Book Title: Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 1844
________________ (४५) अणुओगदाराई [२४] फफफफफफफफ अपज्जत्तयाणं जहन्नेणं अंगुलस्स असंखेज्जतिभागं उक्कोसेण वि अंगुलस्स असंखेज्जइभागं; पज्जत्तयाणं जहन्नेणं अंगुलस्स संखेज्जतिभागं, उक्कोसेणं तिण्णि गाउयाई । [३] चउरिदियाणं पुच्छा, गो० ! जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं चत्तारि गाउयाई; अपज्जत्तयाणं जहन्नेणं उक्कोसेणं वि अंगुलस्स असंखेज्जइभागं; पज्जत्तयाणं पुच्छा, जहन्नेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं चत्तारि गाउयाइं । ३५१ [१] पंचेदियतिरिक्खजोणियाणं पुच्छा, गोअमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं । [२] जलयरपंचेंद्रियतिरिक्खजोणियाणं पुच्छा, गोयमा ! एवं चेव । सम्मुच्छिमजलयरपंचेदियाणं एवं चेव । अपज्जत्तगसम्मुच्छिमजलयरपंचेंद्रियाणं पुच्छा, जहन्त्रेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेण वि अंगुलस्स असं० । पज्जत्तयसम्मुच्छिमजलयरपंचेदियाणं पुच्छा, जहन्नेणं अंगु० संखे०, उक्कोसेणं जोयणसहस्सं । गब्भवक्कंतियजलयरपंचेदियाणं पुच्छा, गो० ! जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसहस्सं । अपज्जत्तयाणं 'पुच्छा, गो० ! जह० अंगु० असं०, उक्कोसेणं अंगु० असं० । पज्जत्तयाणं पुच्छा, गोयमा ! जहनेणं अंगु० संखे०, उक्कोसेणं जोयणसहस्सं । [३] चउप्पयथलयराणं पुच्छा, गो० ! जह० अंगुलस्स असं०, उक्कोसेणं छ गाउयाई । सम्मुच्छिमचउप्पयथलयराणं पुच्छा, गो० ! जह० अंगु० असं०, उक्को० गाउयप० । अपज्जतगसम्मुच्छिमचउप्पयभलयराणं पुच्चा गो० जह० अंगु० असं० उक्को० अंगु० असं० पज्जत्तगसम्मुच्छिमचउप्पयथलयराणं पुच्छा, गो० ! जहन्नेणं अंगु० संखे०, उक्को० गाउअपुहत्तं । गब्भवक्कं तियचउप्पयथलयरपंचेंदियाणं पुच्छा, गोयमा ! जह० अंगु० असं०, उक्को० छ गाउयाई । अपज्जत्तयगब्भवक्कंतियचउप्पयथलयरपंचेंदियाणं पुच्छा, गो० ! जह० अंगु० असं०, उक्कोसेणं अंगु० असं०; पज्जत्तयाणं जहन्नेणं अंगु० संखे०, उक्कोसेणं छ गाउयाइं। उरपरिसप्पथलयरपंचेदियाणं पुच्छा, गो० ! जहन्नेणं अंगु० असं०, उक्कोसेणं जोयणसहस्सं । सम्मुच्छिमउरपरिसप्पथलयरपंचेंदियाणं पुच्छा, गो० ! जहन्नेणं अंगु० असंखे०, उक्कोसेणं जोयणपुहत्तं; अपज्जत्तयाणं जह० अंगु० असं०, उक्कोसेणं अंगुल० असं०; पज्जत्तयाणं जह० अंगु० संखे०, उक्कोसेणं जोयणपुहत्तं । गब्भवक्कंतियउरपरिसप्पथलयर० जह० अंगु० असं०, उक्कोसेणं जोयणसहस्सं; अपज्जत्तयाणं जह० अंगु० असं०, उक्कोसेणं अंगु० असं०; पज्जत्तयाणं जह० अंगु० संखे०, उक्कोसेणं जोयणसहस्सं । भुयपरिसप्पथलयराणं पुच्छा, गो० ! जह० अंगु० असंखे०, उक्कोसेणं गाउयपुहत्तं । सम्मुच्छिमभुय० जाव जह० अंगु० असं०, उक्को० धणुपुहत्तं । अपज्जत्तगसम्मुच्छिमभुय० जाव पुच्छा, गो० ! जह० अंगु० असं०, उक्को० अंगु० असं० । पज्जत्तयाणं जह० अंगु० संखे०, उक्कोसेणं धणुपुहत्तं । गब्भवक्कंतियभुय० जाव पुच्छा, गो० ! जह० अंगु० असं०, उक्कोसेणं गाउयपुहत्तं; अपज्जत्तयाणं जह० अंगु० असं०, उक्कोसेणं अंगु० असं०; पज्जत्तयगब्भवक्वतिय० जाव पुच्छा, गो० ! जह० अंगु० संखे०, उक्को० गाउयपुहत्तं । [४] खहयरपंचेंदियतिरिक्खजोणियाणं०, गो० ! जह० अंगु० असं०, उक्को० धणुपुहत्तं । सम्मुच्छिमखहयराणं जहा भुयपरिसप्पसम्मुच्छिमाणं तिसु वि गभेसु तहा भाणियव्वं । गब्भवक्कंतियाणं जह० अंगु० असं०, उक्कोसेणं धणुपुहत्तं; अपज्जत्तयाणं जहन्नेणं अंगु० असं०, उक्को० अंगु० असं०; पज्जत्तयाणं जह० अंगु० संखे०, उक्को० धणुपुहत्तं । [ ५ ] एत्थं संगहणिगाहाओ भवंति । तं जहाजोयणसहस्स गाउयपुहत्त तत्तो य जोयणपुहत्तं । दोण्हं तु धणुपुहत्तं सम्मुच्छिम होइ उच्चत्तं ॥ १०१ ॥ जोयणसहस्स छग्गाउयाइं तत्तो य जोयणसहस्सं । गाउयपुहत्त गे पक्खी भवे धणुपुहत्तं ॥ १०२ ॥ ३५२. [१] मणुस्साणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं तिन्न गाउयाई । [२] सम्मुच्छिममणुस्साणं जाव गोयमा ! जहनेणं अंगु० असं०, उक्को० अंगु० असं० । [३] गब्भवक्कंतियमणुस्साणं जाव गोयमा ! जह० अंगु० असं०, उक्कोसेणं तिन्नि गाउयाई । अपज्जत्तगगब्भवक्कंतियमणुस्साणं पुच्छा, गो० । जह० अंगु० असं०, उक्कोसेणं वि० अंगुं० असं० पज्जत्तयग० पुच्चा, गो० ! जह० अंगु० संखे० उक्कोसेणं तिन्नि गाउआई । ३५३. वाणमंतराणं भवधारणिज्जा उत्तरवेउव्विआ य जहा असुरकुमाराणं तहा भाणियव्वं । ३५४. जहा वाणमंतराणं तहा जोतिसिया । ३५५ [१] सोहम्मयदेवाणं भंते! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! दुविहा प० । तं० भवधारणिज्जा य उत्तरवेउब्विया य । तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सत्त रयणीओ । तत्थ णं जा सा उत्तरवेउव्विया सा जहन्नेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं or Private & Reconallise Mo55 श्री आगमगुणमंजूषा- १७२५ GO

Loading...

Page Navigation
1 ... 1842 1843 1844 1845 1846 1847 1848 1849 1850 1851 1852 1853 1854 1855 1856 1857 1858 1859 1860 1861 1862 1863 1864 1865 1866 1867 1868