Book Title: Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text
________________
MOR95555555555555
(४५) अणुओगदाराईश
$$$$$55555555ZOE
Steroi55555555555555555
听听听听听听听听听听听听听听听听听听听听听听听乐乐明
पायपुंछणाणं आए। से किं तं अचित्ते । ५७४. से किं तं मीसए ? २ सीसाणं सिस्सिणियाणं सभंडोवकरणाणं आये । से तं मीसए। से तं लोगुत्तरिए। से तं जाणयसरीरभवियसरीरवइरित्ते दव्वाए। से तं नोआगमओ दव्वाए। सेतं दव्वाए। ५७५. से किं तं भावाए ? २ दुविहे पण्णत्ते । तं जहा आगमतो य नोआगमतो य। ५७६. से किं तं आगमतो भावाए ? २ जाणए उवउत्ते। से तं आगमतो भावाए। ५७७. से किं तं नोआगमतो भावाए ? २ दुविहे पण्णत्ते। तं जहा पसत्थे य
अप्पसत्थे य। ५७८. से किं तं पसत्थे ? २ तिविहे पण्णत्ते । तं जहा णाणाए दंसणाए चरित्ताए । से तं पसत्थे। ५७९. से किं तं अपसत्थे ? २ चउव्विहे पण्णत्ते । तं है जहा कोहाए माणाए मायाए लोभाए। सेतं अपसत्थे। सेतं णोआगमतो भावाए। सेतं भावाए। सेतं आये। ५८०. से किं तं झवणा? २ चउब्विहा पण्णत्ता । तं जहा ॥
नामज्झवणा ठवणज्झवणा दव्वज्झवणा भावज्झवणा। ५८१. नाम ठवणाओ पुव्वभणियाओ। ५८२. से किं तं दव्वज्झवणा ? २ दुविहा पण्णत्ता । तं जहा आगमतो ॥ य नोआगमतोय। ५८३. से किं तं आगमतो दव्वज्झवणा ? २ जस्स णं झवणेति पदं सिक्खियं ठितं जितं मितं परिजियं, सेसं जहा दव्वज्झवणे तहा भाणियव्वं, जाव
से तं आगमतो दव्वज्झवणा । ५८४. से किं तं नोआगमओ दव्वज्झवणा ? २ तिविहा पण्णत्ता । तं जहा जाणयसरीरदव्वज्झवणा भवियसरीरदव्वज्झवणा जाणयसरीरभवियसरीरवइरित्ता दव्वज्झवणा । ५८५. से किं तं जाणयसरीरदव्यज्झवणा ? २ झवणापयत्थाहिकारजाणयस्सजं सरीरयं ववगय-चुय-चझ्य-चत्तदेहं, सेसं जहा दव्यज्झयणे, जावय सेतंजाणयसरीरदव्वज्झवणा। ५८६. से किं तं भवियसरीरदव्वज्झवणा ? २ जे जीवे जोणीजम्मणणिक्खंते आयत्तएणं ० जिणदिद्वेणं भावेणं ज्झवण त्ति पयं सेयकाले सिक्खिस्सति, ण ताव सिक्खइ, को दिलैतो ? जहा अयं घयकुंभे भविस्सति, अयं महुकुंभे भविस्सति । सेतं भवियसरीरदव्वज्झवणा। ५८७. से किं तं जाणयसरीरभवियसरीरवइरित्ता दव्वज्झवणा ? २ जहा जाणयसरीरभवियसरीरवइरित्ते दवाए तहा भाणियव्वा, जाव से तं ॥ जाणयसरीरभवियसरीरवइरित्ता दव्वज्झवणा । सेतं नोआगमओ दव्वज्झवणा। से तं दव्वज्झवणा। ५८८. से किं तं भावज्झवणा ? २ दुविहा पण्णत्ता । तं जहाआगमतो य णोआगमतो य । ५८९. से किं तं आगमओ भावज्झवणा ? २ झवणापयत्थाहिकारजाणए उवउत्ते । से तं आगमतो भावज्झवणा । ५९०. से किं तं णोआगमतो भावज्झवणा ? २ दुविहा पण्णत्ता । तं जहा-पसत्था य अप्पसत्था य । ५९१. से किं तं पसत्था ? २ चउव्विहा पण्णत्ता । तं जहा- कोहज्झवणा माणज्झवणा मायज्झवणा लोभज्झवणा। से तं पसत्था । ५९२. से किं तं अप्पसत्था ? २ तिविहा पण्णत्ता । तं जहा- नाणज्झवणा दंसणज्झवणा चरित्तज्झवणा। से तं अप्पसत्था । सेतं नोआगमतो भावज्झवणा । सेतं भावज्झवणा । सेतं झवणा । से तं ओहनिप्फण्णे। ५९३. से किं तं नामनिप्फण्णे ? २ सामइए। से समासओ चउविहे पण्णत्ते । तं जहा-णामसामाइए ठवणासामाइए दव्वसामाइए भावसामाइए। ५९४. णाम-ठवणाओ पुव्वभणियाओ। ५९५. दव्वसामाइए वि तहेव, जाव से तं भवियसरीरदव्वसामाइए । ५९६. से किं तं जाणयसरीरभवियसरीरवइरित्ते दव्वसामाइए ? २ पत्तय-पोत्थयलिहियं । से तं जाणयसरीरभवियसरीरवइरित्ते दव्वसामाइए। सेतं णोआगमतो दव्वसामाइए। सेतं दव्वसामाइए। ५९७. से किं तं भावसामाइए ? २ दुविहे पण्णत्ते। तं०-आगमतोय नोआगमतोय। ५९८. से किं तं आगमतो भावसामाइए ? २ भावसामाइयपयत्थाहिकारजाणए उवउत्ते । से तं आगमतो भावसामाइए । ५९९. से किं तं नोआगमतो भावसामाइए ? २ जस्स सामाणिओ अप्पा संजमे णियवे तवे। तस्स सामाइयं होइ, इइ केवलिभासियं ॥१२७॥ जो समो सव्वभूएसुतसेसुंथावरेसुय। तस्स सामाइयं होइ, इइ केवलिभासियं ॥१२८|| जह मम ण पियं दुक्खं जाणिय एमेव सव्वजीवाणं । न हणइ न हणावेइ य सममणती तेण सो समणो ॥१२९।। णत्थि य से कोइ वेसो पिओ व सव्वेसु चेव जीवेसु। एएण होइ समणो, एसो अन्नो वि पज्जाओ॥१३०|| उरग-गिरि-जलण-सागर-नहतल-तरुगणसमोय जो इ। भमर-मिग-धरणि-जलरुह-रवि-पवणसमो
य सो समणो ॥१३१|| तो समणो जइ सुमणो, भावेण य जइ ण होइ पावमणो । सयणे य जणे य समो, समो य माणाऽवमाणेसु ॥१३२॥ से तं नोआगमतो # भावसाभाइए। सेतं भावसामाइए। से तं सामाइए । सेतं नामनिप्फण्णे । ६००. से किं तं सुत्तालावगनिप्फण्णे? २ इदाणिं सुत्तालावयनिप्फण्णे निक्खेवे इच्छावेइ, म 2 से य पत्तलक्खणे विण णिक्खिप्पइ, कम्हा ? लाघवत्थ । इतो अत्थि ततिये अणुओगद्दारे अणुगमे त्ति, तहिं णं णिक्खित्ते इहं णिक्खित्ते भवति, इहं वा णिक्खित्ते Anwarr cucuriti u uc curr55 श्री आगमगणमंजषा - १७४३555555555555555555555555555OOK
Mero5555555555555555555555555555555555555555555557
Education International 2010 03
Page Navigation
1 ... 1860 1861 1862 1863 1864 1865 1866 1867 1868