Book Title: Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 1823
________________ (४५) अणुओगदाराई [३] जा कहा ? जइ जाणते अणुवउत्ते ण भवइ । से तं आगमतो दव्वसुयं । ३६. से किं तं णोआगमतो दव्वसुयं ? २ तिविहं पन्नत्तं । तं जहा जाणयसरीरदव्वसुयं १ भवियसरीरदव्वसुयं २ जाणयसरीरभवियसरीरइरित्तं दव्वसुयं ३ । ३७. से किं तं जाणयसरीरदव्वसुतं ? २ सुतत्तिपदत्थाहिकारजाणयस्स जं सरीरयं ववगयचुतचतियचत्तदेहं जीवविप्पजढं सेज्नागयं वा संथारगयं वा सिद्धसिलायलगयं वा, अहो ! णं इमेणं सरीरसमुस्सएणं जिणदिट्टेणं भावेणं सुए इ पयं आघवियं पण्णवियं परूवियं दंसियं निदंसियं उवदंसियं । जहा को दिट्टंतो ? अयं मधुकुंभे आसी, अयं घयकुंभे आसी । से तं जाणयसरीरदव्वसुतं । ३८. से किं तं भवियसरीरदव्वसुतं ? २ जे जीवे जोणीजम्मणनिक्खंते इमेणं चेव सरीरसमुस्सएणं आदत्तएणं जिणोवइद्वेणं भावेणं सुए इ पयं सेकाले सिक्खिस्सति, ण ताव सिक्खति । जहा को दिवंतो ? अयं मधुकुंभे भविस्सति, अयं घयकुंभे भविस्सति । से तं भवियसरीरदव्वसुतं । ३९. से किं तं जाणयसरीरभवियसरीरवतिरित्तं दव्वसुतं ? २ पत्तयपोत्थयलिहियं । ४०. अहवा सुत्तं पंचविहं पण्णत्तं । तं जहा अंडयं १ बोंडयं २ कीडयं ३ वालयं ४ वक्कयं ५ । ४१. से किं तं अंडयं ? अंडयं हंसगभादि । सेतं अंडयं । ४२. से किं तं बोंडयं । बोंडयं फलिहमादि । से तं बोंडयं ॥ ४३. से किं तं कीडयं ? कीडयं पंचविहं पण्णत्तं । तं जहा पट्टे १ मलए २ अंसुए ३ चीणंसुए ४ किमिरागे ५ । से तं कीडयं । ४४. से किं तं वालयं ? वालयं पंचविहं पण्णत्तं । तं जहा उण्णिए १ उट्टिए २ मियलोमिए ३ कुतवे ४ किट्टिसे ५ । से तं वालयं । ४५. से किं तं वक्कयं ? वक्कयं सणभाई से तं वक्कयं । से तं जाणगसरीरभवियसरीरवतिरित्तं दव्वसुयं । से तं नोआगमतो दव्वसुयं । से तं दव्वसुयं । ४६. से किं तं भावसुयं ? २ दुविहं पन्नत्तं । तं जहा आगमतो य १ नोआगमतो य २ । ४७. से किं तं आगमतो भावसुयं ? २ जाणते उवउत्ते । से तं आगमतो भावसुयं । ४८. से किं तं नोआगमतो भावसुयं ? २ दुविहं पन्नत्तं । तं जहा लोइयं १ लोउत्तरियं च २ । ४९. से किं लोइयं भावसुयं ? २ जं इमं अण्णाणिएहिं मिच्छदिट्ठीहिं सच्छंदबुद्धि-मइविगप्पियं । तं जहा भारहं रामायणं हंभीमासुरुक्कं कोडिल्लयं घोडमुहं सगभद्दिआओ कप्पासियं नागसुहुमं कणगसत्तरी वइसेसियं बुद्धवयणं वेसियं काविलं लोयाययं सट्ठितंतं माढरं पुराणं वागरणं नाडगादी, अहवा बावत्तरिकलाओ चत्तारि य वेदा संगोवंगा । से तं लोइयं भावसुयं । ५०. से