Book Title: Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text
________________
OKC%%
%
%%%
%%%
(8) नंदीसूर्यरा
555555555555555FONORY
HOTC$$$$$$$乐乐乐乐乐乐乐乐乐乐听听听听听听听听听听明明明明明明明明明明明明 乐乐乐明明乐乐乐
दंसणगुणाणं । वंदामि अज्जमंगुं सुयसागरपारगं धीरं ॥२८॥ वंदामि अज्जधम्मं वंदे तत्तो य भद्दगुत्तं च । तत्तो य अज्जवइरं तव-नियमगुणेहिं वयरसमं ।। वंदामि। अज्जरक्खियखमणे रक्खियचरित्तसव्वस्से। रयणकरंडगभूओ अणुओगो रक्खिओ जेहिं।।२।। णाणम्मिदंसणम्मिय तव विणए णिच्चकालमुज्जुत्तं । अज्जाणंदिलखमणं सिरसा वंदे पसण्णमणं ।।२९|| वड्डउ वायगवंसो जसवंसो अज्जणागहत्थीणं । वागरण-करण-भंगियं-कम्मप्पयडीपहाणाणं ॥३०॥ जच्चंजणधाउसमप्पहाण मुद्दीयकुवलयनिहाणं । वड्डउ वायगवंसो रेवइणक्खत्तणामाणं ॥३१ अयलपुरा णिक्खंते कालियसुयआणुओगिए धीरे । बंभद्दीवग सीहे वायगपयमुत्तमं पत्ते ॥३२॥ जेसि इमो अणुओगो पयरइ अज्जावि अड्डभरहम्मि । बहुनगरनिग्गयजसे ते वंदे खंदिलायरिए।३३।। तत्तो हिमवंतमहंतविक्कमं धीपरक्कममणंतं । सज्झायमणंतधरं हिमवंतं वंदिमो सिरसा ॥३४॥ कालियसुयअणुओगस्स धारए धारए य पुव्वाणं । हिमवंतखमासमणे वंदे णागज्जुणायरिए ॥३५।। मिउ-मद्दवसंपण्णे अणुपुव्विं वायगत्तणं पत्ते । ओहसुयसमायरए णागज्जुणवायए वंदे ॥३६॥ गोविंदाणं पि णमो अणुओगे विउलधारणिंदाणं । निच्चं खंति-दयाणं परूवणे दुल्लभिंदाणं ।। तत्तो य भूयदिन्नं निच्चं तवं-संजमे अनिव्विन्नं । पंडियजणसामन्नं वंदामी संजमविहन्नू ।। वरकणगतविय-चंपय-विमउलवरकमलगब्भसरिवण्णे। भवियजणहिययदइए दयागुणविसारए धीरे ॥३७|| अड्डभरहप्पहाणे बहुविहसज्झायसुमुणियपहाणे । अणुओइयवरसहे णाइलकुलवंसणंदिकरे ॥३८॥ भूअहिययप्पगब्भे वंदे हं भूयदिण्णमायरिए । भवभयवोच्छेयकरे सीसे णागज्जुणरिसीणं ॥३९॥ [विसेसयं] सुमुणियणिच्चाणिच्वं सुमुणियसुत्त-ऽत्थधारयं णिच्चं । वंदे हं लोहिच्वं सब्भावुब्भावणातच्चं ॥४०|| अत्थ-महत्थक्खाणी सुसमणवक्खाणकहणणेव्वाणी। पयतीए महुरवाणी पयओ पणमामि दूसगणी ॥४१॥ तव-नियम-सच्च-संजम-विणय ऽ ज्जवखंति-मद्दवरयाणं । सीलगुणगद्दियाणं अणुओगजुगप्पहाणाणं ।। सुकुमाल-कोमलतल तेसिं पणमामि लक्खणपसत्थे । पादे पावयणीणं पाडिच्छगसएहि पणिवइए ॥४२॥ जे अण्णे भगवंते कालियसुयआणुओगिए धीरे। ते पणमिऊण सिरसा णाणस्स परूवणं वोच्छं ॥४३॥ ॥थेरावलिआ सम्मत्ता ॥ [सुत्तं ७. परिसा] ७. सेल-घण १ कुडग
२ चालणि ३ परिपूणग ४ हंस ५ महिस ६ मेसे ७ य । मसग ८ जलूग ९ बिराली १० जाहग ११ गो १२ भेरि १३ आभीरी १४ ॥४४|| सा समासओ तिविहा * पण्णत्ता, तं जहा-जाणिया १ अजाणिया २ दुव्वियड्डा ३॥ [सुत्ताइं ८-९. णाणविहाणं ] ८. णाणं पंचविहं पण्णत्तं । तं जहा-आभिणिबोहियणाणं १ सुयणाणं २
