Book Title: Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text
________________
(४५) अणुओगदाराई
[३४]
तं जहा जीवगुणप्पमाणे य अजीवगुणप्पमाणे य । ४२९. से किं तं अजीवगुणप्पमाणे ? २ पंचविहे पण्णत्ते । तं जहा वण्णगुणप्पमाणे गंधगुणप्पमाणे रसगुणप्पमाणे फासगुणप्पमाणे संठाणगुणप्पमाणे । ४३०. से किं तं वण्णगुणप्पमाणे ? २ पंचविहे पण्णत्ते । तं० कालवण्णगुणप्पमाणे जाव सुक्किल्लवण्णगुणप्पमाणे । से तं वण्णगुणप्पमाणे। ४३१. से किं तं गंधगुणप्पमाणे ? २ दुविहे पण्णत्ते । तं० सुरभिगंधगुणप्पमाणे दुरभिगंधगुणप्पमाणे य। से तं गंधगुणप्पमाणे । ४३२. से किं तं रसगुणप्पमाणे ? २ पंचविहे पण्णत्ते । तं०-तित्तरसगुणप्पमाणे जाव महुररसगुणप्पमाणे । से तं रसगुणप्पमाणे । ४३३. से किं तं फासगुणप्पमाणे ? २ पण्णत्ते । तं०-कक्खडफासगुणप्पमाणे जाव लुक्खफासगुणप्पमाणे । से तं फासगुणप्पमाणे । ४३४. से किं तं संठाणगुणप्पमाणे १ २ पंचविहे पण्णत्ते । तं०परिमंडलसंठाणगुणप्पमाणे जाव आययसंठाणगुणप्पमाणे। से तं संठाणगुणप्पमाणे। से तं अजीवगुणप्पमाणे । ४३५. से किं तं जीवगुणप्पमाणे ? २ तिविहे पण्णत्ते । तं जहा णाणगुणप्पमाणे दंसणगुणप्पमाणे चरित्तगुणप्पमाणे य । ४३६. से किं तं णाणगुणप्पमाणे ? २ चउव्विहे पण्णत्ते । तं० पच्चक्खे अणुमाणे ओवम्मे आगमे । ४३७. से किं तं पच्चक्खे ? २ दुविहे पण्णत्ते । तं जहा इंदियपच्चक्खे य णोइंदियपच्चक्खे य । ४३८. से किं तं इंदियपच्चक्खे ? २ पंचविहे पण्णत्ते । तं जहासोइंदियपच्चक्खे चक्खुरिदियपच्चक्खे घाणिदियपच्चक्खे जिब्भिंदियपच्चक्खे फासिंदियपच्चक्खे। से तं इंदियपच्चक्खे। ४३९. से किं तं णोदियपच्चक्खे ? २ तिविहे पं० । तं०-ओहिणाण-पच्चक्खे मणपज्जवणाणपज्जक्खे केवलणाणपच्चक्खे। से तं णोइंदियपच्चक्खे। से तं पच्चक्खे । ४४०. से किं तं अणुमाणे ? २ तिविहे पण्णत्ते । तं० पुव्ववं सेसवं दिट्ठसाहम्मवं । ४४१. से किं तं पुव्ववं ? पुव्ववं माता पुत्तं जहा नद्वं जुवाणं पुणरागतं । काई पच्छभिजाणेज्जा पुव्वलिंगेण केणइ ||११५|| तं जहा खत्तेण वा वणवा मसेण वा लंछणेण वा तिलएण वा । से तं पुव्ववं । ४४२. से किं तं सेसवं ? २ पंचविहं पण्णत्तं । तं जहा कज्जेणं कारणेणं गुणेणं अवयवेणं आसएणं । ४४३. से किं तं कज्जेणं ? २ संखं सद्देणं, भेरिं तालिएणं, वसभं ढंकिएणं, मोरं केकाइएणं, हयं हिंसिएणं, गयं गुलगुलाइएणं, रहं घणघणाइएणं । से तं कणं । ४४४. से किं तं कारणेणं ? २ तंतवो पडस्स कारणं ण पडो तंतुकारणं, वीरणा कडस्स