Book Title: Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text
________________
Xo395555555555555
(४५) अणुओगदाराई
[१९]
5555555555555FOOD
र
HOR555555555555555555555555555555555555555555555FORY
नामेणं ७ अवयवेणं ८ संजोगेणं ९ पमाणेणं १०।२६४. से किं तं गोण्णे ? २ खमतीति खमणो, तपतीति तपणो, जलतीति जलणो, पवतीति पवणो । से तं गोण्णे। २६५. से किं त नोगोण्णे ? २ अकुंतो सकुंतो, अमुग्गो समुग्यो, अमुद्दो समुद्दो, अलालं पलाल, अकुलिया सकुलिया, नो पलं असतीति पलासो, अमातिवाहए मातिवाहए, अबीयवावए बीयवावए, नो इंदं गोवयतीति इंदगोवए। से तं नोगोण्णे । २६६. से किं तं आयाणपदेणं ? २ आवंती चातुरंगिजं असंखयं जण्णइज्जं पुरिसइज्जं एलइज्ज वीरियं धम्मो मग्गो समोसरणं ओहत्तद्विज्जं गंथे जमईयं । से तं आयाणपदेणं । २६७. से किं तं पडिपक्खपदेणं ? २ णवेसुगामा-ऽऽगर-णगरखेड-कव्वड-मडंब-दोणमुह-पट्टणाऽऽसम-संवाह-सन्निवेसेसु निविस्समाणेसु असिवा सिवा, अग्गी सीयलो, विसं महुरं, कल्लालघरेसु अंबिलं साउयं, जे लत्तए से अलत्तए, जे लाउए से अलाउए, जे सुंभए से कुसुभए, आलवंते विवलीयभासए। सेतं पडिपक्खपदेणं । २६८.से किं तं पाहण्णयाए?२ असोगवणे सत्तवण्णवणे चंपकवणे चूयवणे नागवणे पुन्नागवणे उच्छुवणे दक्खवणे सालवणे । से तं पाहण्णयाए । २६९. से किं तं अणादियसिद्धतेणं ? २ धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए अद्धासमए । सेतं अणादियसिद्धंतेणं । २७०. से किं तं नामेणं ? २ पिउपियामहस्स नामेणं उन्नामियए। से तं णामेणं । २७१. से किं तं अवयवेणं ? २ सिंगी सिही विसाणी दाढी पक्खी खुरी णही वाली । दुपय चउप्पय बहुपय णंगूली केसरी ककुही॥८३।। परियरबंधेण भडं जाणेज्जा, महिलियं निवसणेणं । सित्थेण दोणपागं, कविं च एगाइ गाहाए।।८४।। सेतं अवयवेणं । २७२. से किं तं संजोगेणं? संजोगे चउविहे पण्णत्ते। तं जहा- दव्वसंजोगे १ खेत्तसंजोगे २ कालसंजोगे ३ भावसंजोगे ४।२७३. से किं तं दव्वसंजोगे? २ तिविहे पण्णत्ते। तं जहा-सचित्ते १ अचित्ते २ मीसए ३।२७४. से किं तं सचित्ते?२ गोहिं गोमिए, महिसीहिं माहिसिए, ऊरणीहिं ऊरणिए, उट्टीहिं उट्टवाले। से तं सचित्ते । २७५. से किं तं अचित्ते ? २ छत्तेण छत्ती, दंडेण दंडी, पडेण पडी, घडेण घडी, कडेण कडी । से तं अचित्ते। २७६. से किं तं मीसए ? २ हलेणं हालिए, सकडेणं साकडिए, रहेणं रहिए, नावाए नाविए। से तं मीसए। से तं दव्वसंजोगे। २७७. से किं तं खेत्तसंजोगे ? २ भारहे एरवए हेमवए एरण्णवए हरिवस्सए रम्मयवस्सए पुव्वविदेहए अवरविदेहए, देवकुरुए उत्तरकुरुए अहवा मागहए मालवए सोरट्ठए मरहट्ठए कोंकणए कोसलए। से तं खेत्तसंजोगे। २७८. से किं तं कालसंजोगे? २ सुसमसुसमए सुसमए सुसमदूसमए दूसमसुसमए दूसमए दूसमदूसमए, अहवा पाउसए वासारत्तए सरदए हेमंतए वसंतए गिम्हए। सेतं कालसंजोगे।