किं तं लोगोत्तरियं भावसुयं ? २ जं इमं अरहंतेहिं भगवंतेहिं उप्पन्ननाण-दंसणधरेहिं तीत पडुप्पन्न मणागतजाणएहिं सव्वन्नूहिं सव्वदरिसीहिं तेलोक्कचहिय-महियपूइएहिं अप्पडिहयवरनाण-दंसणधरेहिं पणीतं दुवालसंगं गणिपिडगं । तं जहा अयारो १ सूयगडो २ ठाणं ३ समवाओ ४ वियाहपण्णत्ती ५ नायधम्मकहाओ ६ उवासगदसाओ ७ अंतगडदसाओ ८ अणुत्तरोववाइयदसाओ ९ पण्हावागरणाई १० विवागसुयं ११ दिट्टिवाओ १२ य । से तं लोगोत्तरियं भावसुयं । से तं नोआगमतो भावसुयं । से तं भावसुयं । ५१. तस्स णं इमे एगट्टिया नाणाघोसा नाणावंजणा नामधेज्जा भवंति । तं जहा सुय सुत्तं गंथ सिद्धंत सासणे आव उवदेसे । पण्णवण आगमे या एगट्ठा पज्जवा सुत्ते ॥ ४॥ से तं सुयं । [सुत्ताई ५२-७२. खंधस्स निक्खेवो ] ५२. से किं तं खंधे ? २ चउव्विहे पण्णत्ते । तं जहानामखंधे १ ठवणाखंधे २ दव्वखंधे ३ भावखंधे ४ । ५३. से किं तं नामखंधे ? २ जस्स णं जीवस्स वा अजीवस्स वा जाव खंधे ति णामं कज्जति । से तं णामखंधे । ५४. से किं तं ठवणाखंधे ? २ जण्णं कट्ठकम्मे वा जाव खंधे इ ठवणा ठविज्जति । से तं ठवणाखंधे। ५५. णाम-ठवणाणं को पतिविसेसो ? नामं आवकहियं, ठवणा इत्तिरिया वा होज्जा आवकहिया वा । ५६. से किं तं दव्वखंधे ? २ दुविहे पण्णत्ते । तं जहा आगमतो य १ नोआगमतो य २ । ५७. [१] से किं तं आगमओ दव्वखंधे ? २ जस्स णं खंधे इ पयं सिक्खियं ठियं जियं मियं जाव णेगमस्स एगे अणुवउत्ते आगमओ एगे दव्वखंधे, दो अणुवउत्ता आगमओ दो [ण्णि] दव्वखंधाई, तिणि अणुवत्ता आगमओ तिण्णि दव्वखंधाई, एवं जावइया अणुवउत्ता तावइयाइं ताइं दव्वखंधाई । [२] एवमेव ववहारस्स वि । [३] संगहस्स एगो वा अणेगा वा अणुवत्ता वा अणुवत्ता वा दव्वखंधे वा दव्वखंधाणि वा से एगे दव्वखंधे । [४] उज्जुसुयस्स एगो अणुवउत्तो आगमओ एगे दव्वखंधे, पुहत्तं णेच्छति। [५] ति सद्दणयाणं जाणए अणुवउत्ते अवत्थू । कम्हा ? जइ जाणए कहं अणुवउत्ते भवति ? । से तं आगमओ दव्वखंधे। ५८. से किं तं णोआगमतो दव्वखंधे ? २ तिविहे पण्णत्ते । तं जहा जाणगसरीरदव्वखंधे १ भवियसरीरदव्वखंधे २ जाणगसरीरभवियसरीरवइरित्ते दव्वखंधे ३ । ५९. से किं तं जाणगसरीरदव्वखंधे ? २ Koron श्री आगमगुणमंजूषा- १७०४ GOR

Loading...

Page Navigation
1 ... 1821 1822 1823 1824 1825 1826 1827 1828 1829 1830 1831 1832 1833 1834 1835 1836 1837 1838 1839 1840 1841 1842 1843 1844 1845 1846 1847 1848 1849 1850 1851 1852 1853 1854 1855 1856 1857 1858 1859 1860 1861 1862 1863 1864 1865 1866 1867 1868