________________
(GK五五五五五五五五五
(१३) रायपसेणियं [ (२) उवंगसुत्तं ]
[९]
ताणं तालाणं कंसतालाणं घट्टिज्जंताणं रिगिरिसियाणं लत्तियाणं मगरियाणं सुंसुमारियाणं फुमिज्जंताणं वंसाणं वेलूणं वालीणं परिल्लीणं बद्धगाणं, तए णं से दिव्वे गीए दिव्वे नट्टे दिव्वे वाइए एवं अब्भुए सिंगारे उराले मणुन्ने मणहरे गीते मणहरे नट्टे मणहरे वातिए उप्पिंजलभूते कहकहगभूते दिव्वे देवरमणे पवत्ते यावि हत्था, तर ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स सोत्थियसिरिवच्छणंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणमंगलभत्तिचित्तं णामं दिव्वं नट्टविधिं उवदंसेति १ । २३ । तए णं ते बहवे देवकुमारा य देवकुमारीओ य सममेव समोसरणं करेति त्ता तं चेव भाणियव्वं जाव दिव्वे देवरमणे पवत्ते यावि हत्था, तणं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स आवडपच्चावडसेढिपसेढिसोत्थियसोवत्थिअपूसमाणगमच्छंडमगरंडजारामाराफुल्लावलिपउमपत्तसागरतरंगयसंतलतापउमलयभत्तिचित्तं० उवदंसेति २, एवं च एक्केक्कियाए णट्टविहीए समोसरणादीया एसा वत्तव्वया जाव दिव्वे देवरमणे
त्या होत्या, तणं ते बहवे देवकुमारा य देवकुमारियाओ य समणस्स भगवतो महावीरस्स इहामियउसभतुरगनरमग-रविहगवालगकिंनरूरूसरभचमर कुंजरवणलयपउमलयमभत्तिचित्तं० उवदंसेति ३, एगतोवक्कं दुहओवक्कं ( एगतोखुहं दुहओखुहं) एगओचक्कवालं दुहओचक्कवालं चक्कद्धचक्कवालं उवदंसंति ४, चंदावलिपविभत्तिं च वलयावलिपविभत्तिं च हंसावलिपविभत्तिं च सूरावलिपविभत्तिं च एगावलिपविभत्तिं च तारावलिपविभत्तिं च मुत्तावलिपविभत्तिं च कणगावलिपविभत्तिं च रयणावलिपविभत्तिं च उवदंसति ५, चंदुग्गमणपविभत्तिं च सूरूग्गमणपविभत्तिं च उग्गमणुग्गमणपविभत्तिं च उवदंसेति ६, चंदागमणपविभत्ति च सूरागमणपविभत्तिं च आगमणागमणपविभत्तिं च उवदंसंति ७, चंदावरणपविभत्तिं च सूरावरणपविभत्तिं च आवरणाऽऽवरणपविभत्तिं च उवदंसंति ८, चंदत्थमणपविभत्तिं च सूरत्थमणपविभत्तिं च अत्थमणऽत्थमणपविभत्तिं च उवदंसंति ९, चंदमंडलपविभत्तिं च सूरमंडलपविभत्तिं च नागमंडलपविभत्तिं जक्खमंडलपविभत्तिं भूतमंडलपविभत्तिं च (प्र० रक्खस० महोरग० गंधव्व० पिसायमंडलपविभत्तिं च) उवदंसेति १०, उसभललियवक्वंतं सीहललियवक्वंतं हयविलंबि (लसि) यं गयविलंबि (लसि) यं मत्तहयविलसियं मत्तगयविलसियं दुयविलंबियं उवदंसति ११, (प्र० सगडुद्धिपविभत्तिं च) सागरपविभत्तिं च नागरपविभत्तिं च सागरनागरपविभत्तिं च उवदंसंति १२, णंदापविभत्तिं च चंपापविभत्तिं च नन्दाचंपापविभत्तिं च १३, मच्छंडापविभत्तिं च मयरंडापविभत्तिं च जारापविभत्तिं च मारापविभत्तिं च मच्छंडामयरंडाजारामारापविभत्तिं च १४, कत्तिककारपविभत्तिं च खत्तिखकारपविभत्तिं च गत्तिगकारपविभत्तिं च घत्तिघकारपविभत्तिं च ङत्तिङकारपविभत्तिं च ककारखकारगकारघकारघङकारपविभत्तिं च १५, एवं चवग्गोवि १६, टवग्गोवि १७, तवग्गोवि १८, पवग्गोवि १९, असोयपल्लवपविभत्तिं च अंबपल्लवपविभत्तिं च जंबूपल्लवपविभत्तिं च कोसंबपल्लवपविभत्तिं च पल्लवपल्लवपविभत्तिं च २०, पउमलयापविभत्तिं च जाव सामलयापविभत्तिं च लयालयापविभत्तिं च २१, दुयमाणं २२, विलंबियं० दुयविलंबियं० अंचियं० रिभियं० अंचिरिमियं० आरभडं० भसोलं० आरभडभसोलं० ३०, उप्पयानिवयपवत्तं संकुचियं पसारियं रयारइयभंतसंभंतं ३१, तए णं ते बहवे देवकुमारा य देवकुमारीओ य समामेव समोसरणं करेति जाव दिव्वे देवरमणे पवत्ते यावि होत्था, तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स पुव्वभवचरियणिबद्धं च देवलोयचरियनिबद्धं च चवणचरियणिबद्धं च संहरणचरियनिबद्धं च जम्मणचरियनिबद्धं च अभिसेयचरियानिबद्धं च बालभावचरियनिबद्धं च जोव्वणचरियनिबद्धं च कामभोगचरियनिबद्धं च निक्खमणचरियनिबद्धं च तवचरणचरियनिबद्धं च णाणुप्पायचरियनिबद्धं च तित्थपवत्तणचरियनि० परिनिव्वाणचरियनिबद्धं च चरिमचरियनिबद्धं च ३२, तए णं ते बहवे देवकुमाराय देवकुमारीयाओ य चउव्विह वाइत्तं वाएंति तं० ततं विततं घणं झुसिरं, तए णं ते बहवे देवकुमारा य देवकुमारीओ य चउव्विहं गेयं गायंति तं० उक्खित्तं पायत्तं मंदायं रोइयावसाणं च, तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउव्विहं णट्टविहिं उवदंसन्ति तं० - अंचियं रिभियं आरभडं भसोलं, तए णं ते बहवे देवकुमाराय देवकुमारीयाओ य चउव्विहं अभिणयं अभिणयेति तं० दिवंतियं पाडंतियं सामन्तोवणिवाइयं अंतोमज्झावसाणियं, तए णं ते बहवे देवकुमारा य देवकुमारीयाओ य गोयमादियाणं समणाणं निग्गंथाणं दिव्वं देविद्धिं दिव्वं देवजुत्तिं दिव्वं देवाणुभागं दिव्वं बत्तीसइबद्धं नट्टविहिं उवदंसित्ता समणं भगवं महावीरं
Private
5 श्री आगमगुणमंजूषा
卐