२७९. से किं तंभावसंजोगे? २ दुविहे पण्णत्ते। तं जहा-पसत्थेय १ अपसत्थेय २।२८०. से किं तं पसत्थे ? २ नाणेणं नाणी, दंसणेणं दंसणी, चरित्तेणं चरित्ती । से तं पसत्थे। २८१. से किं तं अपसत्थे ? २ कोहेणं कोही, माणेणं माणी, मायाए मायी, लोभेणं लोभी । से तं अपसत्थे । से तं भावसंजोगे । से तं संजोगेणं । २८२. से किं तं पमाणेणं ? २ चउव्वि पण्णत्ते । तं जहा-णामप्पमाणे १ ठवणप्पमाणे २ दव्वप्पमाणे ३ भावप्पमाणे ४ । २८३. से किं तं नामप्पमाणे १२ जस्सणं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा पमाणे त्तिणामं कज्जति । सेतं णामप्पमाणे। २८४.से किं तं ठवणप्पमाणे ? २ सत्तविहे पण्णत्ते। तं जहा- णक्खत्त-देवय-कुले पासंड-गणे यजीवियाहेउं आभिप्पाउयणामे ठवणानामं तु सत्तविहं ।।८५।। २८५. से किं तं नक्खत्तणामे १२ कत्तियाहिं जाए कत्तिए कत्तिदिण्णे कत्तिधम्मे कत्तिसम्मे कत्तिदेवे कत्तिदासे कत्तिसेणे कत्तिरक्खिए। रोहिणीहिं जाए रोहिणिए रोहिणिदिन्ने रोहिणिधम्मे रोहिणिसम्मे रोहिणिदेवे रोहिणिदासे रोहिणिसेणे रोहिणिरक्खिए। एवं सव्वणक्खत्तेसुणामा भाणियव्वा । एत्थ
संगहणिगाहाओ कत्तिय १ रोहिणि २ मिगसिर ३ अद्दा ४ य पुणव्वसू ५ य पुस्से ६ य । तत्तो य अस्सिलेसा ७ मघाओ ८ दो फग्गुणीओ य ९-१०॥८६|| हत्थो ॐ ११ चित्ता १२ सादी १३ [य] विसाहा १४ तह य होइ अणुराहा १५। जेट्ठा १६ मूलो १७ पुव्वसाढा १८ तह उत्तरा १९ चेव ।।८७।। अभिई २० सवण २१ धणिट्ठा
२२ सतिभिसदा २३ दो य होति भद्दवया २४-२५ । रेवति २६ अस्सिणि २७ भरणी २८ एसा नक्खत्तपरिवाडी ।।८८।। से तं नक्खत्तनामे । २८६. से किं तं । देवयणामे ? २ अग्गिदेवयाहिं जाते अग्गिए अग्गिदिण्णे अग्गिधम्मे अग्गिसम्मे अग्गिदेवे अग्गिदासे अग्गिसेणे अग्गिरक्खिए । एवं पि सव्वनक्खत्तदेवतनामा
भाणियव्वा । एत्थं पिय संगहणिगाहाओ, तं जहा- अग्गि १ पयावइ २ सोमे ३ रुद्दे ४ अदिती ५ बहस्सई ६ सप्पे ७। पिति ८ भग ९ अज्जम १० सविया ११ तट्ठा Horos
5 555555555 श्री आगमगुणमंजूषा-१७२० 5555555555555555555#FOOL
Page Navigation
1 ... 1837 1838 1839 1840 1841 1842 1843 1844 1845 1846 1847 1848 1849 1850 1851 1852 1853 1854 1855 1856 1857 1858 1859 1860 1861 1862 1863 1864 1865 1866 1867 1868