Book Title: Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 1812
________________ 牙牙牙牙牙牙牙牙牙牙岁男 (४४) नंदीसूर्य [८] 男%% %% %% % %C C}$$$$$乐明明明明乐乐听听听听听听听听 明明明明明明听听听听听听听听听听听听听听 पण्हावागरणाई १० विवागसुयं ११ दिट्ठिवाओ १२ । [२] इच्चेयं दुवालसंगं गणिपिडगं चोद्दसपुव्विस्स सम्मसुयं, अभिण्णदसपुव्विस्स सम्मसुयं, तेण परं। भिण्णेसु भयणा । सेत्तं सम्मसुयं ५। ७२. [१] से किं तं मिच्छसुयं ? मिच्छसुयं जं इमं अण्णाणिएहिं मिच्छद्दिट्ठीहिं सच्छंदबुद्धि-मतिवियप्पियं, तं जहा-भारहं १ रामायणं २ हंभीमासुरक्खं ३ कोडिल्लयं ४ सगभहियाओ ५ खोडमुहं ६ कप्पासियं ७ नामसुहुमं ८ कणगसत्तरी ९ वइसेसियं १० बुद्धवयणं ११ वेसितं १२ कविलं १३ लोगययतं १४ सद्वितंतं १५ माढरं १६ पुराणं १७ वागरणं १८ णाडगादी १९ । अहवा बावत्तरिकलाओ चत्तारि य वेदा संगोवंगा। [२] एयाई मिच्छद्दिहिस्सई मिच्छत्तपरिग्गहियाई मिच्छसुयं, एयाणि चेव सम्मद्दिहिस्स सम्मत्तपरिग्गहियाई सम्मसुयं। [३] अहवा मिच्छद्दिहिस्स वि सम्मसुयं, कम्हा ? सम्मत्तहेउत्तणओ, जम्हा ते मिच्छद्दिट्ठिया तेहिं चेव समएहिं चोइया समाणा केइ सपक्खदिट्ठीओ वमेति । से तं मिच्छसुयं ६ । ७३. से किं तं सादीयं सपज्जवसियं ? अणादीयं अपज्जवसियं च ? इच्चेयं दुवालसंगं गणिपिडगं विउच्छित्तिणयट्ठयाए सादीयं सपज्जवसियं, अविउच्छित्तिणयट्ठयाए अणादीयं अपज्जवसियं । ७४. तं समासओ चउब्विहं पण्णत्तं । तं जहा-दव्वओ खेत्तओ कालओ भावओ। तत्थ दव्वओ णं सम्मसुयं एगं पुरिसं पडुच्च सादीयं सपज्जवसियं, बहवे पुरिसे पडुच्च अणादीयं अपज्जवसियं १ । खेत्तओणं पंच भरहाई पंच एरवयाई पडुच्च सादीयं सपज्जवसियं, पंच महाविदेहाई पडुच्च अणादीयं अपज्जवसिय २। कालओ णं ओसप्पिणिं उस्सप्पिणिं च पडुच्च सादीयं सपज्जवसियं, णोओसप्पिणिणोउस्सप्पिणिं च पडुच्च अणादीयं अपज्जवसियं ३ । भावओणं जे जया जिणपण्णत्ता भावा आघविज्जति पण्णविनंति परूविज्जंति दंसिज्जति णिदंसिज्जति उवदंसिज्जति ते तदा पडुच्च सादीयं सपज्जवसियं, खाओवसमियं पुण भावं पडुच्च अणादीयं अपज्जवसियं ४। ई ७५. अहवा भवसिद्धीयस्स सुयं साईयं सपज्जवसियं, अभवसिद्धियस्स सुयं अणादीयं अपज्जवसियं । ७६. सव्वागासपदेसग्गं सव्वागासपदेसेहिं अणंतगुणियं पज्जवग्गक्खरं णिप्फज्जइ । ७७. सव्वजीवाणं पि य णं अक्खरस्स अणंतभागो णिच्चुग्घाडिओ, जति पुण सो वि आवरिज्जा तेण जीवो अजीवत्तं पावेज्जा । सुट्ट वि मेहसमुदए होति पभा चंद-सूराणं । सेत्तं सादीयं सपज्जवसियं । सेत्तं अणादीयं अपज्जवसितं ७।८।९।