________________
95फ़फ़
ॐॐॐॐॐॐॐॐॐॐॐॐ
(४५) अणुओगदाराई दुयमुप्पच्छं उत्तालं च कमसो मुणयव्वं । काकस्सरमणुनासं छ होसा होति गीयस्स ||४७|| पुण्णं रत्तं च अलंकियं च वत्तं तहेवमविघुडं । महुरं समं सुललियं अट्ठ गुणा होत गस्स || ४८॥ उर-कंठ-सिरविसुद्धं च गिज्जते मउय-रिभियपदबन्धं । समताल पडुक्खेवं सत्तस्सरसीभरं गीयं ||४९|| अक्खरसमं पयसमं तालसमं लयसमं गहसमं च । निस्ससिउस्ससियसमं संचारसमं झरा सत्त ॥ ५० ॥ निद्दोस सारवंतं च हेउजुत्तमलंकियं । उवणीयं सोवयारं च मियं महुरमेव य ॥ ५१ ॥ समं अद्धसमं चेव सव्वत्थ विसमं च जं । तिणि वित्तप्पयाराई चउत्थं नोवलब्भइ ॥ ५२॥ सक्कया पायया चव भणिईओ होति दुण्णि उ । सरमंडलम्मि गिज्जंते पसत्था इसिभासिया ॥५३॥ [१२] केसी गायति महुरं ? केसी गायति खरं च रुक्खं च ? । केसी गायति चउरं ? केसी य विलंबियं ? दुतं केसी ? विस्सरं पुण केरिसी ? ॥ ५४॥ पंचपदी सामागायत महुरं, काली गायति खरं च रुक्खं च। गोरी गायति चउरं, काणा य विलंबियं, दुतं अंधा, विस्सरं पुण पिंगला ॥ ५५|| पंचपदी सन स्सरा तयो गामा मुच्छणा एक्कवीसतिं । ताणा एगूणपण्णासं सम्मत्तं सरमंडलं ॥५६॥ से तं सत्तनामे । २६१. से किं तं अट्ठनामे ? २ अट्ठविहा वयणविभत्ती पण्णत्ता। तं जहानिदेसे पढमा होति १ बितिया उवदेसणे २ । तझ्या करणम्मि कया ३ चउत्थी संपयावणे ४ ||१७|| पंचमी य अपायाणे ५ छट्टी सस्सामिवायणे ६ । सत्तमी सण्णिधाणत्थे ७ अट्ठमाऽऽमंतणी भवे ८ ॥५८॥ तत्थ पढमा विभत्ती निद्देसे सो इमो अहं व त्ति १ । रितिया पुण उवदेसे भण कुणसु इमं व तं वत्ति २ ॥ ५९ ॥ ततिया करणम्म कया भाणियं व कयं व तेण व मए वा ३ । हंदि णमो साहाए हवति चउत्थी पयाणम्मि ४ ||६०|| अवणय गिरह य एत्तो इतो त्ति वा पंचमी अपायाणे ५ । छट्टी तस्स इमस्स व यस्स वा सामिसंबंधे ६ ॥ ६१ ॥ हवति पुण सत्तमी तं इमम्मि आधार काल भावे य ७ । आमंतणी भवे अट्ठमी उ जह हे जुवाण ! त्ति ८ ॥६२॥ से तं अट्टणामे । २६२ [१] . से किं तं नवनामे ? २ णव कव्वरसा पण्णत्ता । तं जहा- वीरो १ सिंगारो २ अब्भुओ य ३ रोद्दो य ४ होइ बोधव्वो । वेलणओ ५ बीभच्छो ६ हासो ७ कलुणो ८ पसंतो य ९ ॥ ६३॥ [२] तत्थ परिच्चायम्मि य १ तव चरणे २ सत्तुजणविणासे य ३ । अणणुसय-धिति-परक्कमचिण्हो वीरो रसो होइ ॥ ६४॥ वीरो रसो जहा- सो नाम महावीरो जो रज्जं पयहिऊण पव्वइओ। काम-क्कोहमहासत्तुपक्खनिग्घायणं कुणइ || ६५|| [३] सिंगारो नाम रसो रतिसंजोगाभिलासंजणणो । मंडण - विलास बिब्बोय -हास- लीला-रमणलिंगो ||६६ ॥ सिंगारो रसो जहा- महुरं विलासललियं हिययुम्मादणकरं जुवाणाणं । सामा सद्दुद्दामं दाती मेहलादामं ||६७ || [४] विम्हयकरो अप्पुवो व भूयपुव्वो व जो रसो होइ । सो हास-विसायुप्पत्तिलक्खणो अब्भुतो नाम ||६८|| अब्भुओ रसो जहा अन्यतरमिह एत्तो अन्नं किं अत्थि जीवलोगम्मि । जं जिणवयणेणऽत्था तिकालजुत्ता वि णज्वंति ? ॥६९॥ [५] भयजणणरूव-सबंधकारचिंता-कहासमुप्पन्नो । सम्मोह - संभम-विसाय-मरणलिंगो रसो रोद्दो ॥७०॥ रोद्दो रसो जहा- भिउडीविडंबियमुहा ! संदट्ठोट्ठ ! इय रुहिरमोकिण्ण ! । हणासि पसुं असुरणिभा ! भीमरसिय ! अतिरोध ! रोद्दोऽसि ||७१|| [ ६ ] विणयोवयार-गुज्झ- गुरुदारमेरावतिक्कमुप्पण्णो । वेलणओ नाम रसो लज्जा-संकाकरणलिंगो ॥७२॥ वेलणओ रसो जहा- किं लोइयकरणीओ लज्जणियतरं ति लज्जिया होमो । वारिज्जम्मि गुरुजणो परिवंदइ जं वहूपोत्तिं ॥ ७३॥ [७] असूय-कुणव-दुद्दंसणसंजोगब्भासगंधनिप्फण्णो । निव्वेयऽविहिंसालक्खणो रसो होइ बीभत्सो ॥७४॥ बीभत्सो रसो जहा- असुइमलभरियनिज्झर समावदुग्गंधि सव्वकालं पि । धण्णा उ सरीरकलिं बहुमलकलुसं विमुंचति ॥७५॥ [८] रूय-वय- वेस-भासाविवरियविलंबणासमुप्पन्नो । हासो मणप्पहासो पकासलिंगो रसो होति ॥ ७६ ॥ हासो रसो जहा- पासुत्तमसीमंडीयपडिबुद्धं देयरं पलोयंती । ही ! जह थणभरकंपणपणमियमज्झा हसति सामा ॥७७॥ [९] पियविप्पयोग-बंध-वह-वाहि-विणिवाय संभमुप्पन्नो । सोचिय-विलवियपव्वाय रुन्नलिंगो रसो कलुणो ||७८॥ कलुणो रसो जहा- पज्झातकिलामिययं आहागयपप्पुयच्छियं बहुसो । तस्स वियोगे पुत्तय ! दुब्बलयं ते मुहं जायं ॥७९॥ [१०] निद्दोसमणसमाहाणसंभवो जो पसंतभावेणं । अविकारलक्खणो सो रसो पसंतो त्ति णायव्वो ॥८०॥ पसंतो रसो जहा- सब्भावनिव्विकारं उवसंत-पसंतसोमदिट्ठीयं । ही ! जह मुणिणो सोहति मुहकमलं पीवरसिरीयं ॥ ८१ ॥ एए णव कव्वरसा बत्तीसादोसविहिसमुप्पण्णा । गाहाहिं मुणेयव्वा, हवंति सुद्धा व मीसा वा ॥८२॥ से तं नवनामे । २६३. से किं तं दसनामे ? दसविहे पण्णत्ते तं जहा गोण्णे १ णो गोण्णे २ आयाणपदेणं ३ पडिपक्खपदेणं ४ पाहण्णयाए ५ अणादियसिर्द्धतेणं श्री आगमगुणमंजूषा १०
1
[86]