Book Title: Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text
________________
G9555555555555555
(४५) अणुओगदाराई
२५]
$$$$$$
$$$$
$$20
听听听听听听听听听听听听听乐 乐玩玩乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐听听听听听
र जोयणसतसहस्सं । [२] जहा सोहम्मे तहा ईसाणे कप्पे वि भाणियब्वं । [३] जहा सोहम्मयदेवाणं पुच्छा तहा सेसकप्पाणं देवाणं पुच्छा भाणियव्वा जाव
अच्चुयकप्पो-सणंकुमारे भवधारणिज्जाजह० अंगु० असं०, उक्कोसेणं छ रयणीओ; उत्तरवेउब्विया जहा सोहम्मे । जहा सणंकुमारे तहा माहिदे । बंभलोग-लंतएसु भवधारणिज्जा जह० अंगुल असं०. उक्को० पंच रयणीओ; उत्तरवेउब्विया जहा सोहम्मे । महासुक्क-सहस्सारेसु भवधारणिज्जा जहन्नेणं अंगु० असं०, उक्कोसेणं चत्तारि रयणीआ: उत्तरवेउब्विया जहा सोहम्मे । आणत-पाणत-आरण-अच्चुतेसु चउसु वि भवधारणिज्जा जह० अंगु० असं०, उक्कोसेणं तिण्णि रयणीओ; उत्तरवेउव्विया जहा सोहम्मे। [४] गेवेज्जयदेवाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गो० ! गेवेज्जगदेवाणं एगे भवधारणिज्जए सरीरए, से जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं दो रयणीओ। [५] अणुत्तरोववाइयदेवाणं भंते ! केमहालिया सरीरगाहणा पन्नत्ता ? गोयमा ! अणुत्तरोववाइयदेवाणं एगे भवधारणिज्जए सरीरए, से जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं एक्का रयणी। ३५६. से समासमो तिविहे पण्णत्ते । तं जहा-सूईअंगुले पयरंगुले घणंगुले। अंगुलायता एगपदेसिया सेढी सूईअंगुले, सूई सूईए गुणिया पयरंगुले, पयरं सूईए गुणियं घणंगुले । ३५७. एएसि णं सूचीअंगुल-पयरंगुल-घणंगुलाणं कतरे कतरेहितो अप्पे वा बहुए वा तुल्ले वा विससाहिए वा ? सव्वत्थोवे सूईअंगुले, पयरंगुले असंखेजगुणे, घणंगुले असंखेजगुणे । सें तं उस्सेहंगुले । ३५८. से किं तं
पमाणंगुले ? [२] एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स अट्ट सोवण्णिए कागणिरयते छत्तले दुवालसंसिए अट्ठकण्णिए अहिगरणिसंठाणसंठिए पण्णत्ते, तस्स णं 3 एगमेगा कोडी उस्सेहंगुलविक्खंभा, तं समणस्स भगवओ महावीरस्स अद्धंगुलं, तं सहस्सगुणं पमाणंगुलं भवति । ३५९. एतेणं अंगुलप्पमाणेणं छ अंगुलाई पादो,
दो पाया-दुवालस अंगुलाई विहत्थी, दो विहत्थीओ रयणी, दो रयणीओ कुच्छी, दो कुच्छीओ धणू, दो धणुसहस्साई गाउयं, चत्तारि गाउयाइं जोयणं । ३६०. एतेणं पमाणंगुलेणं किं पओयणं? एएणं पमाणंगुलेणं पुढवीणं कंडाणं पायालाणं भवणाणं भवणपत्थडाणं निरयाणं निरयावलियाणं निरयपत्थडाणं कप्पाणं विमाणाणं विमाणावलियाणं विमाणपत्थडाणं टंकाणं कूडाणं सेलाणं सिहरीणं पब्भाराणं विजयाणं वक्खाराणं