Book Title: Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 1834
________________ SAGE9555555555555555 (४५) अणुओगदाराई 555555555555555sexOR * य । अविसेसिए पोग्गलत्थिकाए, विसेसिए परमाणुपोग्गले दुपएसिए जाव अणंतपएसिए । से तं दुनामे । २१७. से किं तं तिनामे ? २ तिविहे पण्णत्ते । तं जहा दव्वणामे १ गुणणामे २ पज्जवणामे य ३।२१८. से किं तं दव्वणामे ? २ छव्विहे पण्णत्ते। तं जहा-धम्मत्थिकाए १ अधम्मत्थिकाए २ आगासत्थिकाए ३ जीवत्थिकाए ४ पोग्गलत्थिकाए ५ अद्धसमए ६ अ । से तं दव्वणामे । २१९. से किं तं गुणणामे ? २ पंचविहे पण्णत्ते । तं जहा-वण्णणामे १ गंधणामे २ रसणामे ३ फासणामे ४ संठाणणामे ५। २२०. से किं तं वण्णनामे ? पंचविहे पण्णत्ते । तं जहा-कालवण्णनामे १ नीलवण्णनामे २ लोहियवण्णनामे ३ हालिद्दवण्णनामे ४ सुक्किलवण्णनामे ५। से तं वण्णनामे । २२१. से किं तं गंधनामे ? २ दुविहे पण्णत्ते । तं जहा-सुरभिगंधनामे य १ दुरभिगंधनामे य २ । से तं गंधनामे । २२२. से किं तं रसनामे १२ पंचविहे पण्णत्ते । तं जहा-तित्तरसणामे १ कडुयरसणामे २ कसायरसणामे ३ अंबिलरसणामे ४ महुररसणामे य ५ । से तं रसनामे । २२३. से किं तं फासणामे ? २ अट्ठविहे पण्णत्ते । तं जहा- कक्खडफासणामे १ मउयफासणामे २ गरुयफासणामे ३ लहुयफासणामे ४ सीतफासणामे ५ उसिणफासणामे ६ णिद्धफासणामे ७ लुक्खफासणामे ८ । से तं फासणामे । २२४. से किं तं संठाणणामे ? २ पंचविहे पण्णत्ते । तं जहा- परिमंडलसंठाणणामे १ वट्टसंठाणणामे २ तंससंठाणणामे ३ चउरंससंठाणणामे ४ आयातसंठाणणामे ५ । से तं संठाणणामे । से तं गुणणामे । २२५. से किं तं पज्जवनामे ? २ अणेगविहे पण्णत्ते । तं जहा-एगगुणकालए दुगुणकालए जावअणंतगुणकालए, एगगुणनीलए दुगुणनीलए जाव अणंतगुणनीलए, एवं लोहिय-हालिद्द-सुक्किला विभाणियव्वा । एगगुणसुरभिगंधे दुगुणसुरभिगंधे जाव अणंतगुणसुरभिगंधे, एवं दुरभिगंधो वि भाणियव्वो । एगगुणतित्ते दुगुणतित्ते जाव अणंतगुणतित्ते, एवं कडुय-कसाय-अंबिल-महुरा वि भाणियव्वा । एगगुणकक्खडे दुगणकक्खडे जाव अणंतगुणकक्खडे, एवं मउय-गरुय-लहुय-सीत-उसिण-णिद्ध-लुक्खा वि भाणियव्वा । सेतं पज्जवणामे । २२६. तं पुण णामं तिविहं इत्थी १ पुरिसं २ णपुंसगं ३ चेव । एएसिं तिण्हं पि य अंतिम्मि परूवणं वोच्छं ।।१८|| तत्थ पुरिसस्स अंता आ ई ऊ ओ य होति चत्तारि। ते चेव इत्थियाए हवंति ओकारपरिहीणा ॥१९।। अंति य इति य उंति य अंता उणपुंसगस्स बोद्धव्वा । एतेसिं तिण्हं पि य वोच्छामि निदंसणे एत्तो।।२०|| आकारंतो राया ईकारंतो गिरी य सिहरी य। ऊकारंतो विण्हू दुमो ओअंताओ पुरिसाणं ॥२१॥ आकारंता माला ईकारंता सिरी य लच्छी य । ऊकारंता जंबू वह य अंता उ इत्थीणं ।।२२।। अंकारंतं धन्नं इंकारंतं नपुंसकं अच्छिं। उंकारंतं पीलुं महुँच अंता णपुसाणं ।।२३।। सेतं तिणामे। २२७. से किं तं चतुणामे ? २ चउविहे पण्णत्ते। तं जहा-आगमेणं १लोवेणं २ पयईए ३ विगारेणं ४।२२८. से किं तं आगमेणं ? २ पद्मानि पयांसि कुण्डानि । से तं आगमेणं । २२९. से किं तं लोवेणं १२ ते अत्र तेऽत्र, पटो अत्र पटोऽत्र, घटो अत्र घटोऽत्र, रथो अत्र रथोऽत्र । सेतं लोवेणं । २३०. से किं तं पगतीए ? अग्नी एतौ, पटू इमो, शाले एते, माले इमे। से तं पगतीए । २३१. से किं तं विकारेणं ? २ दण्डस्य अग्रं दण्डाग्रम्, सा आगता साऽऽगता, दधि इदं दधीदम्, नदी ईहते नदीहते, मधु उदकं मधूदकम्, बहु ऊहते बहूहते। सेतं विकारेणं । सेतं चउणामे।२३२. से किं तं पंचनामे ? २ पंचविहे पण्णत्ते । तं जहा-नामिकं १ नैपातिकं २ आख्यातिकं ३ औपसर्गिकं ४ मिश्रं ५ च । अश्व इति नामिकम्, खल्विति नैपातिकम्, धावतीत्याख्यातिकम् परि इत्यौफ्सर्गिकम्, संयत इति मिश्रम् । से तं पंचनामे । २३३. से किं तं छनामे ? २ छविहे पण्णत्ते । तं जहा-उदइए १ उवसमिए २ खइए ३ खओवसमिए ४ पारिणामिए ५ सन्निवातिए ६ । २३४. से किं तं उदइए ? २ दुविहे पण्णत्ते । तं जहा-उदए य १ उदयनिप्फण्णे य २।२३५. से किं तं उदए ? २ अट्ठण्हं कम्मपगडीणं उदएणं । सेतं उदए। २३६. से किं तं उदयनिप्फण्णे? २ दुविहे पण्णत्ते। तं जहा- जीवोदयनिप्फन्ने य १ अजीवोदयनिप्फन्ने य २।२३७. से किं तं जीवोदयनिप्फन्ने? २ अणेगविहे पण्णत्ते । तं जहा-णेरइए तिरिक्खजोणिए मणुस्से देवे, पुढविकाइए जाव वणस्सइकाइए तसकाइए, कोहकसायी जाव लोहकसायी, इत्थीवेदए पुरिसवेदए णपुंसगवेदए, कण्हलेसे एवं नील० काउ० तेउ० पम्ह० सुक्कलेसे, मिच्छादिट्ठी अविरए अण्णाणी आहारए छउमत्थे * सजोगी संसारत्थे असिद्धे । से तं जीवोदयनिप्फन्ने । २३८. से कि तं अजीवोदयनिप्फन्ने ? २ चोद्दसविहे पण्णत्ते । तं जहा- ओरालियं वा सरीरं १ १ ओरालियसरीरपयोगपरिणामियं वा दव्वं २ वेउब्वियं वा सरीरं ३ वेउब्वियसरीरपयोगपरिणामिय वा दव्वं ४ एवं आहारगं सरीरं ६ तेयगं सरीरं ८ कम्मगं सरीरंथ Keros 5555555555555555555555 श्री आगमगुणमंजूषा १७१५ 55555555555555555555555555 FORGER 乐乐乐乐乐乐乐明乐乐乐国乐乐乐乐明乐乐听听听听听 乐乐乐明明听听听听听听听听听听听听 明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听乐乐听听听听听听CO恩

Loading...

Page Navigation
1 ... 1832 1833 1834 1835 1836 1837 1838 1839 1840 1841 1842 1843 1844 1845 1846 1847 1848 1849 1850 1851 1852 1853 1854 1855 1856 1857 1858 1859 1860 1861 1862 1863 1864 1865 1866 1867 1868