Book Title: Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text
________________
59555555555555555555555555555555555555555555555555OTOS
20055555555555555明
(४५) अणुओगदाराई ६)
_h5hhhhhhhhhhhhh 2.0% य आणुपुव्वी य अवत्तव्वए य १ अहवा तिपदेसिए य दुपदेसिया य आणुपुव्वी य अवत्तव्वयाई च २ अहवा तिपदेसिया य दुपदेसिए य आणुपुव्वीओ य अवत्तव्वए य ३ अहवा तिपदेसिया य दुपदेसिया य आणुपुव्वीओ य अवत्तव्वयाइंच ४, अहवा परमाणुपोग्गले य दुपदेसिए य अणाणुपुत्वीय अवत्तव्वए य १ अहवा परमाणुपोग्गले य दुपदेसिया य अणाणुपुव्वी य अवत्तव्वयाइं च २ अहवा परमाणुपोग्गला य दुपदेसिए य अणाणुपुव्वीओ य अवत्तव्वए य ३ अहवा परमाणुपोग्गला य दुपदेसिया य अणाणुपुव्वीओ य अवत्तव्वयाइं च ४ । अहवा तिपदेसिए य परमाणुपोग्गले य दुपदेसिए य आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वए य १ अहवा तिपदेसिए य परमाणुपोग्गले य दुपदेसिया य आणुपुव्वी य अणाणुपुव्वी य अवत्तव्वयाइं च २ अहवा तिपदेसिए य परमाणुपोग्गला य दुपदेसिए य आणुपुव्वी य अणाणुपुव्वीओ य अवत्तव्वए य ३ अहवा तिपएसिए य परमाणुपोग्गला य दुपदेसिया य आणुपुव्वी य अणाणुपुव्वीतो य अक्त्तव्वयाइं च ट्क अहवा तिपदेसिया य परमाणुपोग्गले य दुपदेसिए य आणुपुव्वीओ य अणाणुपुव्वी य अवत्तव्वए य ५ अहवा तिपदेसिया य परमाणुपोग्गले य दुपदेसिया य आणुपुव्वीओ य अणाणुपुव्वी य अवत्तव्वयाई च ६ अहवा तिपदेसिया य परमाणुपोग्गला य दुपदेसिए य आणुपुव्वीओ य अणाणुपुव्वीओ य अवत्तव्वयाइं च ८ । से तं नेगम-ववहाराणं भंगोवदंसणया। १०४. [१] से किं तं समोयारे? २णेगम-ववहाराणं आणुपुव्वीदव्वाइं कहिं समोयरंति? किं आणुपुव्वीदव्वेहिंसमोयरंति ? अणाणुपुत्वीदव्वेहि समोयरंति ? अवत्तव्वयदव्वेहि समोयरंति ? नेगम-ववहाराणं आणुपुव्वीदव्वाइं आणुपुत्वीदव्वेहिं समोयरंति, णो अणाणुपुव्वीदव्वेहि समोयरंति, नो अवत्तव्वयदव्वेहिं समोयरंति। [२] णेगमववहाराणं अणाणुपुग्विदव्वाइं कहिं समोयरंति ? किं आणुपुव्विदव्वेहिं समोयरंति ? अणाणुपुव्विदव्वेहि समोयरंति ? अवत्तव्वयदव्वेहिं समोयरंति ? २ णो आणुपुश्विदव्वेहि समोयरंति, अणाणुपुश्विदव्वेहिं समोयरंति, णो अवत्तव्वयदव्वेहिं समोयरंति। [३] णेगम-ववहाराणं अवत्तव्वयदव्वाई कहिं समोयरंति ? किं आणुपुब्विदव्वेहिं समोयरंति? अणाणुपुब्विदव्वेहिं समोयरंति ? अवत्तव्वयदव्वेहिंसमोयरंति? २ नो आणुपुव्वीदव्वेहि समोयरंति, णो अणाणुपुव्विदव्वेहिं समोयरंति, अवत्तव्वयदव्वेहिं समोयरंति। सेतं समोयारे। १०५. से किं तं अणुगमे ? २ णवविहे पण्णत्ते। तं जहा-संतपयपरूवयणा १ दव्वपमाणं च २ खेत्त ३ फुसणा य ४ । कालो य ५ अंतरं ६ भाग ७ भाव ८ अप्पाबहुँ ९ चेव ।।८।