Book Title: Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 1829
________________ ForF5$ 555 (५) अणुओगदाराई 55555555555555550xOR 555OOK 听听听听听听听听听听乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听F63D भंगा भाणियव्वा, जाव से तं णेगम-ववहाराणं भंगसमुक्कित्तणया। १४६. एयाए णं णेगम-ववहाराणं भंगसमुक्कित्तयणा किं पओयणं ? एयाए णं णेगम-ववहाराणं म भंगसमुक्कित्तणयाए णेगम-ववहाराणं भंगोवदंसणा कज्जति।१४७. से किं तंणेगम-ववहाराणं भंगोवदंसणया ?२ तिपएसोगाढे आणुपुव्वी एगपएसोगाढे अणाणुपुव्वी दुपएसोगाढं अवत्तव्वयाई, अहवा तिपएसोगाढे य एगपएसोगाढे य आणुपुव्वी य अणाणुपुव्वी य, एवं तहा चेव दव्वाणुपुब्विगमेणं छव्वीसं भंगा भाणियव्वा जाव से तं णेगम-ववहाराणं भंगोवदंसणया। १४८. [१] से किं तं समोयारे? २ णेगम-ववहाराणं आणुपुव्वीदव्वाई कहिं समोयरंति ? किं आणुपुव्वीदव्वेहि समोयरंति ? अणाणुपुव्वीदव्वेहिंसमोयरंति ? अवत्तव्वयदव्वेहिंसमोयरंति ? आणुपुव्वीदव्वाइं आणुपुव्वीदव्वेहिंसमोयरंति, नो अणाणुपुव्वीदव्वेहिं समोयरंति नो अवत्तव्वयदव्वेहि समोयरंति। २ एवं तिण्णि वि सट्ठाणे समोयरंति त्ति भाणियव्वं । से तं समोयारे। १४९. से किं तं अणुगमे ? २ णवविहे पण्णत्ते। तं जहा- संतपयपरूवणया १५ दव्वपमाणं २ च खेत्त ३ फुसणा ४ य। कालो ५य अंतरं ६ भाग ७ भाव ८ अप्पाबहुं ९ चेव ॥१०॥१५०. से किं तं संतपयपरूवणया ? णेगम-ववहाराणं खेत्ताणुपुव्वीदव्वाइं किं अत्थि णत्थि ? णियमा अस्थि । एवं दोण्णि वि । १५१. णेगम-ववहाराणं आणुपुव्वीदव्वाइं किं संखेज्जाइं असंखेज्जाई अणंताई ? नो संखेज्जाइं नो अणंताई, नियमा असंखेज्नाई । एवं दोण्णि वि । १५२. [१] णेगम-ववहाराणं खेत्ताणुपुव्वीदव्वाइं लोगस्स कतिभागे होज्जा ? किं संखिज्जइभागे वा होज्जा ? असंखेज्जइभागे वा होज्जा ? जाव सव्वलोए वा होज्जा ? एगदव्वं पडुच्च लोगस्स संखेज्जइभागे वा होज्जा असंखेज्जइभागे वा होज्जा संखेज्जेसु वा भागेसु होज्जा असंखेज्जेसुवा भागेसु होज्जा देसूणे वा लोए होज्जा, णाणादव्वाइं पडुच्च णियमा सव्वलोए होज्जा। [२] अणाणुपुत्वीदव्वाणं पुच्छा, एगंदव्वं पडुच्च नो संखिजतिभागे होज्जा असंखिज्जतिभागे होज्जा नो संखेज्जेसु० नो असंखेजेसु० नो सव्वलोए होज्जा, नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा। [३] एवं अवत्तव्वगदव्वाणि वि भाणियव्वाणि । १५३. [१] णेगम-ववहाराणं आणुपुव्वीदव्वाइं लोगस्स किं संखेज्जइभागं फुसंति? असंखेज्जति० ? जाव सव्वलोगं फुसंति ? एणं दव्वं पडुच्च संखेज्जतिभागं वा फुसंति असंखेज्जतिभागं वा संखेज्जे वा भागे असंखेज्जे वा भागे देसूणं वा लोगं फुसंति, णाणादव्वाइं पडुच्च णियमा सव्वलोगं फुसंति। [२] अणाणुपुव्वीदव्वाइं अवत्तव्वयदव्वाणि