अभ्यवह्यिमाणंचाभ्यवहतं परिणम्यमानं चपरिणतमितितन्मतेन स्वशरीरमेवाभ्यवह्यितेस्वशरीरंचतेषांपञ्चेन्द्रियशरीरंपञ्चैन्द्रियशरीरत्वात् तेषामत उक्तंनियमात्पञ्चेन्द्रियशरीराण्याहारयन्तीति, एवमसुरकुमारादयःस्तनितकुमारापर्यवसाना भवनपतयो वक्तव्याः,
.. पृथिवीकायिकसूत्रे प्रत्युत्पन्नभावप्ररूपणाचिन्तायांनियमादेकेन्द्रियशरीराण्याहारयन्तीति वक्तव्यं, तेषामेकेन्द्रियतया तत्शरीराणामेकेन्द्रियशरीरत्वात्, एवं द्वीन्द्रियसूत्रे नियमात् द्वीन्द्रियशरीराण्याहारयन्तीति वक्तव्यं, त्रीन्द्रियसूत्रे नियमात्स त्रीन्द्रियशरीराणि, चतुरिन्द्रिसूत्रे नियमात्चतुरिन्द्रियशरीराणि, तिर्यक्पञ्चेन्द्रियामनुष्याव्यन्तरज्योतिष्कवैमानिकाश्च नैरयिकवद् वक्तव्या, तथा चाह-'पुढविकाइयाणं पुच्छा' इत्यादि । अधुना लोमाहाराधिकारं विभावयिषुरिदमाह
'नेरइया ण'मित्यादि सुगमं, नवरं नैरयिकाणां प्रक्षेपाहारो न भवति, वैक्रियशरीराणां तथा स्वभावत्वात्, लोमाहारोऽपिपर्याप्तानामवसेयोनापर्याप्तानामिति, एवं एगिदिया' इत्यादि, एवं-नैरयिकोक्तप्रकारेण एकेन्द्रियाः-पृथिव्यप्तेजोवायुवनस्पतयः सर्वेदेवाश्च-असुरकुमारदयो यावद्वैमानिका भणितव्याः, तत्रैकैन्द्रियाणां प्रक्षेपाहाराभावो मुखाभावात्, असुरकुमारादीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/03e9b85bdea483925cf466a38c8c57bee416006723fc5e91830742f76bcb339d.jpg)
Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342