ओहिणाणं ३ मणपज्जवणाणं ४ केवलणाणं ५ । ९. तं समासओ दुविहं पण्णत्तं, तं जहा पच्चक्खं च परोक्खं च । [सुत्ताई १०-१२. पच्चक्खणाणविहाणं] १०. से किं तं पच्चक्खं ? पच्चक्खं दुविहं पण्णत्तं । तं जहा-इंदियपच्चक्खं च णोइंदियपच्चक्खं च । ११. से किं तं इंदियपच्चक्खं ? इंदियपच्चक्खं पंचविहं पण्णत्तं । तं जहा-सोइंदियपच्चक्खं १ चक्खिदियपच्चक्खं २ घाणिदियपच्चक्खं ३ रसणेदियपच्चक्खं ४ फासिदियपच्चक्खं ५ । सेत्तं इंदियपच्चक्खं । १२. से किं तं णोइंदियपच्चक्खं ? णोइंदियपच्चक्खं तिविहं पण्णत्तं। तं जहा ओहिणाणपच्चक्खं मणपज्जवणाणपच्चक्खं २ केवलणाणपच्चक्खं ३। [सुत्ताई १३-२९. ओहिणाणं १३. से किं तं ओहिणाणपच्चक्खं ? ओहिणाणपच्चक्खं दुविहं पण्णत्तं । तं जहा भवपच्चइयं च खयोवसमियं च । दोन्हं भवपच्चइयं, तं जहा देवाणं च णेरइयाणं च। दोन्हं खयोवसमियं, तं जहा मणुस्साणं च पंचेदियतिरिक्खजोणियाणं च। १४. को हेऊ खायोवसमियं ? खायोवसमियं तयावरणिज्जाणं कम्माणं उदिण्णाणं खएणं अणुदिण्णाणं उवसमेण ओहिणाणं समुप्पज्जति । अहवा गुणपडिवण्णस्स अणगारस्स ओहिणाणं समुप्पज्जति । १५. तं समासओ छव्विहं पण्णत्तं । तं जहाआणुगामियं १ अणाणुगामियं २ वड्डमाणयं ३ हायमाणयं ४ पडिवाति ५ अपडिवाति ६ । १६. से किं तं आणुगामियं ओहिणाणं ? आणुगामियं ओहिणाणं दुविहं
पण्णत्तं । तं जहा-अंतगयं च मज्झगयं च । १७. से किं तं अंतगयं ? अंतगयं तिविहं पण्णत्तं । तं जहा-पुरओ अंतगयं १ मग्गओ अंतगयं २ पासओ अंतगयं ३।१८. म से किं तं पुरओ अंतगयं ? पुरओ अंतगयं से जहानामए केइ पुरिसे उक्कं वा चुडलियं वा अलायं वा मणिं वा जोई वा पदीवं वा पुरओ काउं पणोल्लेमाणे पणोल्लेमाणे
गच्छेज्जा। सेत्तं पुरओ अंतगयं १।१९.से किं तं मग्गओ अंतगयं? मग्गओ अंतगयं से जहाणामए केइ पुरिसे उक्कं वा चुडलियं वा अलायं वा मणिं वा जोई वा पईवं
MOROSFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFF5555555566FFFFFCE
சிவா
Merrofi55555555555555$$$$$5 श्री आगसगुणमंजूषा :१६८७055555555555555
5 555FOOK
Page Navigation
1 ... 1804 1805 1806 1807 1808 1809 1810 1811 1812 1813 1814 1815 1816 1817 1818 1819 1820 1821 1822 1823 1824 1825 1826 1827 1828 1829 1830 1831 1832 1833 1834 1835 1836 1837 1838 1839 1840 1841 1842 1843 1844 1845 1846 1847 1848 1849 1850 1851 1852 1853 1854 1855 1856 1857 1858 1859 1860 1861 1862 1863 1864 1865 1866 1867 1868