य जहा खेत्तं, नवरं फुसणा भाणियव्वा । १५४. णेगम-ववहाराणं आणुपुव्वीदव्वाइं कालतो केवचिरं होति ? एगदव्वं पडुच्च जहन्नेणं एगं समयं उक्कोसेणं असंखेज्नं कालं, णाणादव्वाइं पडुच्च सव्वद्धा । एवं दोण्णि वि । १५५. णेगम-ववहाराणं आणुपुव्वीदव्वाणमंतरं कालतो केवचिरं होति ? तिण्णि वि एणं दव्वं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं असंखेज्नं कालं, णाणादव्वाइं पडुच्च णत्थि अंतरं। १५६. णेगम-ववहाराणं आणुपुत्वीदव्वाइं सेसदव्वाणं कतिभागे होज्जा ? तिण्णि वि जहा दव्वाणुपुव्वीए। १५७. णेगम-ववहाराणं आणुपुव्वीदव्वाइं कयरम्मि भावे होज्जा ? तिन्नि वि णियमा सादिपारिणामिए भावे होज्जा। १५८. [१] एएसि णं भंते ! णेगम-ववहाराणं आणुपुव्वीदव्वाणं अणाणुपुव्वीदव्वाणं अवत्तव्वयदव्वाण य दव्वट्ठयाए पएसठ्ठयाए दव्वट्ठ-पएसठ्ठयाए य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवाइं णेगम-ववहाराणं अवत्तव्वयदव्वाइं दव्वट्ठयाए, अणाणुपुव्वीदव्वाइं दव्वट्ठयाए विसेसाहियाइं, आणुपुव्वीदव्वाई दव्वट्ठयाए असंखेज्जगुणाई। [२] पएसठ्ठयाए सव्वत्थोवाइं णेगम-ववहाराणं अणाणुपुव्वीदव्वाइं अपएसट्ठयाए, अवत्तव्वयदव्वाइं पएसट्ठयाए विसेसाहियाई, आणुपुग्विदव्वाइं पएसट्टयाए असंखेजगुणाई। [३] दव्वट्ठ-पएसट्ठयाए सव्वत्थोवाइं णेगम-ववहाराणं अवत्तव्वयदव्वाइं दव्वठ्ठयाए, अणाणुपुब्विदव्वाइं दव्वट्ठयाए अपएसट्ठयाए विसेसाहियाई, अवत्तव्वयदव्वाइं पएसठ्ठयाए विसेसाहियाई, आणुपुव्विदव्वाई दव्वट्ठयाए असंखेज्जगुणाई, ताई चेव पएसट्ठयाए असंखेनगुणाई। सेतं अणुगमे । से तं णेगम-ववहाराणं अणोवणिहिया खेत्ताणुपुन्वी । १५९. से किं तं संगहस्स अणोवणिहिया खेत्ताणुपुव्वी ? जहेव दव्वाणुपुव्वी तहेव खेत्ताणुपुव्वी णेयव्वा । सेतं संगहस्स अणोवणिहिया खेत्ताणुपुव्वी। सेतं अणोवणिहिया खेत्ताणुपुव्वी। १६०. से किं तं ओवणिहिया खेत्ताणुपुव्वी ? म २ तिविहा पण्णत्ता ? तं जहा-पुव्वाणुपुवी १ पच्छाणुपुव्वी २ अणाणुपुव्वी ३ । १६१. से किं तं पुव्वाणुपुव्वी ? २ अहोलोए १ तिरियलोए २ उड्डलोए ३ । से तं ॥ पुव्वाणुपुव्वी। १६२. से किं तं पच्छाणुपुव्वी? २ उड्डलोए ३ तिरियलोए २ अहोलोए १ । सेतं पच्छाणुपुवी। १६३. से किं तं अणाणुपुव्वी?२ एयाए चेव एगादियाएर EXOK5555555555555555555555555 श्री आगमगुणमंजूषा - १७१०555555555555555555555555FOOK MONOFFFFFFFFFFFFFFF55555555555555555555555555円玉よFFFF5 wwjaneindiary.org

Loading...

Page Navigation
1 ... 1827 1828 1829 1830 1831 1832 1833 1834 1835 1836 1837 1838 1839 1840 1841 1842 1843 1844 1845 1846 1847 1848 1849 1850 1851 1852 1853 1854 1855 1856 1857 1858 1859 1860 1861 1862 1863 1864 1865 1866 1867 1868