१०६. [१] नेगम ववहाराणं आणुपुव्वीदव्वाइं किं अस्थि णत्थि ? णियमा अत्थि। [२] नेगम-ववहाराणं अणाणुपुत्वीदव्वाइं किं अत्थि णत्थि ? णियमा अत्थि। [३] नेगम-ववहाराणं अवत्तव्वगदव्वाइं किं अत्थि णत्थि ? नियमा अस्थि । १०७. [१] नेगम-ववहाराणं आणुपुव्वीदव्वाई किं संखेज्जाइं असंखेज्जाइं अणंताई ? नो संखेज्जाइं नो असंखेज्जाई अणंताई। [२] एवं दोण्णि वि। १०८. [१] णेगम-ववहाराणं आणुपुव्वीदव्वाइं है लोग्गस्स कतिभागे होज्जा ? किं संखेज्जइभागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेनेसु भागेसु होज्जा ? असंखेज्जेस्सु भागेसु होज्जा ? सव्वलोए होज्जा ? एगदव्वं पडुच्च लोगस्स संखेज्जइभागे वा होज्जा असंखेज्जइभागे वा होज्जा संखेज्जेसु भागेसु वा होज्जा असंखेज्जेसु भागेसुवा होज्जा सव्वलोए वा होज्जा, नाणादव्वाई पडुच्च नियमा सव्वलोए होज्जा। २] नेगम-ववहाराणं अणाणुपुव्वीदव्वाइं किं लोगस्स संखेज्जइभागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेनेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा? सव्वलोएवा होज्जा ? एगदव्वं पडुच्च नो संखेज्जझ्भागे होज्जा असंखेज्जइभागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेसु होज्जा नो सव्वलोए होज्जा, णाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा। [३] एवं अवत्तव्वगढ़व्वाणि वि । १०९. [१] णेगम-ववहाराणं आणुपुव्विदव्वाइं लोगस्स किं संखेज्जइभागं फुसंति ? असंखेज्जइभागं फुसंति ? संखेजे भागे फुसंति ? असंखेज्जे भागे फुसंति ? नो सव्वलोगं फुसंति ? एगदव्वं पडुच्च लोगस्स संखेजइभागं वा फुसंति असंखेज्जइभार्ग वा फुसंति संखेज्ने वा भागे फुसंति असंखेज्जे वा भागे फुसंति सव्वलोगं वा फुसंति, णाणादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति। [२] णेगम-ववहाराणं अणाणुपुव्विदव्वाणं पुच्छा, एगं दव्वं पडुच्च नो संखेज्जइभागं फुसंति असंखेज्जइभागं फुसंति नो संखेज्ज भागे फुसंति नो असंखेजे भागे फुसंति नो सव्वलोगं फुसंति, नाणादव्वाई पडुच्च नियमा सव्वलोगं फुसंति। [३] एवं अवत्तव्वगदव्वाणि वि भाणियव्वाणि । ११०. [१] णेगम-ववहाराणं आणुपुब्विदव्वाइं कालओ केवचिरं होति ? एगं दव्वं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं असंखेनं कालं, नाणादव्वाइं पडुच्च णियमा सव्वद्धा। [२] एवं दोन्नि वि।
步步步五步步步为$$$$$$$$$$$5到19757-29555555555555555555555555
GO$听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听ON
Page Navigation
1 ... 1824 1825 1826 1827 1828 1829 1830 1831 1832 1833 1834 1835 1836 1837 1838 1839 1840 1841 1842 1843 1844 1845 1846 1847 1848 1849 1850 1851 1852 1853 1854 1855 1856 1857 1858 1859 1860 1861 1862 1863 1864 1865 1866 1867 1868