वासाणं वासहराणं वासहरपव्वयाणं वेलाणं वेइयाणं दाराणं तोरणाणं दीवाणं समुद्दाणं आयाम-विक्खंभ-उच्चत्तोव्वेह-परिक्खेवा मविनंति । ३६१. से समासओ तिविहे पण्णत्ते । तं जहा-सेढीअंगुले पयरंगुले घणंगुले । असंखेजाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पतरं, पतरं सेढीए गुणितं लोगो, संखेज्जएणं लोगो गुणितो संखेजा लोगा, असंखेज्जएणं लोगो गुणिओ असंखेज्जा लोगा। ३६२. एतेसिणं सेढीअंगुल-पयरंगुल-घणंगुलाणं कतरे कतरेहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सेढिअंगुले, पयरंगुले असंखेज्जगुणे, घणंगुले असंखेज्जगुणे । से तं पमाणंगुले । से तं विभागनिप्पण्णे। सेतं खेत्तप्पमाणे । ३६३. से किं तं कालप्पमाणे? २ दुविहे पण्णत्ते। तंजहापदेसनिप्पण्णे य विभागनिप्पण्णे य । ३६४. से किं तं पदेसनिप्पण्णे ? २ एगसमयद्वितीए दुसमयद्वितीए तिसमयद्वितीए जाव असंखेज्जसमयट्ठिईए। से तं पदेसनिप्पण्णे । ३६५. से किं तं विभागनिप्पण्णे ? २ समयाऽऽवलिय-मुहुत्तादिवस-अहोरत्त-पक्ख-मासा य । संवच्छर-जुग-पलिया सागर-ओसप्पि-परिअट्टा ||१०३।। ३६६. से किं तं समए ? समयस्स णं परूवणं करिस्सामि-से जहाणामए तुण्णागदारए सिया तरुणे बलगं जुगवं जुवाणे अप्पातंके थिरग्गहत्थे दढपाणिपाय-पास-पिटुंतरोरुपरिणते तलजमलजुयल-परिघणिमबाहू चम्मेदृग-दुहण-मुट्ठियसमाहयनिचियगत्तकायेलंघण-पवण-जइणवायामसमत्थे उरस्सबलसमण्णागए 'छेए दक्खे पत्तढे कुसले मेहावी निउणे निउणसिप्पोवगए एगं महतिं पडसाडियं वा पट्टसाडियं वा गहाय सयराह हत्थमेतं ओसारेज्जा । तत्थ चोयए घण्णवयं एवं
वयासी-जेणं कालेणं तेणं तुण्णागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा सयराहं हत्थमेत्ते ओसारिए से समए भवइ ? नो इणमढे समढे । कम्हा ? जम्हा म संखेज्जाणं तंतूणं समुदयसमितिसमागमेणं पडसाडिया निप्पज्जइ, उवरिल्लम्मि तंतुम्मि अच्छिण्णे हेट्टिले तंतू ण छिज्जइ, अण्णम्मि काले उवरिल्ले तंतू छिज्जइ + अण्णम्मि काले हिडिल्ले तंतू छिज्जति, तम्हा से समए न भवति । एवं वयंत पण्णवर्ग चोयए एवं वयासि-जेणं कालेणं तेणं तुण्णागदाराणं तीसे पडसाडियाए वा १ पट्टसाडियाए वा उवरिल्ले तंतू छिण्णे से समए ? ण भवति । कम्हा ? जम्हा संखेज्जाणं पम्हाणं समुदयसमितिसमागमेणं एगे तंतू निप्फज्जइ, उवरिल्ले पम्हम्मि xes ##555555$$555555 श्री आगमगुणमजूषा १७२६ 4555555555555555FFFFOR
SOF听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听网
Page Navigation
1 ... 1843 1844 1845 1846 1847 1848 1849 1850 1851 1852 1853 1854 1855 1856 1857 1858 1859 1860 1861 1862 1863 1864 1865 1866 1867 1868