कारणं ण कडो वीरणकारणं, मिप्पिंडो घडस्स कारणं ण घडो मिप्पिंडकारणं । से तं कारणेणं । ४४५. से किं तं गुणेणं ? २ सुवण्णं निकसेणं, पुप्फं गंधेणं, लवणं रसेणं, मदिरं आसायिएणं, वत्थं फासेणं । से तं गुणेणं । ४४६. से किं तं अवयवेणं ? २ महिसं सिंगेणं, कुक्कुडं सिहाए, हत्थिं विसाणेणं, वराहं दाढाए, मोरं पिंछेणं, आसं खुरेणं, वग्घं नहेणं, चमरं वालगंडेणं, दुपयं मणूसमाइ, उपयं गवमादि, बहुपयं गोम्हियादि, सीहं केसरेणं, वसहं ककुहेणं, महिलं वलयबाहाए । परियरबंधेण भडं, जाणिज्जा महिलियं णिवसणेणं। सित्थेण दोणपागं, कई च एक्काए गाहाए ॥ ११६ ॥ से तं अवयवेणं । ४४७. से किं तं आसएणं ? २ अग्गिं धूमेणं, सलिलं बलागाहिं, वुद्धं अब्भविकारेणं, कुलपुत्तंसीलसमायारेणं । इङ्गिताकारितैज्ञेयैः क्रियाभिर्भाषितेन च । नेत्र-वक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ||११७|| से तं आसएणं । से तं सेसवं । ४४८. से किं तं दिट्ठसाहम्म ? २ दुविहं पण्णत्तं । तं जहा-सामन्नदिद्धं च विसेसदिट्टं च । ४४९. से किं तं सामण्णदिहं ? २ जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा करिसावणो तहा बहवे करिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो । से तं सामण्णदिद्वं । ४५०. से किं तं विसेसदिट्ठे ? २ से जहाणामए केइ पुरिसे चिपुर बहू पुरिसाणं मज्झे पुव्वदिट्टं पच्चभिजाणेज्जा- अयं से पुरिसे, बहूणं वा करिसावणाणं मज्झे पुव्वदिट्टं करिसावणं पच्चभिजाणिज्जा अयं से करिसावणे । तस्स समासतो तिविहं गहणं भवति । तं जहा तीतकालगहणं पडुप्पण्णकालगहणं अणागतकालगहणं । ४५१. से किं तं तीतकालगहणं ? २ उत्तिणाणि वाणि निप्पण्णसस्सं वा मेदिणिं पुण्णाणि य कुंड-सर-दि-दीहिया तलागाइं पासित्ता तेणं साहिज्जइ जहा सुवुट्टी आसि । से तं तीतकालगहणं । ४५२. से किं तं
पण कालगणं ? २ साहुं गोयरग्गगयं विच्छड्डियपउरभत्त-पाणं पासित्ता तेणं साहिज्जइ जहा - सुभिक्खे वट्टइ। से तं पडुप्पण्णकालगहणं । ४५३. से किं तं अणागयकालगणं ? २ अब्भस्स निम्मलत्तं कसिणा य गिरी सविज्जुया मेहा । थणियं वाउब्भामो संझा रत्ता य णिद्धा य ॥ ११८ ॥ वारुणं वा माहिंदं वा अण्णयरं वा पसत्थं उप्पायं पासित्ता तेणं सहिज्जइ जहा सुवुट्ठी भविस्सइ । से तं अणागतकालगहणं । ४५४. एएसिं चेव विवच्चासे तिविहं गहणं भवति । तं जहा तीतकालश्री आगमगुणमंजूषा १७३५
MOTOR
Page Navigation
1 ... 1852 1853 1854 1855 1856 1857 1858 1859 1860 1861 1862 1863 1864 1865 1866 1867 1868