१०। ७८. से किं तं गमियं ? गमियं दिट्ठिवाओ। अगमियं कालियं सुयं । सेत्तं गमियं ११ । सेत्तं अगमियं १२ । ७९. अहवा तं समासओ दुविहं पण्णत्तं । तं जहा-अंगपविढं अंगबाहिरं च । ८०. से किं तं अंगबाहिरं ? ' अंगबाहिरं दुविहं पण्णत्तं । तं जहा आवस्सगं च आवस्सगवइरित्तं च । ८१. से किं तं आवस्सगं ? आवस्सगं छव्विहं पण्णत्तं । तं जहा सामाइयं १ चउवीसत्थओ २ वंदणयं ३ पडिक्कमणं ४ काउस्सग्गो ५ पच्चक्खाणं ६ । सेत्तं आवस्सगं। ८२. से किं तं आवस्सगवइरितं ? आवस्सगवइरित्तं दुविहं पण्णत्तं । तं जहा कालियं च उक्कालियं च । ८३. से किं तं उक्कालियं ? उक्कालियं अणेगविहं पण्णत्तं । तं जहा दसवेयालियं १ कप्पियाकप्पियं २ चुल्लकप्पसुयं ३ महाकप्पसुयं ४ ओवाइयं ५ रायपसेणियं ६ जीवाभिगमो ७ पण्णवणा ८ महापण्णवणा ९ पमादप्पमादं १० नंदी ११ अणुओगदाराई १२ देविदत्थओ १३ ॥ तंदुलवेयालियं १४ चंदावेज्झयं १५ सूरपण्णत्ती १६ पोरिसिमंडलं १७ मंडलप्पवेसो १८ विज्जाचरणविणिच्छओ १९ गणिविज्जा २० झाणविभत्ती २१ मरणविभत्ती + २२ आयविसोही २३ वीयरायसुयं २४ संलेहणासुयं २५ विहारकप्पो २६ चरणविही २७ आउरपच्चक्खाणं २८ महापच्चक्खाणं २९ । सेत्तं उक्कालियं । ८४. से किं तं कालियं ? कालियं अणेगविहं पण्णत्तं । तं जहा उत्तरज्झयणाई १ दसाओ २ कप्पो ३ ववहारो ४ णिसीहं ५ महाणिसीहं ६ इसिभासियाइं ७ जंबुद्दीवपण्णत्ती ८ दीवसागरपण्णत्ती ९ चंदपण्णत्ती १० खुड्डिया विमाणपविभत्ती ११ महल्लिया विमाणपविभत्ती १२ अंगचूलिया १३ वग्गचूलिया १४ वियाहचूलिया १५ अरुणोववाए १६ वरुणोववाए १७ गलोववाए १८ धरणोववाए १९. वेसमणोववाए २० देविंदोववाए २१ वेलंधरोववाए २२ उट्ठाणसुयं २३ समुट्ठाणसुयं २४ नागपरियावणियाओ २५ निरयावलियाओ २६ कप्पियाओ २७ कप्पवडिसियाओ २८ पुफियाओ २९ पुप्फचूलियाओ ३० वण्हीदसाओ ३१ । ८५. एवमाइयाई चउरासीती पइण्णगसहस्साई भगवतो अरहतो सिरिउसहसामिस्स आइतित्थयरस्स, तहा संखेज्जाणि पइण्णगसहस्साणि मज्झिमगाणं जिणवराणं, चोद्दस 20$$$$$$$$$$$$$$$听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听中心 HOR9555555 xerc ॥॥5॥॥॥ ॥॥॥ श्री आगमगुणमंजूषा - १६९३ 595955 5 55555OOK

Loading...

Page Navigation
1 ... 1810 1811 1812 1813 1814 1815 1816 1817 1818 1819 1820 1821 1822 1823 1824 1825 1826 1827 1828 1829 1830 1831 1832 1833 1834 1835 1836 1837 1838 1839 1840 1841 1842 1843 1844 1845 1846 1847 1848 1849 1850 1851 1852 1853 1854 1855 1856 1857 1858 1859 1860 1861 1862 1863 1864 1865 1866 1867 1868