Book Title: Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 1838
________________ 95फ़फ़ ॐॐॐॐॐॐॐॐॐॐॐॐ (४५) अणुओगदाराई दुयमुप्पच्छं उत्तालं च कमसो मुणयव्वं । काकस्सरमणुनासं छ होसा होति गीयस्स ||४७|| पुण्णं रत्तं च अलंकियं च वत्तं तहेवमविघुडं । महुरं समं सुललियं अट्ठ गुणा होत गस्स || ४८॥ उर-कंठ-सिरविसुद्धं च गिज्जते मउय-रिभियपदबन्धं । समताल पडुक्खेवं सत्तस्सरसीभरं गीयं ||४९|| अक्खरसमं पयसमं तालसमं लयसमं गहसमं च । निस्ससिउस्ससियसमं संचारसमं झरा सत्त ॥ ५० ॥ निद्दोस सारवंतं च हेउजुत्तमलंकियं । उवणीयं सोवयारं च मियं महुरमेव य ॥ ५१ ॥ समं अद्धसमं चेव सव्वत्थ विसमं च जं । तिणि वित्तप्पयाराई चउत्थं नोवलब्भइ ॥ ५२॥ सक्कया पायया चव भणिईओ होति दुण्णि उ । सरमंडलम्मि गिज्जंते पसत्था इसिभासिया ॥५३॥ [१२] केसी गायति महुरं ? केसी गायति खरं च रुक्खं च ? । केसी गायति चउरं ? केसी य विलंबियं ? दुतं केसी ? विस्सरं पुण केरिसी ? ॥ ५४॥ पंचपदी सामागायत महुरं, काली गायति खरं च रुक्खं च। गोरी गायति चउरं, काणा य विलंबियं, दुतं अंधा, विस्सरं पुण पिंगला ॥ ५५|| पंचपदी सन स्सरा तयो गामा मुच्छणा एक्कवीसतिं । ताणा एगूणपण्णासं सम्मत्तं सरमंडलं ॥५६॥ से तं सत्तनामे । २६१. से किं तं अट्ठनामे ? २ अट्ठविहा वयणविभत्ती पण्णत्ता। तं जहानिदेसे पढमा होति १ बितिया उवदेसणे २ । तझ्या करणम्मि कया ३ चउत्थी संपयावणे ४ ||१७|| पंचमी य अपायाणे ५ छट्टी सस्सामिवायणे ६ । सत्तमी सण्णिधाणत्थे ७ अट्ठमाऽऽमंतणी भवे ८ ॥५८॥ तत्थ पढमा विभत्ती निद्देसे सो इमो अहं व त्ति १ । रितिया पुण उवदेसे भण कुणसु इमं व तं वत्ति २ ॥ ५९ ॥ ततिया करणम्म कया भाणियं व कयं व तेण व मए वा ३ । हंदि णमो साहाए हवति चउत्थी पयाणम्मि ४ ||६०|| अवणय गिरह य एत्तो इतो त्ति वा पंचमी अपायाणे ५ । छट्टी तस्स इमस्स व यस्स वा सामिसंबंधे ६ ॥ ६१ ॥ हवति पुण सत्तमी तं इमम्मि आधार काल भावे य ७ । आमंतणी भवे अट्ठमी उ जह हे जुवाण ! त्ति ८ ॥६२॥ से तं अट्टणामे । २६२ [१] . से किं तं नवनामे ? २ णव कव्वरसा पण्णत्ता । तं जहा- वीरो १ सिंगारो २ अब्भुओ य ३ रोद्दो य ४ होइ बोधव्वो । वेलणओ ५ बीभच्छो ६ हासो ७ कलुणो ८ पसंतो य ९ ॥ ६३॥ [२] तत्थ परिच्चायम्मि य १ तव चरणे २ सत्तुजणविणासे य ३ । अणणुसय-धिति-परक्कमचिण्हो वीरो रसो होइ ॥ ६४॥ वीरो रसो जहा- सो नाम महावीरो जो रज्जं पयहिऊण पव्वइओ। काम-क्कोहमहासत्तुपक्खनिग्घायणं कुणइ || ६५|| [३] सिंगारो नाम रसो रतिसंजोगाभिलासंजणणो । मंडण - विलास बिब्बोय -हास- लीला-रमणलिंगो ||६६ ॥ सिंगारो रसो जहा- महुरं विलासललियं हिययुम्मादणकरं जुवाणाणं । सामा सद्दुद्दामं दाती मेहलादामं ||६७ || [४] विम्हयकरो अप्पुवो व भूयपुव्वो व जो रसो होइ । सो हास-विसायुप्पत्तिलक्खणो अब्भुतो नाम ||६८|| अब्भुओ रसो जहा अन्यतरमिह एत्तो अन्नं किं अत्थि जीवलोगम्मि । जं जिणवयणेणऽत्था तिकालजुत्ता वि णज्वंति ? ॥६९॥ [५] भयजणणरूव-सबंधकारचिंता-कहासमुप्पन्नो । सम्मोह - संभम-विसाय-मरणलिंगो रसो रोद्दो ॥७०॥ रोद्दो रसो जहा- भिउडीविडंबियमुहा ! संदट्ठोट्ठ ! इय रुहिरमोकिण्ण ! । हणासि पसुं असुरणिभा ! भीमरसिय ! अतिरोध ! रोद्दोऽसि ||७१|| [ ६ ] विणयोवयार-गुज्झ- गुरुदारमेरावतिक्कमुप्पण्णो । वेलणओ नाम रसो लज्जा-संकाकरणलिंगो ॥७२॥ वेलणओ रसो जहा- किं लोइयकरणीओ लज्जणियतरं ति लज्जिया होमो । वारिज्जम्मि गुरुजणो परिवंदइ जं वहूपोत्तिं ॥ ७३॥ [७] असूय-कुणव-दुद्दंसणसंजोगब्भासगंधनिप्फण्णो । निव्वेयऽविहिंसालक्खणो रसो होइ बीभत्सो ॥७४॥ बीभत्सो रसो जहा- असुइमलभरियनिज्झर समावदुग्गंधि सव्वकालं पि । धण्णा उ सरीरकलिं बहुमलकलुसं विमुंचति ॥७५॥ [८] रूय-वय- वेस-भासाविवरियविलंबणासमुप्पन्नो । हासो मणप्पहासो पकासलिंगो रसो होति ॥ ७६ ॥ हासो रसो जहा- पासुत्तमसीमंडीयपडिबुद्धं देयरं पलोयंती । ही ! जह थणभरकंपणपणमियमज्झा हसति सामा ॥७७॥ [९] पियविप्पयोग-बंध-वह-वाहि-विणिवाय संभमुप्पन्नो । सोचिय-विलवियपव्वाय रुन्नलिंगो रसो कलुणो ||७८॥ कलुणो रसो जहा- पज्झातकिलामिययं आहागयपप्पुयच्छियं बहुसो । तस्स वियोगे पुत्तय ! दुब्बलयं ते मुहं जायं ॥७९॥ [१०] निद्दोसमणसमाहाणसंभवो जो पसंतभावेणं । अविकारलक्खणो सो रसो पसंतो त्ति णायव्वो ॥८०॥ पसंतो रसो जहा- सब्भावनिव्विकारं उवसंत-पसंतसोमदिट्ठीयं । ही ! जह मुणिणो सोहति मुहकमलं पीवरसिरीयं ॥ ८१ ॥ एए णव कव्वरसा बत्तीसादोसविहिसमुप्पण्णा । गाहाहिं मुणेयव्वा, हवंति सुद्धा व मीसा वा ॥८२॥ से तं नवनामे । २६३. से किं तं दसनामे ? दसविहे पण्णत्ते तं जहा गोण्णे १ णो गोण्णे २ आयाणपदेणं ३ पडिपक्खपदेणं ४ पाहण्णयाए ५ अणादियसिर्द्धतेणं श्री आगमगुणमंजूषा १० 1 [86]

Loading...

Page Navigation
1 ... 1836 1837 1838 1839 1840 1841 1842 1843 1844 1845 1846 1847 1848 1849 1850 1851 1852 1853 1854 1855 1856 1857 1858 1859 1860 1861 1862 1863 1864 1865 1866 1867 1868